पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ श्रीमद्वारमीकिरामायणम् [ युद्धकाण्डम् ६ न हि मे क्रममाणाया निरालम्बे विहायसि ॥ समर्थो गतिमन्वेतुं पवनो गरुडोपि वा ॥ ४ ॥ एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् ॥ मधुरं श्लक्ष्णया वाचा ऍर्व शोकाभिपनया ॥ ५॥ गगनं गैन्तुमपि वा त्वं रसातलम् । अर्धगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ॥ मस्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव ॥ ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥७॥ स हि मायाबलः क्रूरो रावणः शत्रुरावणः ॥ मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥ ८॥ तर्जापयति मां नित्यं भर्मापयति चासकृत् । राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥९॥ उद्विग्ना शङ्किता चासि न खस्थं च मनो मम ॥ तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता ॥ १०॥ यदि नाम कथा तस्य निश्चितं वाऽपि यद्भवेत् । निवेदयेथाः सर्वे तत्परो मे स्यादनुग्रहः ॥ ११ ॥ सौं त्वेवं ब्रुवतीं सीतां सरमा र्वल्गुभाषिणी ॥ उवाच वदनं तस्याः स्पृशन्ती बाष्पविक्लबम् ॥१२॥ णायाः गच्छन्त्याः क्यमित्यन्वयः । निवर्तितुमुत्सहेयं समर्थेत्यर्थः ॥३॥ | पीतमात्रा सद्यः पीता । वारुणी मी ८ ॥ तर्जा बहुदूरं कथं गन्तुमर्हसीत्यत्राह--न हीति । । क्रममा- | पयति तर्जनंकारयति । भत्सीपयति भर्सनं कार- मधुरं मधुराष्टकं यति आत्वपुगागमावाय । या राक्षस्यो मां श्लक्ष्णयेति वाङआधुयक्तिः । पूर्वं शोकाभिपन्नया रक्षन्ति ताभिस्तर्जापयतीति संबन्धः । नासाग्रे संप्रति हृष्टयेत्यर्थः संदेशमाहरिष्यामीति | अह्नलिन्यासनयनभ्रामणदन्तदर्शनप्रभृतिमुखचेष्टा वदन्तीं सरमां प्रति न गन्तव्यमित्युक्ते सख्यहानिः, | भि‘जननं तर्जनं । हनिष्यति दहिष्यतीत्यादि वाचा रामं प्रति प्रेषणं तत्तस्य सदृशं भवेदिति स्थितायाः | भीजननं भर्सनं ॥ ९ ॥ कुत उद्विनेत्यत्राह--तद् सीताया न युक्तं अतो व्याजेन निपुणं परिहरति- याश्चेति । कुतः शङ्कितेत्यत्राह--अशोकवनिकां समर्थेति । मदन्तरे मद्विषये । अन्यैरकर्तव्यं कर्तुम - गतेति । १० ॥ तस्य रावणस्य । यदि नाम कथा शक्यं कार्यं त्वया कर्तव्यं कर्तुं शक्यमित्यवगच्छामि । | यदि वार्तास्ति । यच्च तस्य निश्चितं अध्यवसाय इति यद्वा मद्विषये ते कर्तव्यं अवश्यकरणीयं जानामी- | यावत् । तत्सर्वं निवेदयेथाः। ततश्च मे परोनुग्रहः त्यर्थः । ६ । रावणं गत्वा स किं करोतीति ज्ञातु- | उपकारः । कृतःस्यात् । याहिनामेतिपाठः सम्यक् मिच्छामि । त्वत्कर्तृकं रावणज्ञानमिच्छामीत्यर्थः॥७॥ ११ । वल्गु सुन्दरं यथा तथा भाषितुं शीलमस्या तस्य ज्ञानस्य किं प्रयोजनमित्यत्राह--स हीति । अस्तीति वल्गुभाषिणी । बाष्पविलबं बाष्पव्याकुलं । ति० पूर्वशोकाभिपन्नया आश्वासनात्पूर्वजातेनशोकेनेषद्युक्तया ॥५। ति० अथसीताशूर्पणखयाइवस्याअपिरामसमीपगमन मनुचितमितिविचार्यतत्सामर्थे लाघापूर्वतामुचितकृत्येनियोजयति--समर्थेति । स० हेमदन्तरे मयिअन्तरंअन्तरात्मा मनः प्राणोवायस्याः सातत्संबुद्धिः ॥ ६ ॥ स० यच्चासकृत् आसः उपवेशनं तंकरोतीतिकृत् । सदामत्समीपवर्ति रक्षः । राक्षसीभिः मध्येमध्येखनेषिताभिः । भङ्गपयति एतावत्कालेनापिसीतानमद्वर्शप्राषितावच्छिक्षयावाअनुनयेनतिपरुषभाषणेनतर्जयति । तत्रापिसुघोराभीराक्षसीभिः साक्षान्मामपितर्जापयति भर्सयति । योमरक्षति वनावनौस्थापयित्वारक्षति सरावणःकिंकरोति । यद्वा योमामसकृद्रक्षति तंजनंतर्जापयति । पूर्ववदुर्वरितं । अवाचिकीभीषिकातर्जनं वाचिकीतुसाभर्सनमितिनागोजिभट्टः। तत्र तदुद्धिरेवशरणं। ‘भर्सतर्ज संतर्जने’ इत्यमरव्याख्यानेभानुदीक्षितः। तर्हिदुर्जनतर्जनेनेवानशनेनपीडितायास्तवकिमाधारेणजीव- धारणमित्यतोवाह—नित्यशइति । सदासुखोयस्त्वदुक्तः सराम मएवमांरक्षतीतिवा । पुगागमस्तु “ बहुलमेतन्निदर्शनं ॐ अदन्त- धातुनिदर्शनमित्यर्थः । बाहुलकादन्येपिबोध्याः । तद्यथा अपपर्णत् । विष्कदर्शनेइत्यादि इतिकौमुद्युक्तेःशाकटायनरीत्यासंभ• वति ॥ ९ ॥ स० याऽहंप्राङ्नोद्विग्ना नशङ्किताच कस्माचिदपि । मममनः खस्थं । तादृश्यप्यहं तद्भयात् रावणकर्तृकभीतिः हेतोः। अशोकवनिकांगता प्राप्त। अतश्चोद्विनेत्यन्वयः । यद्वा वत्सान्वनतःपूर्वेतद्भयादशोकवनिकांगतोद्विग्ना । रामक्षेमश्रव णसमनन्तरंतु इतरत्पूर्ववत् । तथापि सकपटीतिपुनर्वार्ताश्रवणेच्छेतिभावः । १० ॥ स० तस्य रावणस्य । कथा युद्धसंनाह- कथा । मद्विषयनिग्रहानुग्रहकथावा। तस्यनिधितंवापियद्भवेत्तत्सर्वेनिवेदयेथाः ज्ञात्वा मामावेदयेथाः । तन्निवेदनंमेमदुपरिवरोनु [पा० ] १ क. ङ-ट. सरमामिदमब्रवीत्२ झ. पूर्वशोक . ३ घ. गन्तुमसि. ४ ङ. झ. अवगच्छाद्यते ५ घ मिच्छाम्यहं६ झ. ज. ठ. योमांरक्षति. ७ ङ. ज.-ट. साप्येवं. ८ ङ. च. छ. झ. ज. ट• मृदुभाषिणी.