पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ श्रीमद्वाल्मीकिरामंयणम् । [ युङ्ककाण्डम् ६ धम हि श्रूयते पक्षो ह्यमराणां महात्मनाम् ॥ अधमं रक्षसां पक्षो ह्यसुराणां च रावण ॥ १३ ॥ धर्मो वै ग्रसतेऽधर्म ततः क्रुतमभूद्युगम् । अधम ग्रसते धर्मे तैतस्तिष्यः प्रवर्तते ॥ १४ ॥ तवया चरता लोकान्धैर्मो विनिहतो महन् । अधर्मः प्रगृहीतश्च तेनासङ्गलिनः परे ॥ १५॥ स प्रमादाद्दिवृद्धस्तेऽधमभिग्रसते हि नः॥ विवर्धयति पर्धा च सुराणां सुरभावनः ॥ १६ ॥ विषयेषु प्रसक्तेन यत्कािचित्कारिणा त्वया ॥ जुषीणामग्निकल्पानामुद्वेगो जनितो महान् ॥ १७॥ तेषां पुंभावो दुर्धर्षः प्रदीप्त इव पावकः। तपसा भावितात्मानो धर्मस्यानुग्रहे रताः ॥ १८॥ विवक्षिताः ॥ १२ ॥ अनयोः कतरः केषां पक्ष | नाशुभं । यदा धर्मः अधर्म प्रसते तदा शुभं भवति । इत्यत्राह---धर्मो हीति । महामनामिति हेतुगर्भ- | यद् अधम धर्म ग्रसते तदा अशुभं भवतीत्यर्थः । विशेषणं । महास्वभावानामित्यर्थः । समीचीनप्रकृ- | एवं भवतु मया किं कृतमित्यत्राह--तदिति । तत् तीनामितियावत् । अमहानामित्यसुरादिविशेषणं । धर्माधर्मयोरेवंरूपत्वात् । त्वया शुभहेतुर्धर्मो विनि चार्थसिद्धं । तथाच धर्मस्य देवपक्षत्वाद्रामस्य तदा- | हतः अशुभहेतुरधर्मश्च परिगृहीतः । तेन पराजय- श्रयत्वाद्देवादयो रामपक्षपातिन इतिभावः १३ रूपाशुभहेत्वधर्मकृत्योस्मत्जयरूपशुभहेतुधर्मपराः एवं देवादिपक्षपाताद्रामस्य बलीयस्त्वमुपपाद्य धर्मस्य | परे बलिन इत्यर्थः ॥ । १५ । अधर्म स्वीकृत्य धमें प्राबल्यापि तदाह-धर्म इति । अत्र यदेतिशेषः। निहते तेषां सुराणां बलवत्त्वं कथमित्याशङ्कयाधर्म धर्मः अधर्म यदा ग्रसते अभिभवति । तदा कृतं युगं | स्याश्रयनाशकत्वादित्यभिप्रायेणाह-स इति अभूत् भवति । पुरुषेषु प्रवर्तते । आर्षः कालव्य अधर्मः । ते प्रमादात् अविमृश्यकरणात् । विवृद्धः । त्ययः । अधर्मो यदा धर्म ग्रसते तदा तिष्यः | नः अस्मान् । ग्रसते नाशयति । सुरभावनः सुरा कलिः। प्रवर्तते । “ तिष्यः कलौ च पुष्ये च छ | नुकूलः सन् सुराणां पक्षे विवर्धयति ॥ १६ ॥ स्वकृ- इत्यमरः ॥ १४ ॥ ततः किमित्यपेक्षायां त्वय्यधर्मेण | तस्याधर्मस्य सुरपक्षवृद्धिहेतुत्वं कथमित्याशङ्कय त्रयी- प्रवेशात्छतापेक्षया कलेर्युर्बलत्वादस्मदपेक्षया | णामुद्वेगजननद्वाराऽधर्मप्रवर्तकत्वादित्याह—विषये रामो बलवानित्याह--तदिति । लोकान् चरता | ष्विति । विषयेषु प्रसक्तेन अतएव यत्किञ्चित्का दिग्विजयार्थमिति शेषः । विनिहतः । परदारपरि- | रिणा देवर्षिप्रमुखानां कन्यापत्नीहरणादिकं कुर्वता । ग्रहार्थमिति शेषः अस्मदिति पञ्चमीबहुव चनं त्रयीणामुद्वेगः मनस्तापः जनितः कृतः १७ परे शत्रवो रामादयो धार्मिकाः । यद्वा कृतं युग- | अग्निकल्पत्वमुपपादयति-तेषामिति उद्वेगात्किं मिति शब्द्समुदायेन शुभं लक्ष्यते । तिष्य इत्यने- | कृतवन्तस्तत्राह--तपसेति भावितात्मानः पूता ति० राक्षसाः राजसाः असुरास्तामसाइतिभेदः १३ । रामानु० ततस्तिष्यःप्रवर्ततइतिपाठः अत्रयदेत्यध्याहार्यं । यदा कृतंयुगमभूत् ‘‘ तपःशौचंदयासत्यं ” इतिश्रीभागवतोक्तप्रकारेणधर्मपादचतुष्टयविशिष्टंकृतयुगंभवति । धर्मवृद्धिर्भवतीत्यर्थः ।। तदा धर्मः अधर्मग्रसते । अनेनधर्मपक्षपातिनांवृद्धिरधर्मपक्षपातिनांहानिश्चसूचिता । यदातिष्यःप्रवर्तते अधर्मगौरित्यादिनाश्री भागवतोतसङ्गमदानृताद्यधर्मपादचतुष्टयविशिष्टंकलियुगप्रवर्तते। अधर्मवृद्धिर्भवतीत्यर्थः । तदा अधर्मः । ततः अभिवृद्धधर्मःधर्म ग्रसते । अनेनाधर्मपक्षपातिनांवृद्धिर्धर्मपक्षपातिनहानिश्वसूचित। ॥ ति० अथतयोःकालविशेषेणाभिभवानभिवौदर्शयति- धर्मी वैइत्यादिना यदाकृतंयुगमभूत्तदा तस्मादेवकालाद्धेतोःप्रवृद्धोधर्मः अधर्मग्रसते अभिभवति । वैप्रसिद्धे । यदातिष्यः कलिः। । प्रवर्तते तदा ततएवहेतोः । अधर्माधर्मश्रसते । कलैौपादेनधर्मस्थितेः । तथाहि । सर्वदासुखसाधनंधर्मएकरूपएव । अधर्म- त्रिधा । द्वितीयोहत्यादिलक्षणः । अन्त्यः स्खखवि- धर्मान्यस्तद्विरोधीतदभावश्चेति । तत्राद्यः शतदिघर्ममगेंदृष्टेधर्माभासः । हितनित्यधर्मलोपात्मा । कृते त्रिविधाधर्माभावएव । त्रेतादौ क्रमादेकद्वित्रिभिरधमैःसंवलनंधर्मस्य । एवंच कलावधर्माभिभूत- पादत्रयखदेकपादेनधर्मस्यवृतिरक्षता । एवंच धर्मतोदेवखमधर्मराक्षसवादीतिसूचितं नन्वधर्मस्यरक्षोसुरधर्मत्वे रक्षोसुराणां । देवाः धर्मफलैश्वर्यजयादिकथमितिचेच्छुणु केवलधर्मपराः । रक्षोसुराः काम्यराजसतामसधर्ममात्रपराः तादृश: धर्ममनुतिष्ठतोपितानुक्तत्रिप्रकाराधमेनमुञ्चरयेव । रजस्तमःप्रकृतिखत् अतोधर्मकरणेनसुखिनोपितेकाम्यत्वेनसान्ततयाधर्म [ पा७ ॥१ ङ. च. झ. ट. तदातिष्यः २ कघच. झट. धमपिग. टप्रद्युद्धरते. . ध. . ङ. . म. . ३ क. ध. .–. ४ घ. प्रतापो.