पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३७ अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् ॥ धृतामेतां बहून्मासान्वेणीं रामो महाबलः ॥ ३४ ॥ तस्य दृष्ट्वा सुखं देवि पूर्णचन्द्रमिवोदितम् । मोक्ष्यसे शोकजं वारि निर्मीकमिव पन्नगी ॥ ३५ ॥ रावणं समरे हत्वा नचिरादेव मैथिलि । त्वया समग्रः प्रियया सुखह लप्स्यते सुखम् ॥ ३६ ॥ सैमागता वै वीर्येण मोदिष्यसि महात्मना ॥ सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥ ३७ ॥ गिरिवरमैभितोऽनुवर्तमानो हय इव मण्डलमाशु यः करोति । तमिह शरणमभ्युपेहि देवं दिवसकरं प्रभवो ह्ययं प्रजानाम् ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ चतुस्त्रिंशः सर्गः ॥ ३४ ॥ सरमयासीतांप्रति रामे स्वेनसंवेशप्रापणप्रार्थने सीतयातस्यानौचिस्यऽथ स्वविषयेरावणाध्यवसायावगतयेतप्रेषणं ॥ १॥ रावणाध्यवसायाधिगमेन पुनरागतयासरमया सीतांप्रति रावणमात्राऽविन्ध्यनाम्नमत्रिणाचतंप्रतिबहुधारामायसीताप्रस्यर्ष णचोदनेपि तस्यतदनपेणेहढाध्यवसायनिवेदनम् ॥ २ ॥ तथा रामेण रावणहननपूर्वकमयोध्यांप्रतितनयननिवेदने तत्रोप श्रुतितयावानरसेनासंनाहभेरीशबरवप्रादुर्भावः ॥ ३ ॥ अथ तां जातसंताप तेन वाक्येन मोहिताम् । सरमा हादयामास पैथिवीं द्यौरिवाम्भसा ॥ १ ॥ ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखीवचः ॥ उवाच काले कालज्ञा सितपूर्वाभिभाषिणी ॥ २ ॥ उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे ।। निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥ ३ ॥ कबभावः । समागम्य परिष्वज्य स्थितस्य तस्योरसि | अभ्युपेहि गच्छ । वरीयत्वे हेतुमाह--प्रभव इति । अश्रूणि वर्तयिष्यसीति योजना ॥ ३३ ॥ जघनं गतां । अयं दिवसकरः। प्रजानां देवतिर्यङ्मनुष्यस्थावराणां । नितम्यावलम्बिनीं। बहून्मासान् धृतां बहुमासैर्युतां। | प्रभवः कारणं । हिः प्रसिद्धौ । वर्षादिद्वारा जगदा अत्यन्तसंयोगेद्वितीया। रामवियोगात्प्रभृति बद्धामेतां | प्यायक इत्यर्थः। अग्नौ प्रास्ताहुतिः सम्यगादित्य वेणीं । मोक्ष्यते मोक्षयिष्यति । आर्षमामनेपदं | मुपतिष्ठते । आदित्याज्जायते वृष्टिवृष्टेरन्नं ततः प्रजाः ॥ ३४ ॥ निमकं त्वचं । निमकदृष्टान्तेन शोका- । इत्युक्तेः । न पुनरत्र जगत्कारणत्वोक्तिः । अश्वोप श्रुणो नि:शेषनिवृत्तिरुच्यते । अश्रुमूलं शोकं त्यक्ष्य- | पमानेन स्वातिरिक्तपुरुषप्रेर्यत्तृभिधानात् । भीषा सीति भावः ॥ ३५ ॥ समग्रः संपूर्णमनोरथः | स्माद्वातः पवते, भीषोदेति सूर्यः ” इति श्रुतेः॥३८ ॥ ३६ ॥ सस्येन समायुक्त मेदिनी सुवर्षेण यथा | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे तथा महात्मना रामेण समायुक्ता त्वं वीर्येण तच्छौ- | रन्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रयस्त्रिंशः येण । मोदिष्यसि ॥ ३७ ॥ अथानिष्टनिवारणाय | सर्गः ।। ३३ ।। इष्टप्राप्तये चसूर्यनमस्कारं विदधाति–गिरिवरमति । यः देवः । गिरिवरं मेरं । अभितः परितः । अथ सरमया रावणाशयपरिज्ञानं चतुस्त्रिशे—अथ ‘अभितः परितः –’ इत्यादिना द्वितीया । अनुवर्त- | तामित्यादि । अथेति प्रथमश्लोकेन पूर्वसगता मानः आनुकूल्येन चरन् । प्रादक्षिण्येन चरन्नित्यर्थः। नुवादः। तेन वाक्येन हादयामासेत्यन्वयः। यद्वा तेन हयोश्व इव मण्डलं मण्डलगतिं आशु त्रिंशन्मुहूर्तेनैव | वाक्येन रावणवाक्येन । १ । सख्याः सीतायाः । करोति । देवं द्योतमानं । दिवसकरं शरणं रक्षणं ।। सखी सरमा ॥ २ ॥। कुशलं कुशलप्रतिपाद्कं । त्वद्वान् ति० कुलदैवतं शरणमभ्युपैहि । हि यतः । अयंप्रजानां सुखदुःखहान्योरितिशेषः । प्रभवः ॥३८॥ इतित्रयाशिःसर्गः ॥३३॥ [ पा० ] १ छ. -ट. धृतामेकां. क. धृतामेवं . २ ङ. च. छ झ. अ. ट. सभाजितार्धरामेण. ३ क .ख. ङ. झ. -ट- मभितोविवर्तमानो ४ क. ग. –ट देवि. ५ क. घ. इ, झ. ट. महींदग्धमिवांभसा. वा. रा. १९५