पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ इदं तत्तव रामस्य कार्मुकं ज्यसुमायुतम् ॥ इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥ ४७ ॥ स विद्युजिद्देन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्य रावणः । विदेहराजस्य सुतां यशस्खिनीं ततोऽब्रवीत्तां भव मे वशानुगा ॥ ४८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥ द्वात्रिंशः सर्गः ॥ ३२ ॥ सीतया मया निर्मितशिरसि सादृश्यद्रमशिरस्स्वप्रत्यभिज्ञानेन शोकाबहुधविलापः ॥ १ ॥ अत्रान्तरे प्रहस्तप्रहित दूताह्वानेन रावणापयाने मायाशिरसोऽन्तर्धानम् ॥ २ ॥ राक्षसैरावणप्रेरणया रणभेरीवादनेनसेनासंनाहनम् ॥ ३ ॥ सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् ॥ सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ १॥ नयने मुखचणं च भर्तुस्तत्सदृशं मुखम् । केशान्केशान्तदेशं च तं च चूडामणिं शुभम् ॥२॥ तिभावः ४६-४७ ॥ विद्युजिर्तेत्यत्र तलोप | अथ सीताप्रलापो द्वात्रिंशे-सा सीतेत्यादिश्लोक- आर्षः । सहैव युगपदेव । विनिकीर्य शिरोधनुश्च | त्रयमेकं वाक्यं । हनुमता पूर्वं कथितं । सुग्रीवप्रति- युगपत्सीतायाःपुरतः स्थापयित्वेत्यर्थः । विद्युज्जिह्वः | संसर्गे रामस्य सुग्रीवप्रतिसंबन्धं । रावणमुखच्छुत्वे- शिरः प्रक्षिप्तवान् स्वयं धनुरिति ज्ञेयं । वशानुगेत्य- | तिशेषः । यद्वा दृष्ट्वा ज्ञात्वेत्यर्थः । ज्ञानं च सुग्रीवप्र- नन्तरमितिकरणं द्रष्टव्यं ॥ ४८ ॥ इति श्रीगोविन्द- | तिसंबन्धस्य स्मरणं । अन्यत्र साक्षात्कारः ॥ १ ॥ राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने नयने इति द्वितीया। भर्तुः सदृशं । भर्तुर्मुखसदृश युद्धकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१ ॥ मित्यर्थः । इदं नयनादावप्यन्वेति । केशान्तदेशं शापभीत्या ॥ ४५ ॥ स० विद्युजिहेन । विद्युज्जिह्वस्यैवेदंनामान्तरंवा । ‘अपिमाषेमकुर्याच्छन्दोभङ्गनकारयेत्” इतिवङ्कार लाघवमवगन्तव्यं । ती० ‘‘उपसृत्यततःसीतां’इत्यारभ्यसर्गसमाप्तिपर्यन्तस्यवास्तवार्थस्तु-रावणोदेवस्पष्टंदेवतात्वेनज्ञात्वापिरा महताद्वधेच्छुरपिरावणोरामेणसहवैरंसंपाद्यमृत इतीतरराक्षसवधनायदेवीमोहनार्थमिवश्रीराममायाशिरआदिकंप्रदयै रामवधश झ्यामोहितांदेवरह सिप्रियवचनैःसमाश्वासयति--उपसृत्यततःसीता मिल्यारभ्यसर्गसमाप्तिपर्यन्तेन । उपसृत्य समीपंप्राप्य । प्रह र्बन् प्रहर्षयन् । दुष्टंवचनं इतरराक्षसदृष्ट्यादुष्टमित्यर्थः । सान्व्यमनेति । रामस्यकापिहानिर्नास्तीतिमयासान्द्यमानापि यंराम माश्रितंउद्दिश्यवग्लसे दुःखेनधावसीत्यर्थः । खरहन्तासतेभर्ता समरेहतोयकिं । नहतएवेत्यर्थः । अतोःखमाप्राप्नुहीतिशेषः । ममदुःखेनतवकाहानिरित्याशङ्कयाह-छिन्नमिति । हेसीते आत्मनस्तवव्यसनेनहेतुनातेखयातेममवदीयभृत्यस्यममेत्यर्थः । दर्प मयालक्ष्म्यासहसर्वतः सर्वप्रकारेणनिहतः । मूलंचलक्ष्म्यागमननिमित्तमपिछिनं । अतः भार्या भर्तव्याभविष्यसि । रामेणैवेति शेषः । अतोदुःखमाप्राप्नुहीत्यर्थः । विद्युज्येत्यादिसार्धलकएकंवाक्यं । हेभद्रे हेअमूढे सर्वशे । एतां मिथ्याकल्पितरामविषद्विषः यिणीं । मतिं विसृज्य मममद्रायणांचईश्वराभव । अल्पपुण्ये निवृत्तायै नष्टपुरुषार्थपण्डितमानिनिमूढमृते । मृतकल्पे एतादृश विशेषणविशिष्टैमयि कृपयेतिशेषः । किंयद्यर्थं । एर्वनकरिष्यसियादि दुःखंनत्यजसीत्यर्थः । तीहंसद्योमरिष्यामीतिशेषः। नन्वे ताराक्षयःकिमितिरामविपतिंकथयन्तीत्याशङ्कय तदसहमानःकुपितआह--धृण्विति । भर्तृवधं भर्तृवधविषयवचनमित्यर्थः । त्वंटुणु । अहंत्वेतादृशमिथ्यावचनश्रोतृनसहइतिशेषः । रामवध विषयराक्षस्युक्तिरसंगतेतिदर्शयितुंराक्षस्युर्किस्खयमनुवदति । समायातःसमुद्रान्तंमहन्तुंकिलराघवः ” इत्यारभ्य ‘‘ क्षतजार्दूरजोध्वस्त मिर्कचस्याहृतंशिरः ” इत्यन्तेन ‘‘मांत्रातुंकिलराघ वइयत्रकिलशब्दो ” वानरेन्द्रप्रणीतेनेत्यारभ्य “ ‘ एवंतवहतोभतससैन्योममसेनया ” इत्यन्तैसर्वत्रयोज्यः । तहिंराक्षस्युक्तिः सर्वात्मना मिथ्याकिमित्याशङ्कय नहि त्वन्मोहनार्थराक्षसैर्माययारामशिरआदिकैकल्पितमित्याशयेनाह-क्षतजार्द्रमिति । देव्यास्तः च्छिरोदिदृक्षायां तदानेतुंराक्षसस्याहाने राक्षसनियोजयतिततःपरमदुर्धर्षइत्यादिना । अग्रतःकुर्विति । “ अवस्थपश्चिमांभर्तुः इत्याद्युक्तिः इतरराक्षसवंचनायज्ञातव्या । सविद्युजिहेनेत्यस्यवास्तवार्थस्तु मेवशानुगेत्यत्रावशानुगेति च्छेदः। हेमे लक्ष्मीः । अव शानुगा अस्य विष्णोःरामस्य वशमनुगच्छतीत्यवशानुगाभवेति ॥ ४८ ॥ इत्येकत्रिंशःसर्गः ॥ ॥ ३१ ति० हनुमताख्यातंसुग्रीवप्रतिसंसर्गे सुपीवरामसंबन्धं रावणकल्पितवानरवधयोपपादकं । स्मृत्वेतिशेषः ॥ १ ॥ [ पा० ] १ ग. ज. ज्यासमन्वितं. ङ . च. छ. झ. ध. ट. ज्यासमावृतं. २ घ. ङ. ज. विनिकीर्यमाणः३ ग. सुप्री वप्रीतिसंसर्गे.