पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । एकस्त्वकम्प्यो बलवान्संक्रमः सुमहादृढः ॥ काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥ १८ ॥ स्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणः । उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ १९ ॥ लैङ्का पुनर्निरालम्बा देवदुर्गा भयावहा । नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ॥ २० ॥ स्थिता पारे समुद्रस्य दूरपारस्य राघव । नौपैथोपि च नास्त्यत्र निरदेशश्च सर्वतः ॥ २१ ॥ शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा । वाजिवारणसंपूर्णा लङ्का परमदुर्जया ॥ २२ ॥ परिखाश्च शतश्यश्च यन्त्राणि विविधानि च । शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ।। २३ ।। अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् । शूलहस्ता दुराधर्षाः सर्वे खङ्गाग्रयोधिन २४ ॥ नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् । चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ २५ ॥ प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् । चर्मखङ्गधराः सर्वे तथा सर्वास्त्रकोविदाः ।। २६ ।। न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् ।। रथिनश्चाश्वाहाश्च कुलपुत्राः सुपूजिताः ॥ २७ ॥ शतशोथ सहस्राणि मध्यमं स्कन्धमाश्रिताः ॥ यातुधाना दुराधर्षाः सैाग्रकोटिश्च रक्षसाम् ॥२८॥ तेषु संक्रमेषु। एकः उत्तरद्वारस्थः । बलवान् स्थौल्यवान्। | देशश्च । आदेशो वार्तासंचार: तद्रहितः अयं देशं सुमहादृढ: अत्यन्तवृद्धसंघटन: । अतएवाकम्प्यः । | इत्यर्थः ।। २१॥ वनगिरिदुर्गवत्वमाह-शैलाग्र इति स्तम्भैः संक्रमाधारार्थ परिखासु स्थापितैः स्तम्भै । |।॥२२॥ कृ त्रिमदुर्गवत्वमाह-परिखा इति ।। २३ ॥ वेदिकाभिः रक्षिजनाधारार्थाभिर्वितर्दिकाभिः ॥१८॥ | विभागं च बलौघस्येति रामप्रश्अस्योत्तरमाह प्रकृतिसंपन्न : शूतादिव्यसनरूपविचाररहितः । | अयुतमिति । अत्र लङ्कायां । सर्वे पूर्वेद्वारस्थाः । अयुतं बलानां सैन्यानां । अनुदर्शने | दशसहस्र । अग्रे सेनाग्रे युध्यन्त इत्यप्रयोधिन प्रतिदिनमवलोकननिमित्तं । उत्थित: जागरूक । | खङ्गेरप्रयोधिनः सर्वे अयुतसंख्याकाः सर्वेपितथा स्वयं युयुत्सुः सर्वदा युद्धोद्यत: । तिष्ठतीतिशेषः | विधा इत्यर्थः ।। २४ । अत्र लङ्कायां । चतुरङ्गण ।। १९ । लङ्का पुन: लङ्का तु । निरालम्बा टङ्कच्छे- | सैन्येन सह रक्षसां नियुतं दक्षिणद्वारमाश्रितं । तत्र दमसृणीकृतत्रिकूटशिखरस्थितत्वादारोहणालम्बनर - चतुरङ्गबलेषु । योधाः पदातयः । अनुत्तमा: अत्यन्त हिता । देवदुर्गा देवैरपि दुष्प्रापा । लङ्का नादेयादि- | शूराः । भवन्तीत्यर्थः ।। २५ । सर्वे पश्चिमद्वारवा रूपेण चतुर्विधदुगै च चतुर्विधदुर्गप्राकारवतीत्यर्थ । |सिनः । सर्वास्रकोविदाः समस्तास्रज्ञाः ।। २६ ॥ । नादेयं नद्यां भवं । जलदुर्गमित्यर्थः । पार्वतं पर्वतस्थं । । अश्ववाहाश्चेति चकारेण गजवाहास्समुचीयन्ते । वनानां समूहो-वन्या तत्संबन्धि वान्यं । कृत्रिमं |कुलपुत्राः सत्कुलप्रसूताः । विश्वसनीया इति यावत् । क्रियया निवृत्तं । प्राकारपरिखादिमत्स्थलमित्यक्षरार्थः |सुपूजिताः रावणेन बहुमताः । किंकरा इति शेषः ॥ २० । दूरे पारं यस्य सः दूरपारः तस्य । विशा - |।। २७ । अथेति कात्रुयें । शतशः सहस्राणि लस्येत्यर्थः । पारे दक्षिणतीरे स्थिता । अत्र समुद्रे । | अनेकसहस्राणि । दुराधर्षाः यातुधानाः राक्षसाः । नौपथ: नौसंचरश्च नास्ति । अतएव सर्वतः निरा मध्यम शि० बलवान् बहुसेनाविशिष्टः । सुमहादृढः शैथिल्यसंसर्गरहितइत्यर्थः । अतएवाकंप्यः परैःकंपयितुमशक्यः । काञ्चनै स्तंभैर्वेदिकाभिश्चशोभितः एकःसंक्रमोस्तीतिशेषः । एतेन तेनैवरावणोनिर्गच्छतिप्रविशतिचेतिसूचितं ॥ १८ ॥ शि० प्रकृतिं खखभावं । आपन्नः मद्यपानादावपिखभावपरिणामरहेितइत्यर्थः ॥ १९ ॥ स० निरालंबा अंबरलंबिनीतिनिरालंबेव निरालंबा नितरां दृढाइतियावत् । आलंबः पर्वतशिखरादिरूपआश्रयोयस्यास्सा । देवदुर्गा देवानामपिदुस्साधगमना । निरालंबादेव प्रतीय मानाश्रयाभावादेव दुर्गेतिवा । दुर्गा दुष्टांगतिमापन्नोदुःखंप्राप्तोवातस्याभयावहेतिवा ॥ २० ॥ स० निरुद्देशः वृथाभूमिः । निरादेशइतिपाठे आज्ञांविनागम्यप्रदेशः । नास्तीत्युभयत्रान्वेति ॥ २१ ॥ पा० ] १ झ. अ. ट. प्रकृतिमापन्नो. २ क. ख. च, छ. ज. ज. लङ्कापुरीनिरा. ३ क. ग.-ट. नौपथश्चापि. ४ ड . झ. ट. निरुद्देशश्च. ५ घ. शतकोटिश्च वा, रा. १७९