पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३४ ॥ श्रीमद्रौविन्दराजीयव्याख्यासमलंकृतम् । १३९ एष ते यद्यभिप्रायस्तंदा गच्छामि जानकि गृह्य शत्रोरभिप्रायर्नुपावृत्तां च पश्य माम् ॥ १३ ॥ एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः। शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ १४॥ सा श्रुत्वा निर्मेयं तस्य निश्चयज्ञा दुरात्मनः । पुनरेवागमक्षिप्रमशोकवनिकां तदा ॥ १५ ॥ सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् । प्रतीक्षमाणां सँखामेव भ्रष्टपञ्चामिव श्रियम् ॥ १६ ॥ तां तु सीता पुनः प्राप्तां सरमां वैल्गुभाषिणीम् ।। परिष्वज्यच सुस्निग्धं ददौ च स्खयमासनम् ॥१७॥ ! इहासीना सुखं सर्वमाख्याहि मम तत्वतः॥ ह्रस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥ १८ ॥ एवमुक्ता तु सरमा सीतया वेपमानया ॥ कथितं सर्वमाचष्ट रावणस्य समत्रिणः ॥ १९ ॥ जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थ बृहद्वचः ॥ जैविद्धेन च वैदेहि मत्रिवृद्धेन बोधितः ॥ २० ॥ दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली ॥ निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ २१ ॥ लङ्घनं च समुद्रस्य दर्शनं च हनूमतः। वधं च रक्षसां युद्धं कः कुर्यान्मानुषो भ्रूवि ॥ २२ ॥ एवं स मंत्रिवृद्धेश्चाविद्धेन बहु भाषितः । न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा ।। २३ ॥ नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि । सामात्यस्य नृशंसस्य निश्चयो दोष वर्तते ॥ २४ ॥ । | वदनं स्पृशन्ती परिमृजन्ती । १२ । तदा गच्छा- | पर्याप्तं प्रमाणान्तरनिरपेकं । निदर्शनं दृष्टान्तः । मीतिपाठः। गृह्य ज्ञात्वा । उपावृत्तां च पुनरागता- | करिष्यमाणस्य रामपराक्रमस्येति शेषः ॥ २१ ॥ मेव । पश्य तत्र सन्देहो नास्तीत्यर्थः ।। १३-१५ ॥ | तिष्ठतु रामः तद्धृत्यो हनुमानेव सर्वांत्राक्षसाजेतुं स्वामेव आत्मानमेव । सरमामित्यर्थः । आत्मवा- | समर्थ इत्याशयेन तत्पराक्रमं वर्णयति-लवन्नमिति । चिनः स्वशब्दस्य आबन्तत्वमार्ष। भ्रष्टपद्यां पद्म- | दर्शनं सीतादर्शनं । मानुषः मनुष्यसंबन्धी पुरुषः । सनहीनामित्यर्थः ॥ १६ ॥ सुस्निग्धं स्नेहयुक्तं यथा | कः कुर्यात् । तस्येदं ” इत्यण् । स्वदूतमुखेनानेक तथा ।। १७ ॥ सुखमासीनेत्यन्वयः ॥ १८ ॥ वेप- | कार्यकारी राभो देव एवेतिभावः । २२ ॥ अविद्धेन मानया किंवा भयं वक्ष्यतीति कम्पमानया । ॥ १९॥ | तन्नाम्ना । मद्विवृद्धेरिति पूजायां बहुवचनं । बह्विति जनन्या कैकसीनाम्नया । अविद्धेन अविद्धाख्येन | क्रियाविशेषणं ।। २३ । हि यस्मात्सामात्यस्य एष मत्रिब्रवृद्धेनच । राक्षसेन्द्रस्त्वन्मोक्षार्थं बृहद्वचनं | निश्चयो वर्तते इति तस्मात् युद्धे अमृतः सन् त्वां मोक् बोधितः ॥ २० ॥ तदेव वचनं दर्शयति-दीयता- | नोत्सहतीति । इतिहृतौ इति निश्चय इत्यन्वय इत्येके । मिति । जनस्थाने यदद्भुतं खरवधादिकं कृतं तदेव इति मन्य इत्यपरे । इह मैथिलीति केषुचित्पाठः ग्रहःस्यादितिशेषः ॥ ११ ॥ ति० उपावर्तामि परावृत्त्याऽऽगच्छामि ॥ १३ ॥ स० खामेव आत्मीयामागतिं । आत्मी यायामिति । आत्मज्ञातिधनेषुतुस्त्रीत्वमेवनास्तीतिभावइति ” मनोरमोक्तेरात्मवाचकत्वेस्खशब्दस्यस्त्रीलिङ्गत्वासंभवत् । खिका यामित्यादिश्रीहर्षादिप्रयोगाणामात्मीयत्वसंज्ञात्वादिनानिर्वाहस्यतत्रैवोतेश्च । ‘‘ अर्थान्तरेतुनस्त्री ” इतिकौमुदीवाक्यंधुत्वाआ- मज्ञातिधनेष्वित्यर्थइतितत्त्वसुबोधिन्यभिधानाच्च । भ्रष्टपद्मां कमलंकन्दुकीकृत्यखेलनसमयेहस्तविच्युत लतादिीननालीकां । श्रियं लक्ष्मीमिव ॥ १६ ॥ ति० वृहद्वचः सर्वथाहितत्वाद्वचसोवृहत्वं । तदुक्त्वा चोदितोबोधितः ॥ २॥ स० पूर्वमन्त्रवृ वेनेत्येकवचनमुपलक्षकमपरमत्रिवृद्धानामितिज्ञापयितुमत्रमन्त्रिवृद्धेरितिबहुवचनं । तत्रैकवचनेन एक एवाविन्ध्यउपपादनप्रकारभे दादितिःपाशानित्यादिवद्वहुवचनमितिवा । तत्रमान्यान्मातुःपुरस्करणं । तस्याआलोचनकार्यानियुक्तत्वेनात्रवृद्धमन्त्रिपुरस्करणमि ति विवेकः ॥ २३ ॥ स० नोत्सहति । चुरादिरयमाणैषीयःपरस्मैपदेवर्तते । सएवायंनागःसहतिकलभेभ्यःपरिभवं ” इत्या दिप्रयोगात् । सामात्यस्य अविन्ध्यादिव्यतिरिक्तमन्त्रिसहितस्य ॥ २४ ॥ [ पा० ] १ क-ट. स्तस्माद्च्छामि. २ ङ. झ. ट. मुपावर्तामिमैथिलि ३ ग. कथितंतस्य. ४ ख. घ. च. छ. तामेवः ५ ड. झ. ब. टः प्रियभाषिणीं. घ. प्रियवादिनीं. ६ ङ. झ. अतिनिग्धेन. ७ ङ, झ. युधि. ८ ङ. च. छ. झ. अ. ट, मन्त्रिवृद्वैधमात्राचबहुबोधितः