पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सा ददर्श ततः सीतां सरमा नष्टचेतनाम् ॥ उपावृत्योस्थितां ध्वस्तां बडघामिव पांसुलाम् ॥ ४ ॥ तां समाश्वासयामास सखीस्नेहेन सुव्रता ॥ ५ ॥ समाश्वसिहि वैदेहि माभूत्ते मनसो व्यथा ॥ उक्ता यद्रावणेन त्वं प्रत्युक्तं च खयं त्वया । सखीस्नेहेन तीरु मया सर्वं प्रतिश्रुतम् ॥ ६ ॥ लीनया मैंगने शून्ये भयमुत्सृज्य रैवणात् ॥ तव हेतोर्विशालाक्षि न हि मे जीवितं श्रियम् ॥ ७॥ ॐ संभ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः ॥ तैच मे विदितं सर्वमभिनिष्क्रम्य मैथिलि । ८॥ न शक्यं सौप्तिकं कर्तुं रामस्य ‘विदितात्मनः ॥ वधश्च पुरुषव्याने तसिन्नैवोपपद्यते ॥ ९ ॥ वेत्यत्राह--सा हीति । हि यस्माद्रावणादिष्टा रक्षन्ती (कुत्रचित्तरुरन्थे । गहन इति पाठे आवृत इत्यर्थः । सा आत्मना रक्ष्यमाणया मित्रं सखी कृता । अत | शून्ये निर्जने । कथं घोराद्रावणाद्भयं त्यक्तं तत्राह इत्यर्थः । रक्षन्ती । तत्रतत्रावसरे सीताया योगक्षेम- | तवेति । तव हेतोः त्वन्निमित्तं । मे जीवितमपि न विधानं कुर्वतीत्यर्थः । रावणादिष्टा योगक्षेमे रावणे- | प्रियं। तत्र हेतुर्विशालाक्षीति । तव नयनसौन्दर्यं पश्य नादिष्टा । सानुक्रोशा सद्या । अनेन सख्यकरणे |न्या मे कथं त्वत्पीडा सोढव्येति भावः। ननुबिभीषण- हेतुरुक्तः। दृढव्रता दृढप्रतिज्ञा । अनेन सख्यस्याप्र | भार्या कथं सीतारक्षणे रावणेन नियोगार्ह। नियोगे वा च्युतिर्दर्शिता ॥ ३ ॥ आसादनानन्तरं तदवस्थदर्शन- | कथं तस्याः रावणभयातूढावस्थानं । उच्यते । विभीष माह-सेति । नष्टचेतनां विपरीतज्ञानवतीं । उपा- | णावस्थानकाले सीतायोगक्षेमपरामर्शायान्तरङ्गभूता वृत्य लुठित्वा । ध्वस्तां धूल्युपहतां। बडबां अश्वत्रियं। सरमा नियुक्ता । तन्निर्गमनादिदानीमन्तरङ्गवाश्र पांसुलां पांसुमतीं ॥ ४ तामिति पूर्व करस्पर्शादिना | वणे भीतासीदिति न विरोधःनियोगश्च दासीमुखेन। समाश्वासनमुक्तं इदानीं रावणवृत्तान्तप्रदर्शनेनेति | अदर्शनं च स्नुषात्वादिति बोध्यं । अन्येयं सरमे- ५ ॥ स्वयं साक्षात् । प्रत्युक्तं प्रलापरूपं । येके मे मया । यत्कृते यन्निमित्तं । अभिनि सखीस्नेहेन सखीविषयस्नेहेन । प्रतिश्रुतं । प्रतिरुपस ष्क्रम्य बहिर्निर्गम्य मा भूदस्मवगमः उप र्गमात्रं । ६ । तदानीमसन्निहितया त्वया कथं भृत- | पन्तिश्च तत्र नास्तीत्याह-न शक्यमिति ॥ सौप्तिकं मित्यत्राह--लीनयेति । लीनया छन्नया । गगने | सुतौ मरणं। न केवलमशक्यत्वं रामस्य पुरुषधौरेय मायाः ‘‘ रक्षन्तीरावणादिष्ट’ इतिसीतारक्षणेरावणनियोग:प्रतीयते । उपरि ’सखीस्नेहेनतीरुमयासर्बप्रतिश्रुतम् । लीनयागहने यन्येभयमुत्सृज्यरावणात्” इतिरावणभयातूढावस्थानेनरावणोक्तवाक्यश्रवणंचप्रतीयते । विभीषणभार्यायारावणेननियोगोनुचित इवप्रतिभाति । रावणनियुक्तवेतद्भयाहूढ़ावस्थानमनुपपन्नमितिप्रतीयते । अत्रपरिहारोविद्वद्भिश्चिन्तनीयः । ती० ननुविभीषण- भार्यायाःसरमायाःकथंसख्यमाश्वसनंवातत्राह-साहीति । हियस्माद्रावणादिष्टा सीतांरक्षन्तीसा आत्मनारक्ष्यमाणयासीतया मित्रं सखीकृता।‘ ज्येष्ठाकन्याऽनलानामविभीषणसुताकपे । तयाममेदमाख्यातंमात्राप्रहितयास्खयं ’ इतिसुन्दरकाण्डेसीत योक्तवादत्रापिसानुक्रोशेत्युक्तत्वाच्चविभीषणभार्यायाःसरमायासीतायाःसखीवंतत्समाश्वासनंचयुक्तमितिभावः ॥ ३ ॥ स० ननु विभीषणभार्यात्वेनवंतत्वतस्तेनन विश्वसनीयेति कथंसंकथनंश्रुतंभवत्येत्यतआह--लीनयेति । अन्ये जनैः। गहने इतरापरिज्ञात- स्थाने । रावणाद्भयमुत्सृज्य क्रूरोपिरावणोरमणारिपुरपियोषितःकिंकरोतीतिभीर्तित्यक्षा । निलायनंनुभावत्वाद्रावणस्यंलज्जयेति भावः । रावणादिष्टेतिपूर्वोक्तस्वारस्यंचेत्थैचेद्भविष्यति ॥ ति० ननुविभीषणस्यविरुद्धकोटौगतत्वात्तत्पत्याखयारावणसंनिधौस्थिखा कथंभृतंतत्राह-वनयेति । गहने अशोकवनमध्ये। पूर्वमस्यमायाकृतवृत्तान्तंभृतवल्या लक्षणरूपकार्यार्थमागायीनया यूतंस्थि तया। रावणाद्भयमुत्सृज्यस्थितया सर्वेक्षुतं । नहिमेरावणाद्भयं तेनैवतवरक्षणेनियुक्तत्वात्तज्जातित्वाच्च । ततोऽन्यैवैषासरमेत्यन्ये ॥ ७ ॥ स० ससंघातः ससमूहः। निष्कान्तः प्रहस्ताङ्कतः। यकृते यदर्थे । तत्सर्वे अभिनिष्क्रम्य बहिर्गत्वा । मे मयाविदितं ॥८ति० सौप्तिकं सुप्तिकाल्युद्धे। तत्रहेतुः-विदितात्मनः । जितनिद्रालस्यादिदोषचित्तस्येत्यर्थःपुरुषव्याने सर्वातिशायिशौर्येव ति । अतएवतस्मिन्वधोनोपपद्यते । स० अत्यनावश्यकत्वादनन्तरंवदिष्यामीत्यादौधववातंजीवार्सीतायावदिष्यन्तीततोप्या दौमोहमपहन्तीत्याहनशक्यमिति । सौप्तिकं खापसंमयव्यापारः । तत्रनिमित्तमाह--विजितेति। विजितात्मनः जित- [ पा० ] १ ङ. च. छ. झ. अ ट. सखीसीतांख. सखींसीतां२ ख-. ३ टसुत्रतां. झ.-ठ. .ट. पांसुषुङ. झ. . ४ गहने. ५ इ. झ. ट. मेरावणाद्भयं. ६ क. सुसंभ्रान्तधः ठः ससंघातध७ इ. झ. ट. तत्रमे ८ झ. ठ. विजितात्मनः