पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तदेषा निश्चिता बुद्धिर्मेत्युलोभादुपस्थिता । भयान शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे । राक्षसानां च सर्वेषामात्मनश्च वधेन हि ॥ २५ ॥ निहत्य रावणं संख्ये सर्वथा निशितैः शरैः॥ प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥ २६ ॥ एतसिअन्तरे शब्दो भेरीशब्दसमूकुलः ॥ धृतो वानरसैन्यानां कम्पयन्धरणीतलम् ॥ २७ ॥ श्रुत्वा तु तद्वानरसैन्यशब्दं लङ्कगता राक्षसराजभृत्याः ॥ नैऋौजसो दैन्यपॅरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषे ॥ २८ ॥ इत्यार्षे श्रीमद्रामायणभूषणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥ पञ्चत्रिंशः सर्गः ॥ ३५ ॥ रामसेनारणभेरीशङ्करवश्रेवणखिझेनरावणन सभायांमत्रिणःप्रति तदानीमपितेषामौदासीन्यस्यानौचियोक्तयागर्हणम् ॥ १ ॥ माल्यवतारावणंप्रति शास्त्रोदितनीतिप्रदर्शनपूर्वकं विपस्सूचकापशकुननिवेदनेन रामेणसंधानविधानम् ॥ २ ॥ तेन शङ्कविमिश्रेण भेरीशब्देन रीघवः । उपयाति महाबाहू रामः परपुरंजयः ॥ १ ॥ तं निनादं निशम्याथ रावणो राक्षसेश्वरः । मुहूर्त ध्यानमास्थाय सँचिवानभ्युदैक्षत ॥ २ ॥ अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः ।। सभां सन्नादयन्सर्वामित्युवाच महाबलः । जगत्संतापनः क्रूरो गर्हयत्राक्षसेश्वरः ॥ ३ ॥ ॥ २४ ॥ एतादृशाध्यवसायस्य किं निमित्तमित्य- | रावणस्य दोषे निमित्तभूते जीवनभूतमात्मनः श्रेयो पेक्षायां मरणलोभ एवेत्याह--तदेषेत्यादिसार्ध- | न पश्यन्ति ॥ २८ ॥ इति श्रीगोविन्दराजविरचिते श्लोकः । तत् तस्येत्यर्थः । राक्षसानामात्मनश्च वधेन | श्रीमद्रामायणभूषणे रतकिरीटाख्याने युद्धकाण्ड अनिरस्तः अनिराकृतः । केवलभयात्त्वां मोक्तुं न | व्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥ शक्तः । नोत्सहत इत्यर्थः । २५ । कथं तर्हि मे निर्गमनमित्यत आह—निहत्येति । एतत्सर्वं तव | अथ माल्यवदुपवेशः पञ्चत्रिंशे-तेनेति । शब्दं नेत्रसौभाग्यलक्षणादित्यभिप्रायेणाह-असितेक्षण | । विमिश्रेण शङ्कशब्दविमिश्रेण उपयाति उपाययौ इति ॥ २६ ॥ सरमोक्तस्योपधृतिनिमित्तं दर्शयन्नेव ॥ १ ॥ ध्यानमास्थाय किं मयेदानीं कर्तव्यमिति कथाशेषं दर्शयति--एतस्मिन्निति । अत्र भेर्यादि शब्दो भेर्यादिशब्दपरः । वानरसैन्यानामपि भेर्या- | ध्यानं कृत्वेत्यर्थः ॥ २ ॥ आभाष्य संबोध्य । सभां दिकमस्तीति किष्किन्धाकाण्डे दर्शितं ॥ २७ ॥ | आस्थानमण्डपं । उदीक्षणाशयमुद्धाटयति--दीय- श्रुत्वेति । श्रेयो न पश्यन्ति नृपस्य दोष इति । न्निति । गर्हयनुवाच गझलिकांवाचमुवाचेत्यर्थः . स० मृत्युलोभात् मृत्युदेव्याएषुविद्यमानाद्ध्र्युत् ॥ २५ ॥ इतिचतुस्त्रिंशःसर्गः ॥ ३४ ॥ स० नादिना प्रतिध्वनिमता। नादिना नविद्यन्तेआदिनोराक्षसायेनतादृशेन । ‘‘आदिनोराक्षसाःप्रोक्ताः ’” इतिभागवतदशम- स्कंन्धतात्पर्यात् । परपुरं वैरिनगरं । महाबाहूरामउपयाति । जयश्च तमुपयाति । पुरमितिशेषोवा । एतत्पक्षे परपुरञ्जयइतिसमस्तं ॥ १ ॥ ति० अगर्हयन्नितिच्छेदः ॥ ३ ॥ स० अस्यरामस्य । सागरस्यतरण विक्रमं बलेनसहितंपौरुषंचेतयदुक्तवन्तः तच्छुत [ पा० ] १ घः ङ, झ. तदेषांसुस्थिरा. . खः च. छ. ज. ज. तदेषासुस्थिरा. २ ग. ट. दवस्थिता. ३ घ. ड. झ. ट. वैसर्वसैन्यानां ४ ख. -ङ, झ. स. ट. तंवानरसैन्यनादं. ५ ङ. च. छ. झ. झ. ट. हतौजसो. क ख. घ. श्रौजसो. ६ घ. परीतचित्ताः . ७ ख. च. छ. ज. दोषेः. ग. ड. झ. अ . दोषात्. ८ ङ. झ. ट. नादिना. ९ च. अ, सचिवानिदमब्रवीत्। १० क. ख, च, छ, गर्हयन्हितवादिनः