पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३५ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् १४३ मुख्यैर्यथैर्यजन्त्येते नित्यं तैस्तैर्द्रिजातयः ॥ जुहृत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते ॥ १९ ॥ अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयत् । दिशोपि विद्रुताः सर्वाः स्तनयितुरिवोष्णगे ॥ २० ऋषीणामग्निकल्पानामाग्निहोत्रसमुत्थितः ।। औदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश ॥ २१॥ तेषु तेषु च देशेषु पुण्येष्वेव दृढव्रतैः ॥ चर्यमाणं तपस्तीव्र संतापयति राक्षसान् ॥ २२ ॥ देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया ॥ २३ ॥ मानुषा वानरा ऋक्षा गोलार्दूला महाबलाः ॥ बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥ २४ ॥ उत्पातान्विविधान्दृष्ट्वा घोरान्बृहुविधांस्तथा ॥ विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ॥ २५ ॥ खराभिस्तनिता घोरा मेघाः प्रतिभयंकराः । शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः॥ २६ ॥ रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः ।। ध्वजा ध्वस्ता विवर्णाश्च नग्नभान्ति रैथा पुरा ॥२७ व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम् । प्रविश्य लङ्कामनिशं समवायश्च कुर्वते ॥२८॥ कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः स्त्रियः खप्नेषु मुष्णन्त्यो प्रतिभाष्य च गृहाणि २९ गृहाणां बलिकर्माणि श्वानः पैथुपभुञ्जते । खरा गोषु प्रजायन्ते मूषिका नैकुलैः सह ॥ ३० ॥ धर्मस्यानुग्रहे । रताः १८ त्वशुभनिमित्तदर्शनेनापि संवर्धने ॥ ॥ | गमनेन किं भयमुत्प्रेक्ष्य मुख्यैः श्रेष्ठंः । तैस्तैः अग्निष्टोममारभ्य विश्वसृजा- | मित्याह--उत्पातानिति । उत्पातान् विविधान् मयनपर्यन्तैः । अननुद्दिश्य जुह्वति होमं कुर्वन्ति । | दिव्यान्तरिक्षभौमभेदभिन्नान् । बहुविधान् भौम देवतोद्देशेन द्रव्यत्यागो यागः । त्यक्तस्याग्नौ प्रक्षेपो | दिघुप्रत्येकंविविधान् । अनुपश्यामि तर्कयामि ॥२५॥ । होम इत्यनयोर्भः ।। १९ ।। अभिभूय अगणयित्वा।|खराभिस्तनिताः परुषगर्जिताः । घोराः विरूपाः । ब्रह्मघोषान् उदैरयन् । उच्चरयन्ति स्म । वेदांश्चोचै प्रतिभयंकराः । प्रतीत्युपसर्गमात्रं । भयंकरा इत्यर्थः रधीयत इत्यस्य विवरणमिदं । तपःप्रभृतिकर्मणः |॥ २६ ॥ ध्वस्ताः धूसराः। अतएव विवर्णाः विग फलमाह-दिश इत्यादिना । सर्वा दिशःप्रतिवि तवर्णाः ॥ २७ ॥ व्यालाः दुष्टाः। वाश्यन्ति वाशितं द्रुताः । राक्षसा इतिशेषः । उष्णगे ग्रीष्मे । स्तनयि कुर्वन्ति । कुत्सितरुतं कुर्वन्तीत्यर्थः समवायान् नुरिव मेघ इव । जातावेकवचन ॥ २०-२२॥ बलिनोपि देवाः -॥ २८ ॥ कालिकाः नीलवर्णाः स्त्रियः। ब्रह्मदत्तवरमहिम्ना न प्रहर्तुं शक्तू सबान् युरिति चेत्तत्राह- -देवदानवेत्यादिना । देवदानवय- | पूतनाप्रमुखा इति यावत् । शक्तय इत्येके । पाण्डुरैर्दन्तै क्षेभ्य एवावध्यत्ववरो यो गृहीतः । न तु मानुषादिभ्य | रुपलक्षिताः सत्यः। प्रतिभाष्य प्रतिकूलमाभाष्य । इति भावः ।। -मा- | । २३ ॥ तर्हि किमायातमित्यत्राहगृहाणि गृहस्थितवस्तूनि मुष्णन्त्यः हसन्ति । नुषा इति । द्वयोरपि बहुवचनं पूजायां । महाबला | दृश्यन्त इत्यर्थः ॥ २९ ॥ बलिकर्माणि बलिकर्मसा- महसैन्याः । इह लङ्कायां केवलं ॥ २४ । न परा- । धनानि हवींषि । नकुलैः सह । वर्तन्तइतिशेषः फलान्तेऽधर्मफलभोगभNजइतिनदोषः १४ ॥ ॥ स० उष्णगे ग्रीष्मर्तुग यैस्तनयित्नुर्बलाहकइवविप्रद्रुताःविप्रद्रुतानिरक्षांसि । क्तःपुलिङ्गनिर्देशः। रक्षांसीतिप्रकृतत् । राक्षसाइतिशेषोवा ॥२०॥ ति० धूमः उत्तिष्ठतीति शेषः २१ स० कालिकाः ग्रामस्थाः महाकालीभद्रकालीत्यादयः । प्रतिभाष्य श्रोतृभयदायिभाषांकृत् । पाण्डुरैर्दन्तैः अग्र किञ्चिद्यवधनेनभवि. तःस्थिताःसल्यःप्रहसन्ति दन्तानांपाण्डुरखोया निश्चितंमरणं । उक्तयाचविरुद्धभाषणमोषणहसनादीनां । ध्यतीतिसूचयति ॥ २९ ॥ स० श्वानः सारमेयाः। उपसेवते उपसेवन्ते नवायसाः ।“ पुनःश्वानोभविष्यति ’ “” वनसूक रमार्जार-’ इत्यादिप्रयोगादकारान्तोवाश्वानशब्दः । श्वा नः अस्माकमिदमितिपर्युपसेवते । नः बलिकर्माणि श्व उपसेवते । [ पा० ] १ इ. झ. यजन्तेतेतैतैर्यत्तेद्विजातयः २ . . , कख, ग. ङ.-ट. दिशोविप्रद्रुताः. ३ ङझ. आवृत्य. ४ ङ.--ट, बहुविधान्बहून्. ५ ङ. -ट. रजोध्वस्त ६ क. ङ. इ. अ. यथापुरं७ ङ. झ. ट. लङ्कामारामे. ८ ङ.-छ. पर्युपसेवते. ९ ख. उ. च. छ. झ. ट. नकुलेषुच.