पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायण [ युद्धकाण्डम् ६ ततो वानरराजेन लक्ष्मणेन च पूजितः ॥ ठेवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ॥ अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् । वृतः शतसहस्रण वानराणां तरस्विनाम् ॥ १० ॥ फलमूलवता नील शीतकाननवारिणा । पथा मधुमता चाशु सेनां सेनापते नय ।। ११ ।। दूषयेयुदुरात्मानः पथि मूलफलोदकम् ॥ राक्षसाः पॅरिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः निन्नेषु वनदुर्गेषु वनेषु च वनौकसः । अभिपुत्याभिपश्येयुः परेषां निहितं बलम् ॥ १३ ॥ यच फल्गु बलं किंचित्तदत्रैवोपयुज्यताम् । एतद्धि कृत्यं घोरं नो विक्रमेण युध्यताम् ॥ १४ ॥ सागरौघनिभं भीममग्रानीकं महाबलाः । कपिसिंहाः प्रकर्षन्तु शतशोथ सहस्रशः ।। १५ ।। गंजश्च गिरिसंकाशो गवयश्च महाबलः । गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ।। १६ ।। यातु वानरवाहिन्या वानरः पुवतां वैरः । पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १७ ॥ गन्धहस्तीव दुर्धर्षस्तरखी गन्धमादनः ॥ यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ १८ ॥ यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् । अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ।। १९ ।। अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः । । सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ।। २० ॥ हरति नयनं नेत्रमूले च मृत्युः नेत्रस्योध्र्वं हरति | प्रयुध्यतां । आर्षः शतृप्रत्यय विक्रमेण शक्तया संकलं मानसं दुःखजातं वामे चैवं फलमविकलं |ये युध्यन्ते तेषामेव नान्येषामित्यर्थः । विक्रमेणोपयु दक्षिणे वैपरीत्यं ? इति । एवं वचने विद्यमाने | ज्यतामिति पाठे विक्रमेणोपयुज्यमानानां । विक्रमयु दक्षिणनयनमिति व्याख्यानं चिन्त्यं ॥ ८ ॥ पूजितः |क्तानामित्यर्थः । क्रियापदत्वे संप्रधारणायां लोड़ेदि युक्तमिति श्लाघितः । अर्थकोविदः नीतिशास्त्रनिपुणः | तव्यः ।। १४ । अथ * यतश्च बलमाशङ्की तो । ९ । नीतिशास्रमनुस्मरन् सेनासंविधानं दर्शय- | विस्तारयेद्वलं ?’ इत्युक्तरीत्या बहवो बलिनोग्रे सेनां ति-अग्र इति ।। १० । मार्गमवेक्षितुं यात्विति | कर्षन्त्वित्याह-सागरेति । सागरौघनिभं सागरस्य सुग्रीवं प्रत्युक्तमात्रेण सन्निहितं नीलं प्रत्याह-फलेति | प्रवाहो यदि भवेत्ततुल्यमित्यर्थः । शतशोथ सहस्रशः। ॥ ११ । मार्गशोधनप्रकारमाह- दूषयेयुरिति । | शतशः सहस्रशश्च संघीभूयेत्यर्थः ।। । “ अथ १५ विषादिनेति शेषः । परिरक्षेथा इत्यात्मनेपद्मार्षे । सेनाबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ?’ इत्युक्तरीत्या उद्यतः सावधान इत्यर्थः ।। १२ । शोधनान्तरमाह | निवेशयति-गज इति । गवामग्रे दृप्ता: वृषभा निन्नेष्विति । निन्नेषु गर्तप्रदेशेषु वनदुर्गेषु वनै:जलैः | इवेति संबन्धः ।। १६।। दक्षिणं पश्चिमपार्श्वमित्यर्थः । दुर्गेषु दुर्गमप्रदेशेषु । “ जीवनं भुवनं वनं ?” इत्य- |* यतश्च भयमाशङ्कि तां प्राचीं परिकल्पयेत् ?' इति मरः । वनेषु काननेषु च निहितं रन्ध्र प्रहारार्थे | कामन्दको स्वता वानराणा १७ स्थापितं । बलं परसैन्यं । वनौकसः वानराः । अभि- | हस्ती मत्तगजः । तरस्वी बलवान् । सव्यं प्राची पुसुल्य अभित उत्सुत्य । पश्येयु ।। १३ । शोध- | भागं । आधिष्ठित: अधिष्ठाता । कर्तरि क्तः ॥ १८ ॥ मान्तरमाह--यदिति । यत्किंचिद्वलं फल्गु असारं । |मध्यगमनप्रयोजनमाह-अभिहर्षयन्निति । “प्रह तत् अत्रैव किष्किन्धायामेव । उपयुज्यतां स्थाप्यतां र्षयेद्वलं व्यूह्य ?’ इत्युक्त: । ईश्वरः इन्द्रः । तथैवौचि किंचिदित्यनेन तादृशं बलमत्र दुर्लभमिति सूचितं । | त्यात् । गवां पतिमिवेश्वर इति वा पाठः ।। १९ ।। अंत्र युक्तिवक्ति-एतदिति । एतत् घोरं कृत्यं विक्रमेण | अङ्गदेन संयातु अङ्गदमारुह्य संयात्वित्यर्थः। सार्वभौ म्यांकृष्णसप्तम्यांवा । मार्गशीर्षपूर्णिमोत्तरंतदन्यतरस्मिनुत्तराऽलाभात् । अभिप्रयामेतिप्रश्रेलोट् ॥ ६ ॥ ति० यच्चफल्गु निस्सा रंबलं बालवृद्धादिलक्षणंयुद्धानर्हतदत्रैवोपपद्यतांतिष्ठतु । हियस्मात्एतन्नःकृल्यं युद्धरूपं घोरं । अतोविक्रमेणविक्रमोपपन्नबलेन प्रयुज्यतां । यात्रेतिशेषः ॥ १४ ॥ ती० यस्यमदगन्धादितरेहस्तिनोद्रवन्ति सगन्धहस्ती ॥ १८ ॥ [पा० ] १ ड. ट. झ. ट. सुपूजितः. २ घ. उवाचवचनंरामो. ३ ड. झ. ट. पथिरक्षेथाः. ४ क. ख. ग. ड. छ. झ आ. ट. प्रयुज्यतां. ५ झ. ट. पतिः गान्ध ।