पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० [युद्धकाण्डस् ६ आदिष्टं दीर्घमायुस्ते वैरंचिन्त्यपराक्रम । अनृतं वचनं तेषामल्पायुरसि राघव ॥ १२ ॥ अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव ॥ पचत्येनं यथा कालो भूतानां प्रभवो ह्ययम् ॥ १३ ॥ अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् । व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ १४ ॥ तैथा त्वं संपरिष्वज्य रौद्रयाऽतिनृशंसया । कालरात्र्या चैमाच्छिद्य हतः कमॅललोचन ॥ १५ ॥ ऍपशेषे महाबाहो मां विहाय तपस्विनीम् । प्रियामिव र्समाश्लिष्य पृथिवीं पुरुषर्षभ ॥ १६ ॥ अर्चितं सततं यंत्र द्वन्धमाल्यैर्मया तव । इदं ते मत्प्रियं वीर धनुः काञ्चनभूषणम् ॥ १७ ॥ पित्रा दशरथेन त्वं श्वशुरेण ममानघ ॥ सवैश्च पितृभिः सार्धे नूनं खगं समागतः ॥ १८ ॥ मातुश्चेत्याह--सेति । सा मम श्वश्रूः कौसल्या | सौप्तिकत्वेनादृष्टं वा मृत्यु कथमापन्नो- । कस्मादापन्नः वत्सला धेनुर्यथा धेनुरिव । त्वया हतेन पुत्रेण वत्से- सीत्यर्थः । १४ । रौद्रया ह्रया । कालरात्र्या नेव विवत्सा कृता ॥ ११ ॥ यैः ब्राह्मणैः । दीर्घमा- | यस्यां रात्रौ समुद्रतीरे निविष्टोसि तया रात्र्या । युरित्यादिष्टं उपदिष्टं । तेषां वचनमनृतमासीत् । संपरिष्वज्य । मम मत्तः। आच्छिद्य अपहृत्य । तथा अनृतत्वे हेतुमाह-अल्पायुरसीति । अचिन्त्यपराक्र| हृतोसीति संबन्धः । यद्वा मयेति पाठः । रौद्रया मैत्यनेन ते पराक्रमं दृष्ट्वा तैरुक्तं नतु शास्त्रं दृष्ठेति | अतिनृशंसया । अत्यन्तनिर्दयया कालरात्र्या कय । गम्यते । १२॥ अथवा तेषामनृतवादित्वं नास्येव | मया करणभूतया । संपरिष्वज्य आच्छिद्य बळा- किंतु तवैवभाग्यविपर्यासात्तेषामपिप्रज्ञानष्टेति पक्षा- | कृत्य । तथा हृत इति । कालरात्रिर्नाम सर्वभूताप न्तरमवलम्बते—अथवेति । प्रभवत्यस्मादिति प्रभवः। हारिणी काचन शक्तिः । यद्वा मया कालरात्र्येति भूतानां कारणभूतः । अयं कालः परमात्मा । यथा | व्यस्तरूपकं । संपरिष्वज्य त्वमाच्छिद्य बलाद्धेतो येन प्रकारेण । एनं पचनविषयभूतं । पचति पकक- सीति । घोर्वैधव्यलक्षणयुक्तत्वेन कूराया मे परि र्माणं करोति । तथा प्राज्ञस्य भविष्यदर्थवेदिनोपि । । वङ्ग एव तेऽन्तहेतुरासीदित्यर्थः । शिरश्छेदादेरस्ली सतः सत्पुरुषस्य । प्रज्ञा । तव त्वयि विषये । नश्यति । लत्वेन तथेत्युक्तं । कमललोचनेति हेतुगर्भ । कमल नष्टेत्यर्थः । यद्वा पूर्वमचिन्त्यपराक्रमेति तव कथं | लोचनत्वात् त्वं कालरात्र्या हृतोसि । परिकरानुप्राणि विपत्तिरित्यभिप्रायेण संबोधितं । तत्र पक्षान्तरमा- | तरूपकालङ्कारः ॥ १५ ॥ तपस्विनीं शोचनीयां । हं—अथवेति । एनं रामं । येन प्रकारेण कालः प्रियां मत्तः प्रियां । पुरुषर्षभेत्यनेन दक्षिणस्य शठ. पचति । तथास्य प्राज्ञस्यापि प्रज्ञा नश्यति । अतो | त्वमनुचितमिति द्योत्यते ॥ १६ ॥ मया सह । तव विपत्तिरियमिति भावः ।। १३ । हि यस्माब्द्यसनानां | त्वया। यदचितं तत्ते धनुः इदं एतादृशं जातमित्यर्थः वर्जने प्रतिरोधे । कुशलोसि । अतः अदृष्टं अचिन्तितं १७सधैः पितृभिः सार्ध स्थितेन दशरथेन । समा- स० प्राज्ञस्यापिसतस्तव बुद्धिमत्त्वेनसंप्रतिपन्नस्यापितवप्रज्ञा नश्यत्यथवा नष्टाकिमित्यर्थः । अव्ययानामनेकार्थवादथवेति किमर्थः । एतादृशस्यापिबुद्धिभृशईशायत्तइत्याह-पचतीति । हियतःभूतानांकालःप्रभवः उत्पादकः । भूतानांकालः संहारकश्च। ततएनं भूतसङ्। पचति पाचयति । तत्तत्कर्मानुरोधेनवुद्धिभृशंवा सहुवाि दतत्तत्फलंभोजयति । अथवा अथवेतिलकः पूर्वोक्तपक्षएवपक्षान्तरमाश्रित्यप्रवृत्तः । प्राज्ञस्यापिसतःदैवज्ञसङ्कयतवविषये प्रज्ञा नश्यति नष्टा । अतस्तद्वचनानृतीभवनमु- चितं । तन्नाशेनिमित्तमाह-पचतीति । एनंदैवज्ञ भूतानांप्रभवःकालः प्रभवोस्यास्तीत्यच् प्रभवयस्मिन्नितिवा उत्पत्तिकालः । तथा यथावचनमनुतंभवेत्तथा पचति परिपाकंनयति । तस्यातिसूक्ष्मत्वादितिभावः । पूर्वदैवलैरितिबहुवचनं अत्रप्राज्ञस्येत्येकवच मंच वक्तारोबहुलाः प्रज्ञातुखदेकोच्छायविषयेतिसंभवतः ॥ १३ ॥ स० श्रियामिव मदपेक्षया । पृथिवींनारीं तदूपरमणीं । आलिङ्गयेति शेषः । यद्वा प्रियां तपस्विनीं नारींभार्यामामिव पृथिवीं पितृपितामहादिपालितामपिविहाय। इह रक्षोरक्षितक्षितौ शेषइत्यर्थः ॥ १६ ॥ स० सधैः पितृभिः पितामहादिभिःसाधे । स्थितेन वदपेक्षयापूर्वगतत् । पित्रा श्वशुरेणदशरथेन [ पा० ] १ छ. झ. ट. उद्दिष्टं. २ ङ--ट. दैवतैरपिराघव. ३ ख. मयाखं४ ग. -छ. झ. ब. ट. मयच्छिद्य. ५ क.ट. कमललोचनः ६ ख, च, छ, कचशेषे. ङ. झ. ट. इहशेषे. ७ क. -घ. च. छ. ज. अ. शुभांनाएं. ङ, झ. ट. यथानाी. ८ क. --इ. ज.-ट. यत्नादन्ध. च• छ. पन्यागन्ध. ९ ङ. झ. ट. भूषितं.