पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । ते मया संक्रमा भग्राः परिखाश्चावपूरिताः ।। दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ।। २९ ॥ बलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥ ३० ॥ येन केन च मार्गेण तराम वरुणालयम् । हतेति नगरी लङ्का वानरैरवधार्यताम् ॥ ३१ ॥ अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः । नीलः सेनापतिश्चैव बलशेषेण किं तव ।। ३२ ॥ एवमाना हि गत्वा तां रावणस्य महापुरीम् । सपर्वतवनां भित्त्वा सखातां सप्रतोरणाम् ।। सप्राकार सभवनामानयिष्यन्ति रौघव ।। ३३ ।। एवमाज्ञापय क्षिप्रै बलानां सर्वसंग्रहम् ॥ मुहूर्तेन तु युक्तन प्रस्थानमभिरोचय ।। ३४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तृतीयः सर्गः ।। ३ ।। चतुर्थः सर्गः ॥ ४ [ युद्धकाण्डम् ६ सुग्रीवेणरामचोदनयातदुक्तप्रकारेणवानरसैन्यानांसुमुहूर्तेलङ्कांप्रतिप्रस्थानायाज्ञापनम् ॥ १ ॥ सुग्रीवादिभिर्हनुमदङ्गदा रूढाभ्यांरामलक्ष्मणाभ्यांसहरामोक्तप्रकारेणसर्वतःसेनारक्षणपूर्वकंलङ्कांप्रतिप्रस्थानम् ॥ २ ॥ प्रयाणसमयेलक्ष्मणेनरामंप्रति स्वपरजयापजयसूचकशुभाशुभशकुनप्रदर्शनपूर्वकंसमाश्वासनम् ॥ ३ ॥ रामेणसुग्रीवादिभिःसह क्रमेणमलयाद्यतिक्रमेण महेन्द्रगिरिमेत्यतच्छिखरारोहणेनसागरावलोकनम् ॥ ४ ॥ हनुमदंसादवतीर्यसमुद्रवेलावनमुपगतेनरामेणसुग्रीवंप्रतिसेना संनिवेशननियोजनपूर्वकंसागरतरणोपायनिर्धारणायमम्रचोदना ॥ ५ ॥ श्रुत्वा हनुमतो . वाक्यं यथावदनुपूर्वशः । ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ।। १ ।। यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः । क्षिप्रमेनां मैथिष्यामि सत्यमेतद्रवीमि ते ।। २ ।। सर्वसंख्यामाह-साग्रेति । रक्षसां साग्रकोटिः पूर्ण- | योजना ।। ३२-३३ । सर्वसंग्रहं । संगृह्यत इति कोटिः । अत्र लङ्कायां अस्तीति शेषः ।। २८ । एवं | संग्रहः बलानां मध्ये सर्वसारभूतं बलं अङ्गदादिकं दुर्गप्राकारवर्णनेन लघूनां भीतिमा भूदिति स्वकृतं | आज्ञापय । एवं पवमाना इत्याद्युक्तरीत्या आज्ञापये दर्शयति--ते मयेति । परिखा इत्यादावपि तच्छब्दो-| त्यर्थः । युक्तन यात्रायोग्येन ॥ ३४ ॥ इति श्रीगोवि नुसंधेयः ॥२९॥ । बलैकदेश इत्यर्धमेकान्वयं। बलैक-|न्दराजविरचिते श्रीमद्रामायणभूषणे रत्रकिरीटाख्याने देशः सेनाचतुर्थाश इत्यर्थः । महात्मनां महाकायानां | युद्धकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥ ॥ ३० ॥ तपसा सेतुबन्धेनेत्येवं रामोक्तमेव सम्यगि त्याह-येनेति । मार्गेण उपायेन । तराम तरिष्यामः । | एवं लङ्काया दुर्गकर्मबलपरिमाणादौ हनुमता कथिते व्यत्ययेन लोट् । वरुणालयं समुद्रं ॥ ३१॥ पक्षान्त- | रामः कियन्मात्रमिदमिति न्यकृत्य तदानीमेव दण्ड रमाह-अङ्गद् इत्यादिसाधेश्लोकद्वयेन । अङ्गदाद्यः |यात्रामाज्ञापयति-श्रुत्वेति । महातेजाः महाबलः । एवमानाः समुद्रं लङ्गितवन्त: । सखातां सपरिखां । | सत्यपराक्रमः अमोघविक्रमः । आभ्यां निर्भयत्वे सप्रतोरणां सबहिद्वरां आनयिष्यन्ति। बलशेषेण किं। | हेतुरुक्तः । अब्रवीत् सुग्रीवमिति शेषः ॥ १ ॥ उक्ताङ्गदादिव्यतिरिक्तबलशेषेण किं प्रयोजनमिति | निवेद्यसे हनुमन्मुखेन निवेद्यसि । मथिष्यामि ति० परिखाश्चावपूरिताः शिलेष्टकादिभिरितिशेषः ॥ चेनबलैकदेशक्षयोपिकृतइत्यर्थः ॥ २९ ॥ ति० एवमिति । एवं प्रधानै रेवकार्यसाधनमिष्टंचेत्क्षिप्रमिदानीमेवानयतेत्याज्ञापय । यदि बलानांसर्वसंग्रहं बलसंमेलनमुद्दिश्य बलानामपिपारनयनमिष्टं तदा युत्तेन यात्रोवितेनमुहूर्तनप्रस्थानं खयात्रामभिरोचय ॥ ३४ ॥ इतितृतीयःसर्गः ॥ ३ ॥ स० “किंतस्यशत्रुहननेकपयःसहायाः” इत्याद्युक्तप्रकारेणखमतमावेदयति-यदिति । यदित्यव्ययं यामिख्यर्थे । यांलङ्काम [ पा० ] १ क. ध. दुरात्मनां. २ ख. लङ्कांवैसप्र. ड. झ. ट. सखातांचसतोरणां. क. सपताकांसतोरणां. ज. सखातां सप्रतोलिकां. ३ घ. ज. मैथिलीं. ४ क. ख. दनुभाषितं. ५ ड. झ. ट. यन्निवेदयसे. ६ ड. झ. ट. ठ. वधिष्यामि