पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगैः ३३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३१ नै त्वेव वानरा हन्तुं शक्याः पादपयोधिनः । सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥ १०॥ दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् । धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ॥ ११ ॥ विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च । लक्ष्मणेन सह भ्रात्रा कुलीनो नयशास्त्रवित् ॥१२॥ हन्ता परबलौघानामचिन्त्यबलपौरुषः ॥ न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः ॥ १३ ॥ अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना ॥ इयं प्रयुक्ता रौद्रेण माया मैयाविदा त्वयि ॥ १४ ॥ शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम् । ध्रुवं स्वां भजते लक्ष्मीः प्रिंयं प्रीतिकरं शृणु ।१५। उसीर्य सागरं रामः सह वानरसेनया । सन्निविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ॥ १६ ॥ दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः । स हि तैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः॥ १७ ॥ अनेन प्रेषिता ये च राक्षसा लँघुविक्रमाः । राघवस्तीर्ण इत्येव प्रवृत्तिस्तैरिहाहृता ॥ १८ ॥ ॐ तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः ॥ एष मत्रयते सर्वैः सचिवैः सह रावणः ॥ १९॥ इति ब्रुवाणा सरमा राक्षसी सीतया सह ॥ सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ॥ २०॥ दण्डनिर्वैतवादिन्याः श्रुत्वा भेर्या महाखनम् ॥ उवाच सरमा सीतामिदं मधुरभाषिणी ॥ २१ ॥ सनहजननी वेषा भैरवा भीरु भेरिका ॥ भेरीनादं च गम्भीरं शृणु तोयदनिखनम् ॥ २२ ॥ कल्प्यन्ते मत्तमातङ्गग युज्यन्ते रथवाजिनः ॥ हृष्यन्ते तुरगारूढाः प्रासहस्ताः सहस्रशः ।। २३ ।। तया वधयोग्यतापि नास्तीत्याह-वधश्चेति ॥ ९ ॥ | प्रियं प्रियवचनं ॥ १५ ॥ सन्निविष्टः स्थितः एवं वानरवधोप्यनुपपन्न इत्याह-न त्विति । स्वब- ॥ १६ ॥ सागरान्तथैः सागरतीरस्थैः ॥ १७ ॥ लाद्रामबळाच्च न वानरा हन्तुं शक्या इत्यर्थः ।।१०॥ | तीर्णः तीर्णवान् । प्रवृत्तिर्वार्ता । १८ । एष मद्भयत न केवलं बलादिना सौभाग्यलक्षणादिभिरप्यतदह | इति सान्निध्यद्योतनाय ॥ १९ ॥ सीतया सह शुश्रा- राम इत्याह श्लोकत्रयेण~दीर्येत्यादिना । श्रीमान् | वेत्यन्वयः । सर्वोद्योगेन सर्वप्रयत्नेन । जनितमिति कान्तिमान् । प्रतापवान् तेजिष्ठः । संहननोपेतः | शेषः। शब्दं सिंहनादं ॥२०॥। दण्डनिर्घातवादिन्याः शोभनावयवसंस्थानः। लक्ष्मणेन सह रक्षितेत्यन्वयः । दण्डाहत्या शब्दायमानायाः ।। २१॥ भेरिका ताड्यत ॥ ११-१२ । श्रीमान् विजयश्रीमान् ॥ १३ ॥ इति शेषः । तोयदनिस्वनं तोयदनिस्वनतुल्यं ।। २२॥ कथं तर्हि शिरःप्रभृतिप्रापणं तत्राह-अयुक्तेति ॥ अयुक्तबुद्धिकृत्येन अनर्हबुद्धिव्यापारेण । मायाशि- | करष्यन्ते आकल्प्यन्ते । अलङ्गियन्त इत्यर्थः। युज्यन्ते रोदर्शनबुद्धेस्तत्कृत्यस्य चात्मलाघवहेतुत्वादितिभावः । रथवाजिनः। रथेषु वाजिनो युज्यन्त इत्यर्थः । रथे. ॥ १४ ॥ भजते भविष्यत्सामीप्ये लप्रयोगः । | त्यविभक्तिकनिर्देशो वा। हृष्यन्ते हर्षव्यापारं कुर्वन्ति मनस्कस्य । विदितात्मनइतिपाठे विदितः अयंफलिष्यतीतिज्ञातः आत्मा यत्नयेनसतथेत्यर्थः । पुरुषव्याने जाग्रति वधश्च खप्नो वा जाग्रत्कालिकोवानोपपद्यते ॥ ९ ॥ स० देवर्षभेन नारायणेनसुराइव वानराःरामेण हि यतःसुरक्षिताः अतोनहन्तुं शक्याइ त्यन्वयः ॥ १० ॥ स० प्रियं प्रियवचनं । तेवभजते । सर्वेपिप्रियवक्तारोभविष्यन्तीतिभावः । ते तवविषये । प्रियंममव चनंणु। खांध्रुवं भजते धवइतिशेषः । लक्ष्मीश्चभजते । वैभवति तेश्रियवचनमितिनागोजिभट्टव्याख्यानंमूलकोशेषुपञ्चषेषुभव तिपाठादर्शनात् । ॐ भुवःऋच ” इतिश्रादेशे ऽणुशब्दोलघ्वादिरितिभवतीकारगौरवानापादकइति चासमञ्जसम् ॥ १५ ॥ ति० दृष्टोमे मयादृष्टइत्यर्थः। खण्हवत्यूर्वगृहमारुष्वेतिशेषः। खेचरीखाद्वहिर्निर्गत्येतिशेषोवा। सागरान्तस्थैः सागरतीरस्थैः । स्खम हिम्नारक्षितस्तिष्ठति ॥ स० परिपूर्णार्थः अलक्ष्यीकृतरक्षोध्यक्षत्वात् । सहितैः मिलितैः सहोमैर्वा । तिष्ठतियः सदृष्टः ॥ १७ स० तन्मेविदितमित्युक्तं तदिदानीमावेदयति--अनेनेति । प्रवृत्तिः वार्ता ॥ १८ ॥ यदर्थरावणःप्रहस्ताहूतोगतः [ पा० ] १ घ. नहितेवानराः २ क. --घ. च. छ. अ. कुशलीनयः ३ ग. ङ.-अ. मायाविना. ४ ङ. च. झ. ब ट. प्रियंतेभवतिशणु• ५ ख. उत्तीर्यंराघवःश्रीमान्सागरंहसेनया. ६ ख. घोराराक्षसाः, ७ घ. बल विक्रमाः. ८ घ. एतांश्रुखा ९ घ. भीमनादिनी.