पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३३ एतच्छुत्वा दशग्रीवो राक्षसप्रतिवेदितम् ॥ अशोकवनिकां त्यक्त्वा मत्रिणां दर्शनं ययौ ॥ ४० ॥ से तु सर्वे समथ्यैव मन्त्रिभिः कृत्यमात्मनः ॥ सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥४१॥ अन्तर्धानं तु तच्छीर्ष तच्च कार्मुकमुत्तमम् ॥ जगाम् रावणस्यैव निर्याणसमनन्तरम् । राक्षसेन्द्रस्तु तैः सार्ध मन्त्रिभिर्भीमविक्रमैः ॥ समर्थयामास तदा रामकार्यविनिश्चयम् ॥ ४३ ॥ अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः ।। अब्रवीत्कालसदृशो रावणो राक्षसाधिपः ॥ ४४ ॥ शीघ्र भेरीनिनादेन स्फुटकोणाहतेन मे । समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ ४५ ॥ ततस्तथेति प्रतिगृह्य तंद्वचो बलाधिपास्ते महदात्मनो बलम् ॥ समानयं चैव सैमागमं च ते न्यवेदयन्भर्तरि युद्धकाङ्किरणि ।४६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वात्रिंशः सर्गः॥ ३२ ॥ त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ मायाकल्पितशिरोदर्शनेनदूयमानांसीतांप्रति विभीषणभार्ययासरमया हेतूपन्यासेनसमाश्वासनम् ॥ १ ॥ सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी ॥ आससादथ वैदेहीं प्रियां प्रणयिनीं सखीम् ॥ १ ॥ मोहितां राक्षसेन्द्रेण सीतां र्परमदुःखिताम् । आश्वासयामास तदा सरमा मृदुभाषिणी ॥ २ ॥ सा हि तत्र कुंता मित्रं सीतया रक्ष्यमाणया ॥ रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ॥ ३ ॥ कथमनवसरे समागतासीत्याशङ्कयाह-नूनमिति ॥ | कारणोपचारः । वक्तव्यं च न कारणमिति । युद्धार्थं राजभावात् राजत्वाद्धेतोः । क्षमान्वितं सदानीमेव | निर्यातेति पुरे प्रवदन्ति चेद्वलाध्यक्षाः तदानीं देव्याः कर्तव्यत्वेपि तव राजभावात् क्षमया त्वदाज्ञाप्रतीक्ष- | सन्निधौ कथितं स्वकीयं रामसैन्यवधवृत्तान्तव णेनान्वितं । आत्ययिकं आतिपातिकं किंचित्कार्य- | क्यमसत्यमिति तस्याः विदितं स्यादिति ।४५ । भावः ॥॥ मस्ति नूनं । तत्तस्मात्तेषां प्रहस्तादीनां दर्शनं कुर्वत्य आत्मनः आत्मनां । भर्तरि विषये ॥ ४६ ॥ इति न्वयः ॥ ३९-४० ॥ सः रावणः । रामविक्रमं | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि विदित्वा सभां प्रविश्य आमनः सर्वे कृत्यं मञ्जिभिः रीटाख्याने युद्धकाण्डव्याख्याने द्वात्रिंशः सर्गः ।।३२।। सह समथ्य निश्चित्य । विदधे । प्रकृतकार्यमिति शेषः ॥ ४१ ॥ निर्याणं निर्गमनं ॥ ४२ ॥ समथ्ये | अथ सरमा सीतां समाश्वासयति त्रयस्त्रिंशे त्युक्तं विवृणोति--राक्षसेन्द्र इति । रामकार्यविनि- | सीतामिति । मोहितां रामविषयविपरीतज्ञानवतीं । श्चयं रामविषये स्वकृत्यनिश्चयं ॥ । ४३-४४ ॥ स्फुट- | सरमा विभीषणभार्या । प्रणयिनीं स्नेहवतीं । १. कोणाहतेन उल्बणवादनदण्डाहतिजनितेन । कारें | २ | ननु राक्षस्यास्तस्याः कथं सख्यमाश्वासनं मितिशङ्कानवकाशः ॥ ३७ ॥ ती० स्फुटकोणाहतेन उल्बणवादनदण्डहतेन । नचवक्तव्यंकारणेदेव्याःपुरतः । खोक्तंरामहनन- विषयवाक्यमसत्यामितिसीताज्ञास्यतीतिशङ्कया वतव्यंचनकारणमित्युक्तं । “ सासीतातच्छिरोदृष्टं तच्चकार्मुकमुत्तमम् ” इत्यारभ्य इतिसादुःखसंतप्ताविललापायतेक्षणा ” इत्यन्तानांसीताप्रलापवाक्यानांवास्तवार्थेऽयमाशयः । सीतापिरामशिरआदिकंमाया- कल्पितमितिज्ञापितत्सत्यमितिमत्वेवमिथ्याप्रलापादिनाराक्षसान्वञ्चयितुंबहुविधंप्रलपति ॥ ४५ ॥ द्वात्रिंशःसरैः ॥ ३२ ॥ ति० सीतांखिति । विभीषणपनीयंसरमा। सातुसीतायांभक्तिमती । साहिरावणेनज्ञातसात्विकभावाऽतिभर्सनेननाशमाशङ्कय सीताश्वासनार्थसंदिष्टेतिबोध्यं । प्रणयिनी नेहवती । सखीसरमेत्यन्वयः ॥ १॥ रामानु० साहीति । विभीषणभार्यायाःसरं [ पा०] १ घ• सर्पूवेसमामनुय. २ ख. ग. घ. च. छ. अ. संमन्त्रयामास. ३ ङ. झ. अ. ट. स्फुटं. ४ ङ. च. छ झ. झ. ट. तद्वचस्तदैवदूताःसहसामहद्वलं. ५ ख. ग. ङ. च. छ. झ. ट. समागतंचः ६ क. च. छ. इ. आससादाशु. ७ च. छ. प्रियांप्रियकी. ज. प्राणप्रणयिनीं. ङ. झ. अ ट. प्रियप्रणयिनीमुखी. ८ ख. कमललोचनां, ९ ज. हिता.