पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३२ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३१ दिवि नक्षत्रभूतस्त्वं महत्कर्मकृतां प्रियम् । पुण्यं राजर्षिवंशं त्वमात्मनः सैमवेक्षसे । किं मां न प्रेक्षसे राजन्कि मां न प्रतिभाषसे । बालां बाँल्येन संप्राप्तां भार्यां मां सहचारिणीम् ॥२०॥ संश्रुतं गृहता पाणिं चरिष्यामीति यवया ॥ सर हॅन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥२१॥ कक्षान्मामपहाय त्वं गतो गतिमतां वर ॥ अस्माछोकादप्सुं लोकं त्यक्त्वा सॅमपि दुःखिताम् ॥२२ कल्याणैर्युचितं यत्तत्परिष्वक्तं मयैव तु ॥ क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ २३ ॥ अग्निष्टोमादिभिर्यज्ञेरिष्टचानाप्तदक्षिणैः । अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥ २४ ॥ प्रव्रज्यावुपपन्नानां त्रयाणामेकमागतम् ॥ पॅरिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ २५ ॥ गत इति संबन्धः ॥१८॥ महत्कर्मकृतां महकर्मकृतां। | परिष्वक्तं नान्यया । एतदद्य क्रव्यादैः श्येनादिभिः। आत्वाभाव आर्षः। प्रियं कर्मफलत्वेन काङ्कणीयं । |विपरिकृष्यते । अत्र मयैवेत्यनेन रामस्य दारान्तरं पुण्यं आत्मनो राजर्षिवंशं इक्ष्वाकुप्रमुखं । दिवि नक्ष- | नास्तीति गम्यते ॥ २३ ॥ वनवासनिवृत्त्यनन्तरं त्रभूतः विमानस्थः सन् समवेक्षसे पश्यसि ॥ । १९॥ | त्वं । आप्तदक्षिणैः पर्याप्तदक्षिणैः । अग्निष्टोमादिभि बाल बाल्येन संप्राप्तां । बाल्य एव त्वयोढमित्यर्थः। `नैः। इष्टवान् ऋतदेवपूजनो भूत्वा । अग्निहोत्रेण भार्या सदा भनें योग्यां । मां एतादृशावस्थामापन्नां | यीयवह्निना ( । संस्कारं केन हेतुना न लप्स्यसे । सहचारिणीं । मां किं न प्रेक्षसे किं न प्रतिभाषस | अत्र वनवासात्पूर्वमण्याधानाद्यभावात्तन्निवृत्त्यनन्तर इति संबन्धः २० मम पाणिं गृहृता त्वया | माधानाग्निष्टोमादिकमनुष्ठाय पश्चात्क्रमप्राप्तायुरवसाने चरिष्यामि सहचरिष्यामीति यत् संश्रुतं प्रतिज्ञातं । यीयाग्निभिः संस्कारं प्राप्तुं योग्यस्त्वं कथमेवं मध्ये तत् स्मर । स्मृत्वा मामपि त्वत्समीपं नय ॥ २१ ॥ मरणंप्राप्तोसीतिभावः । अनेन वनवासात्पूर्वं रामेण त्यक्त्वा त्वां विहाय । दुःखितां मामपि प्रेयसीमपि | यज्ञादिकं नानुष्ठितमिति सूच्यते । अयमथोऽयोध्या मां । अपहाय अस्माल्लोकात् अमुं लोकं परलोकं। काण्डे सम्यक्प्रतिपादितः ॥ २४ ॥ प्रव्रज्यां प्रवासं । कस्माद्धेतोः गतोसि ॥ २२ ॥ यदित्यर्थं यत्तदित्यपि | * व्रजयजोर्भावे क्यप् ” इति क्यपू । उपपन्नानां प्रयुज्यते । कल्याणैः मङ्गलैः । शुभैश्चन्दनादिभिर्वा | प्राप्तानां। त्रयाणां रामादीनां मध्ये एक लक्ष्मणमा सुवर्णाभरणैर्वा । उचितं अभ्यस्तं। यत्तच्छरीरं मयैव गतं । शोकलालसां शोकमन्द । कौसल्या परिप्र- खगैसमागतः मिलितः । ‘पितामहाद्याश्वपितरोनामकीर्तिताः ” इयैतरेयभाष्योक्तेःपितामहादीनांपितृशब्दवाच्यतासंभवति । अनधीत्यनेनपुण्यलभ्यखगेंगतियोग्यतांसूचयति ॥ १८ ॥ स० दिविनक्षत्रभूतस्त्वं महत्कर्मकृतं महतांकर्म महत्कर्म तत्कृतं महात्मनांपुण्यकर्मफलत्वेनप्राप्यं राजर्षिवंशं इक्ष्वाकुवंशं । किमुपेक्षसे । बहुकर्मकृखाऽस्माकमिक्ष्वाकुवंशसंभवःस्यादितिकाङ्कितं वंशं किमुपेक्षसे । उपेक्ष्यगतइतियावत् । दिविनक्षत्रभूतं प्रकाशमानमितियावत् । महत्कर्मकृतंपुण्यं राजर्षिवंशं पित्रादिकंयथा राम ईक्षसे पश्यसि। तत्रगतः । तथापुण्यं आत्मनोममराजर्षिवंशं जनकवंशं । किमुपेक्षसे मदनयनेनेतिा । यत्तु-नागोजिभटै- न–दिविनक्षत्रभूतं त्रिशङ्कोस्तथाक्षाच्छत्रिन्यायेनवंशस्यतथात्रं । महता पितृवचनपरिपालनरूपेणकर्मणा कृतं तथापुण्यमासाया मनःप्रियंपुण्यं राजर्षिवंशं उपेक्षसे त्यागच्छसि । एतदन्याय्यमित्यर्थइतिव्याख्यातं । तत्तु—स्वर्गगमनौचितीसाधकमेवभच तीतिप्रकृतानुपयुक्तं । यन्महत्कर्मकृतं भुवितद्वंशस्थातिरितक्षत्रभूतं क्षत्रजात्युत्पन्नसंबद्धं क्षत्रसंबद्धं नेतिकिंवक्तव्यं । दिव्यपितादृशं तत्राप्येतत्सदृक्षःक्षत्रियोनास्ति तन्नक्षत्रभूतं क्षत्रभूयिष्ठंनेतिवा । दशरथादिभिरिन्द्रादिसाहितीकरणादितिभावः। एतादृशैपुण्यंराजर्षिवंशमुपेक्षसे । तेपियुष्मद्वलमाश्रिताइतिनातिशेते तन्नयइतिनन्याय्यंतत्रगमनमितिभाचइतिवा ॥ १९ ॥ स०खामपहाय अगतिमतां अगतिरितिमतां गतिरहितेतिसंमतां । मां रमारूपिणीं मां । दुःखितां तद्वद्विद्यमानां । कस्मात्त्यक्त्वा गतइत्यन्वयः । दुःखातिशयाद्वा पुनरुक्तिः । परिहासेप्रलापेचवगनधूपिदृश्यते ’ अनर्था निरर्थे। चरितार्थत्वेनानधिकार्येति दीपिकाव्याख्यानात् ॥ २२ ॥ स७ त्रयाणां त्वमहंलक्ष्मणश्चेत्येतेषांमध्ये । एकमागतंलक्ष्मणं जीवन्तं कौसल्यापरिप्रेक्ष्यति [ पा० ] १ क. ङ. झ. ट. नक्षत्रभूतंचमहत्कर्मकृतंतथा. २ क. ङ. झ. ट. समुपेक्षसे ३ घ. --ट. वलेन. ४ ङ. झ. तन्नाम. ५ ज. कस्मान्ममविहाय. ६ ट. मामिव क मामिह ७ ङ. झ. ट. रुचिरंगात्रंपरिष्वक्तं च. छ. ज. रुचिरंयतंतं ८ ॐ च. झ. ट. परिप्रेक्षति.