पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । ४ राक्षसाश्च यथा स्रिग्धा रावणस्य च तेजसा ॥ पर समृद्धिं लङ्कायाः सागरस्य च भीमताम् । विभागं च बलौघस्य निर्देशं वाहनस्य च ।। ८ ।। एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः ॥ ९ ॥ हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला । महती रथसंपूर्णा रक्षोगणेसमाकुला । वाजिभिश्च सुसंपूर्णा सा पुरी दुर्गमा परैः ॥ १० ॥ दृढबद्धकवाटानि महापरिघवन्ति च ।। द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ॥ ११ ॥ तत्रेधूपलयत्राणि बलवन्ति महान्ति च । आगतं पैरसैन्यं तु तत्र तैः प्रतिहन्यते।। १२ ।। द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः । शतशो रचिता वीरैः शतश्यो रक्षसां गणैः ॥१३॥ सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः ॥ मणिविदुमवैडूर्यमुक्ताविरचितान्तरः ।। १४ ।। सवेतश्च महाभीमाः शीतैतोयवहाः शुभाः ॥ अगाधा ग्राहवत्यश्च परिखा मीनैसेविताः ।। १५ ॥ द्वारेषु तासां चत्वारः संक्रमाः परमायताः । यत्रैरुपेता बहुभिर्महद्भिगृहपङ्गिभिः ॥ १६ ॥ घ्रायन्ते संक्रमास्तत्र परसैन्यागमे सति । यत्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ १७ ।। [ युद्धकाण्डम् ६ विभञ्ज्य स्थापनं । बलौघस्य - चतुरङ्गबलसमूहस्य । | र्षणः दुरारोह इत्यर्थः । मणयः पद्मरागाः ।। १४ ।। निर्दिश्यते इयत्तया परिच्छिद्यतेऽनेनेति निर्देशः | सर्वतः प्राकारमभितः परिखाः सन्तीति शेषः । एवमित्यधे एवमुक्त्वा | शीतोयत्वेन दुष्प्रवेशत्वमुक्तं १५ द्वारषु उंत्क्तरीत्या वक्ष्यमाणं संग्रहेण प्रतिज्ञाय ।। .९ ॥ | द्वारसमीपप्रदेशेषु । सामीप्ये सप्तमी । तासां परि हृष्टप्रमुदिता. अत्यन्तहृष्टजना ॥ १० ॥ दृढेति |खानां संबन्धिनः । परिखोपरिक्रुप्ता इत्यर्थः । संक्रमा आंयंसकींलादिभिढघटितंकवाटानि । महापरिघ- | दारुफलकनिर्मितसंचारमाग । * संक्रमः क्रमणे वन्ति महार्गेलवन्ति । “ अर्गले काचके वंशे योगे | सम्यग्द्वारसंचारयन्त्रके ?' इति विश्वः । परमायता: प्राकारगोपुरे । अखे घटेमुद्रे च परिघः परिपठ्यते ? | अतिविपुला । यत्रैः संक्रमावकीर्यकैः । महद्भिरिति य इंतिनिघण्टुः ।. सुमहान्ति उन्नतानि ।। ११ ॥ तत्र | ऋविशेषणं । गृहपङ्गिभिः रक्षिजनावासस्थानपङ्गिभि । लेषु द्वारेषु । इपूपलयत्राणि शरशिलाक्षेपकयन्त्राणि । | उपेताः सन्तीतिशेषः ।॥१६॥ संक्रमाणामुपयोगमाह बूलंवन्ति दृढानि महान्ति विपुलानि सन्तीति शेषः । | त्रायन्त इति । तत्र द्वारप्रदेशेषु । परसैन्यागमेसति

यंत्रै: । तत्रं द्वारेषु । | संक्रमा: त्रायन्ते पुरीमिति शेषः । कथमित्यत्राह

प्रतिहन्यते प्रतिबध्यते ।। १२ .। संस्कृताः सज्जाकृताः । तीक्ष्णाः । | यत्रैरिति । यत्रैः संक्रमफलकविक्षेपयत्रैः । परिखासु शिताः कृालायसमयाः अयस्सारमयाः । : डीबभाव आर्षे परिखोपरि। समन्तत: अवकीर्यन्ते क्षिप्यन्ते । सर्वथा

  • अनेोइंमायस्सरसां जातिसंज्ञयोः ?” इति समा

सान्तः । शतं न्नन्तीति शतत्रयः मुद्रविशेषाः । |परिखाजलोपरि फलका निक्षिप्यन्ते । शत्रुसैन्यागमेतु अमनुष्यकतृक.च इात ठक् । शतशः बहुश ता उत्क्षिप्यन्ते । तेन दुर्गपरिखाजलेन प्राकारसमी रॉचिता: स्थापिताः ।। १३ । तस्या: प्राकारो दुष्प्रध - ) पगमनं न शक्यत इति श्लोकतात्पर्ये ॥ १७ ॥ स्रबलतइतिशेषः ॥ सर्वथा सर्वप्रकारस्यलङ्घनोपायस्यविद्यमानत्वादित्याशयः ॥ २ ॥ स० न्निग्धाः रावणेपरस्परंचन्नेहवन्तः । तथाश्रृणु । न्निग्धाइत्यनेन भेदनोपायासाध्यत्वंसूचयति ॥ ८ ॥ ती० शतक्रयोनाम सकृत्प्रयोगाच्छतमारिकाःचतुर्वितस्तिप्रमाणा मुद्रविशेषाः ॥ “ शतन्नीचतुर्हस्तागदितालोहकण्टकी ?' इतिवैजयन्ती ॥ १३ ॥ स० परसैन्यागमेसति । अनेनगमनमेवदु धैटमितिसूचयति ॥ १७ [ पा० ] १ ड. झ. ट. तखवित्. २ ड. च. छ. झ. अ. ट. गणनिषेविता, ३ ख. ग. ड. ज ट. प्रतिसैन्यंतैस्तत्रप्र तिनिवार्थते. क. ध. च. छ. परसैन्यंतैस्तत्रप्रतिनिवार्यते. ४ ट. सौवर्णस्सुमहान्. झ. सौवर्णस्तुमहान. घ. सौवर्णमयस्तस्याः ५ इ. च, छ. झ. अ. ट. शीततोयामहाशुभाः, ६ घ. मीनसंकुला