पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ श्रीमद्वाग्मीकिरामायणम् । [ सुंद्धकाण्डम् ६ ९ ' , तत्रतत्र च सन्नद्धाः संपतन्ति पदतयः ॥ आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः वेगवद्भिर्नदद्भिश्च तोयौघेरिव सागरः २४ ॥ शस्राणां च प्रसन्नानां चर्मणां वर्मणां तथा ॥ रथवाजिगजानां च भूषितानां च रक्षसाम् ॥ २५ ॥ [ 'संभ्रमो रक्षसामेष हृषितानां तरस्विनाम् ॥] प्रभां विसृजतां पश्य नानावर्णा समुत्थिताम् । वनं निर्दहतो घर्मे येथा रूपं विभावसोः ॥ २६ घण्टानां शृणु निषुषं रथानां पृणु निःखनम् ॥ हयानां हेषमाणानां शुणु तूर्यध्वनिं यथा ॥२७॥ उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् । संभ्रमो रक्षसामेष तुमुलं रोमहर्षणः २८ ॥ श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् ।। २९ रामः कमलपत्राक्षोऽदैत्यानामिव वासवः ॥ 'विनिर्जित्य जितक्रोधस्त्वंमचिन्त्यपराक्रमः रावणं समरे हैंत्वा भर्ता त्वधिगमिष्यति ॥३०॥ विक्रमिष्यति रक्षस्सु भर्ता ते सहलक्ष्मणः । यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ॥ ३१ ॥ आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् । अहं द्रक्ष्यामि सिद्धार्था त्वां शत्रौ विनिपातिते ॥३२॥ अॅझ्ण्यानन्दजानि त्वं वर्तयिष्यसि शोभने । समागम्य पॅरिष्वज्य तस्योरसि महोरसः ॥ ३३ ॥ २३॥ तत्रतत्रेति सार्धश्लोकः ॥ संपतन्ति सी- | यत्सामीप्ये ऋट्प्रयोगः।।२९राम इत्यादिसार्धश्लोक भवन्ति । सैन्यैः सेनासमवेतरथगजतुरगपदातिभिः। एकान्वयः । कमलपत्राक्षः ‘श्रीर्न त्यजति रक्ताक्षरों अद्भुतदर्शनैः अळंकारविशेषेरिति शेषः । वेगवद्भिर्ने- | इति सामुद्रिकोक्तरीत्याऽवश्यं श्रीरुपतिष्ठति । तत्रापि दद्भिश्चेति पाठः २४ ॥ शत्राणामित्यादिश्लोकद्वयं।। | श्रेष्ठे तत्रापि चक्षुषी इति नयनसौभाग्यलक्षणमव्यभि प्रसन्नानां निर्मलानां । चर्मणां फलकानां । भूषितानां |चारीति भावः न केवलं सौभाग्यलक्षणेन श्रीः प्रभा अतएव प्रभां विसृजतां उत्पादयतां। उत्थितां ऊबै | वापीत्याह-अदैत्यानामिति।अदैत्यानां देवानां मध्ये। प्रसृतां । रूपं तेजः नानौषधीवनदाहेन नानावर्णत्वं | बासव इव स्थितः सर्वश्रेष्ठ इत्यर्थः। अचिन्त्यपरा सिद्धे । पश्येत्यत्रापि प्रभेव कर्म । यद्वा विसृज | क्रमः एकेन शरेण मरुकान्तारवासिसकलदस्युवार तामिति च्छेदः । तां प्रसिद्धां प्रभां पश्य । विसृज | णादप्रमेयपराक्रमः तर्हि तादृशः किमिदानीं विल शोकमिति शेषः॥२५-२६। घण्टानां गजघण्टानां स्बत इत्यत्राह-जितक्रोध इति । रावणस्याभिमुख रथानां निरखनं । नेमिसंघट्टनी । हे आणानामिति । मनागमनात् क्रोधावकाशमलभमानास्तिष्ठतीति भावः च्छेदः । आङ्पूर्वात् अण शब्दे इत्यस्माद्धातोः | दैत्यानामिति द्वितीयार्थे षष्ठी वा दैत्यान् वासव पचाद्यच्। आणानां शब्दायमानानां हे शब्दं इव रावणं समरे हत्वा विनिर्जित्य शत्रुगृहदपनीय । स्त्रीलिङ्गाभावः आर्षः। निस्वनमिति वा अनुवर्यते त्वामभिगमिष्यतीति योजना ३० ॥ विष्णुना तूर्यध्वानंयथा तूर्यध्वनिमिव २७ संभ्रमः । उपेन्द्रेण ।। ३१ ॥ एवं शंसन्त्यास्ते किं फलं तत्राह सन्नाहः। तुमुलः सान्द्रः । दृश्यत इति शेषः ॥२८॥ आगतस्येति चिरप्रवासादागतस्य दयितादर्शने ध्रुवं त्वां भजते लक्ष्मीरित्युपक्रान्तमुपसंहरति--श्री- | कोषि विकासो भवेत्स मया द्रष्टव्य इति भावः रिति । शोकग्नी श्रीः विजयलक्ष्मीः भजति । भवि- ॥ ३२ ॥ महोरस इत्यत्र समासान्तविधेरनित्यत्वात् वननिर्दहतोघमें ” इत्यादि “ राक्षसेन्द्रानुयायिनां ” इत्यन्तंलोकद्वयंप्रक्षिप्तमितिकतकः २६ रामानु° दैत्यानामित्यत्रापि समरशब्दयोजनीयः [ पा० ] १ क. ग. ड. च• छ. झ. ज• सहस्रशः २ ज. चर्मिणांवर्मिणां. ३ च. छ. हृषितानांच. ङ. झ. झ. ट. राक्षसेन्द्रानुयायिनां. ४ इदमर्घ ङ. -ट. पाठेषुदृश्यते. ५ ध. च. छ. प्रभामिव ६ ङ. च. ट, नेमिनिस्स्खनं. छ. झ. ट. तुमुलंरोमहर्षणं. ८ ख वैदेहि. ९ ख, घ, ङ. च. -झन् ज. ट. अवजित्य १० क.-ट. स्तमचिन्यः ११ ख. हन्त. १२ ङ. च. छ. अ, अघ्राण्यानन्द. १३ ख• ग. ड. -ट. जान कि. १४ क.-ट. परिष्वक्ता. ११ ' त० ७ ङ. च.