पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये । युक्तो मुहूर्ते विजयः प्राप्तो मध्यं दिवाकरः ॥ ३ ॥ अस्मिन्मुहूर्ते विजये प्राप्त मध्यं दिवाकरे । सीतां हँत्वा तु मे जातु काऽसौ यास्यति यास्यतः ॥४॥ सीता श्रुत्वाऽभियानं मे आशामेष्यति जीविते ॥ जीवितान्तेऽमृतं स्पृष्टा पीत्वा विषमिवातुरः ॥५॥ उत्तराफल्गुनी ह्यद्य वस्तु हस्तेन योक्ष्यते अभिग्रयाम सुग्रीव सवांनीकसमावृताः ६ ॥ [मुंहूर्तेन च युक्तन प्रस्थानमभिरोचय ।।] निमित्तानि च धैन्यानि यानि श्रादुर्भवन्ति च । निहत्य रावणं सीतामानयिष्यामि जानकीम् ।। ७ ।। उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम । विजयं समनुप्राप्त शंसतीव मनोरथम् ॥ ८ ॥ शरैध्र्वसयिष्यामि ॥ २ । कुत इत्यत्राह-युक्त इति । |मे अभियानं प्रस्थानं । सीता श्रुत्वा जीविते आशामे युक्तः यात्राहं: । तत्र हेतुः । विजयः विजयावह ष्यति । श्रवणं च त्रिजटादिभ्य इति ज्ञेयं । निर्गमं विजयावहत्वे हेतुमाह-दिवाकरः । मध्यं दिने मध्यं |विना केवलं विचाराकुलेष्वस्मासु जीविते सा निराशा प्राप्तः । अभिजिन्मुहूर्त इत्यर्थः । तदुक्तं विद्यामाध स्यादिति भाव कथमेिव । विषं पीत्वा आतुर वीये आद्रेरगमित्रमखावसुजलविश्वाभिजिद्विरि- | पीडितः । पुरुष: जीवितान्ते प्राणात्यये प्राप्त । अमृतं चेन्द्राः । ऐन्द्राग्मूिलवरुणार्यमभगतारा दिवा मुहूतः | स्पृष्टव ।। ५ । तर्हि कदाऽस्माभि: प्रस्थाप्यं तत्राह नन्वभिजिन्मुहूर्ता दक्षिणयात्रासु |उत्तरेति अद्य दिने उत्तराफल्गुनीनक्षत्रं वर्तते । निषिद्धा यथा ज्यौतिष्करन्नाकरे भुक्तौ दक्षि-|श्वः उत्तरदिने । हस्तेन योक्ष्यते । चन्द्र इति शेष णयात्रायां प्रतिष्ठायां द्विजन्मनि । आधाने च ध्वजा- | हस्तो रामस्य निधनतारा उत्तराफल्गुनी तु साध रोहे मृत्युदः स्यात्सदाभिजित् ' इति उच्यते । |नतारा । अतोऽचैव सर्वानीकसमावृता: सन्त: अभि लङ्का हि दक्षिणपूर्वस्यां किष्किन्धाया अतो नेयं |प्रयाम गच्छेम । अत्रोत्तराफल्गुनीत्यनेन स दिवस दक्षिणयात्रेति नोक्तदोषः ॥ ३ ॥ मुहूर्तविशेषे प्रया- | फाल्गुनपौर्णमासीत्यवगम्यते इदमुत्तरत्र प्रतिपादः णस्य फलं दर्शयति--अस्मिन्निति ॥ दिवाकरे मध्यं | यिष्यते यानि निमित्तानि धन्यानि तानि प्राप्त विजयाख्ये अस्मिन्मुहूर्ते यास्यतो मे यास्यति | प्रादुर्भवन्ति । अतो रावणं निहत्य सीतामानयिष्यामि मयि । असौ रावण सीतां हृत्वा जातु कदाचित् | जानकीमिति विशेषणेन जनकप्रीत्यर्थे चावश्यं सा क यास्यति । यत्र कुत्रापि यान्तं तं हनिष्यामीत्यर्थ आनेतव्येति व्यज्यते उपरिष्टात् उपरि । सीतां हृत्वा तु मे यात्विति पाठे यातु राक्षस स्फुरमाणमिदं मम नयनं । मनोरथं मनोरथविषय नैत्रैरतो यातुरक्षसी ?' इत्यमर यद्वा यातु | भूत जय समनुप्राप्तं सम्यक्समीपे प्राप्त । शंस गच्छतु । क यास्यतीत्यन्वय अद्वैव सागर- | तीव । स्पष्टं बोधयतीत्यर्थः । तथोक्तं ज्योतिश्शास्त्रे तरणोपायचिन्तां विना निर्गमस्य फलमाह-सीतेति नेत्रस्याधस्फुरणमसकृत्सङ्गरे भङ्गहेतुर्नेत्रोपान्ते तिदुर्गमांनिवेदयसे कथयसि । तामेतांक्षिप्रमेववधिष्यामि । प्रकृत्यन्तरस्येदंरूपं वधिष्यामीत्यनेन लङ्कानाशेऽन्यनैरपेक्ष्यंसूच यति ॥ तेतुभ्यमितिहनुमन्तंप्रत्युक्ति २ ॥ ति० सुग्रीवप्रयाणमितिषष्ठीतत्पुरुष स० राजखात्सुग्रीवंकटाक्षीकृत्याह-अ स्मिन्निति । अस्मिन् अभिजिन्नामकेमुहूर्ते प्रयाणमितोस्सन्निर्गममभिरोचये । अभिरोचयेतिपाठे अनुमोदखेत्यर्थः । सुग्रीवप्रया णमिलेयैकपद्येनहनुमदाभिमुख्येनवचनमित्यङ्गीकारे अभिप्रयामसुग्रीवसर्वानीकसमावृता इत्यग्रिमग्रन्थानानुगुण्यंस्फुर्ट मध्यं नभोमध्यं । दिवाकरोयत:प्राप्तः तस्मात् विजये विजयप्रदेमुहूर्ते । युक्तः निर्गमइतिशेषः । युक्तोमुहृतविजयइतिप्रथमा न्तपाठःस्फुटार्थ ति० आतुरः जीवितान्ते जीवितनाशप्राप्तौ । अमृतं अमृतखसाधनंदिव्यौषधं स्टष्टा द्रवरूपममृतंपीलाच यथाजीविताशामेति तद्वत् ॥ ५ ॥ ति० ममताराबलमस्तीत्याह-उत्तरेति । पुनर्वसुजातस्यहस्तोवधतारा उत्तराचसीतायाजन्मतारा बद्धजन्मतारायांतन्मोचनार्थयात्रायामवश्यंतन्मुक्तिरितिभाव अद्यामान्तमानेनमार्गशीर्षकृष्णाष्ट [ पा०.] १ क. च ट. मभिरोचय. २ ड. ट. प्राप्तोमध्यंदिवाकरः. ३ ङ. झ. ट. हृखातुतद्यातु. ४ ख ट. जीवितः. ग. च. छ. वेगित ५ ड. झ. पीत्वाऽमृतं. ६ इदमर्ध ख. च. छ. पाठेषुदृश्यते ७ ङ. झ. ट. पश्यामि. क ख. सौम्यानि. ८ क. ख. छ. अ. प्रादुर्भवन्तिमे. ९ ख. च. छ. ज. संख्येयानयिष्यामि ४ ४