पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् १४१ तरणं सागरस्यापि विक्रमं बैलसंचयम् । यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् ॥ ४ भवतश्चप्यहं वेवि युद्धे सत्यपराक्रमान् । तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम् ॥५ ततस्तु सुमहाप्राज्ञो माल्यवानम राक्षसःरावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् ।। ६ विद्यास्खभिविनीतो यो राज राजमयानुगः स शास्ति चिरमैश्वर्यंमीश्च कुरुते वशे ॥ ७ ॥ संदधानो हि कालेन विगृहंश्चारिभिः सह ।। खपक्षवर्धनं कुर्वन्महदैश्वर्यमश्रुते हीयमानेन कर्तव्यो राज्ञा संधिः समेन च । न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् ॥ ९ तन्मखं रोचते संधैिः सह रामेण रावण । य→र्थमभियुक्ताः स सीता तस्मै प्रदीयताम् ॥ १० ॥ ऍस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः विरोधं मा गमस्तेन संधिते तेन रोचताम् ॥ ११ ॥ असृजद्भगवान्पक्षौ द्वावेव हि पितामहः सुराणामसुराणां च धर्माधर्मे तदाश्रयौ ।। १२ ११ च कालं ३ ॥ गाँप्रकारमाह श्लोकद्वयेन-तरणमिति वृद्धिकालेन विगृहृन् । विग्रहं कुर्वन् । ऐश्वर्येच्छुना तूष्णीकान् तूष्णींशीलान् । “ शीले को मलोपश्च ” | कालानुरूपं संधिविग्रहौ कार्यावित्यर्थः एवं कुर्वतः इति कप्रत्ययोमलोपश्च तूष्णींशीलस्तु तूष्णीव फलमाह--स्वपक्षेति ॥ ८ ॥ इत्यमरः। निरुत्साहानित्यर्थः ॥ ४~५ ॥ पिता- | विविच्य दर्शयति-हीयमानेनेति महस्य पुत्रः पैतामहः पितृव्य इत्यर्थः । कैकसी | हीयमानबलेन । समेन समबलेन च राज्ञा स्वशत्रुणा rधानान्माल्यवतस्तद्धाः सह संधिः कर्तव्यः ज्यायान् अधिकबलस्तु । शत्रु तृत्वाच्च पितामहशब्दस्य नियतसापेक्षत्वान्नासामर्थ| नावमन्येत नोपेक्षेत । किंतु तेन सह विग्रहं कुर्वीत । दोषः। पितेत्यर्थइत्येके । वृद्धो मातामहोऽब्रवीदिति | हीयमानः समः संधिं कुर्यात् । अधिको विग्रहं कचित्पाठः नीतिमार्गपर्यालोचनायां बल- | कुर्यादित्यर्थः ।। ९ अस्त्वेवं प्रस्तुते किमुपन्यस्तं वता रामेण संधिः करणीय इत्यभिप्रायेण प्रथमं | तत्राह--तदिति । तत् तस्मात् । एवं नीतिशास्त्र नयस्य श्रेयोहेतुत्वं दर्शयति--विवेति विद्यासु स्थितेः हीयमानस्य तव बलवता रामेण संधिर्मी आन्वीक्षिकीत्रयीवार्तादण्डनीत्याख्यासु चतसृषु वि- | रोचत इत्यर्थः बलवता संधिदनेन विना न अभिविनीतः अभितः शिक्षितः अत- | फलति । तच्च सीताम्रयर्पणादेव सेत्स्यतीत्याह-यद् एव नयानुगः नीतिशास्त्रानुसारी योराजा सः र्थमिति । यदर्थं अभियुक्ताः स्म विरुद्धाः स्म । सा चिरं ऐश्वर्य ईश्वरत्वं । शास्ति अधितिष्ठति सीता तस्मै रामाय प्रदीयतां ॥ १ कथ रामस्य तमिममर्थं विशदमुक्तवान्कामन्दकः आन्वी- | बलवत्वं तत्राह-यस्येति । देवाश्च वर्षयश्च देव क्षिकीं त्रयीं वार्ता दण्डनीतिं च पार्थिवः । तद्विद्धि- | र्षयः । ते तुभ्यं । रामस्य देवबलवत्त्वात् बलवत्त्व स्तत्क्रियोपेतैश्चिन्सयेद्विनयान्वितः आन्वीक्षिक्या- | मित्यर्थः । ११ । देवादीनां रामजयकाङ्गित्वे को मविज्ञानं धर्माधर्मं त्रयीस्थितौ । अर्थानथ तु | हेतुरित्याशङ्कय देवादीनां धर्मपक्षपातित्वाद्धर्मस्य वार्तायां दण्डनीत्यां नयानयौ । विद्याश्चतस्र एवैता | रामाश्रयत्वादित्यभिप्रेत्याह--असृजदित्यादिना । भर योगक्षेमाय देहिनाम्। विद्याविनीतो नृपतिर्न | गवान् सर्वज्ञः पितामहः । हि यस्मात् । ‘सुराणां छुच्छेष्ववसीदति ” इति नयानुग इत्युक्तं । असुराणां च । पक्षौ अवलम्बभूतौ द्वावेव धमो तत्र नयस्वरूपमा Iह–संधान इति । कालेन स्खब धर्मे । असृजत् । अतः धर्माधर्मे तदाश्रयौ सुरा अक्षयकालेन । संदधानः संधानं कुर्वन् । स्वबल- | सुराश्रयौ । असुरशब्देनात्रासुरप्रकृतयो राक्षसादयश्च मितिगर्हयन् । गर्हणंचोक्तस्याप्यनुक्तप्रायीकरणं स० अद्य आरामविक्रमं रामविषयेवनेमयाकृतंभार्याहरणविक्रमं विदित्वा चापि । तूष्णीकान् तूष्णींस्थितान् निरुत्साहानितियावत् । अन्योन्यंईक्षतः ईक्षमाणान् । वेद्मि । इदं किमितिशेषः रामविक्रमं रामस्यविक्रमं लकभूमिकापादविक्षेपं तन्मात्रमितियावत् । युद्धमुखमनवलोक्यैवंभावोनवाप्यवलोकितइतिभावः ॥५॥ [ पा० ] १ ङ. च. झ. ट. सागरस्यास्य. २ ङ. च. छ. झ. ब. ट. बलपौरुषं ३ ग. ङ. झ. ट. इतिमातामहोऽब्रवीत् ४ छ. छ. झ. अ. खपक्षेवर्धनं. ५ च. छ, ब. सन्धिस्तवरामेण. ६ ड. झ. ट. मभियुक्तोसि ७ क. -ट, तस्य