पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३१] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १२७ सुग्रीवो ग्रीवया सीते भनया प्लवगाधिपः ॥ निरस्तहनुकः शेते हनुमात्राक्षसैर्हतः ॥ २९ ॥ जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ॥ पट्टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ ३० ॥ मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ ॥ निश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ ॥ असिना व्यायत छिन्नौ मध्ये ह्यरिनिष्दनौ ॥ ३१ ॥ अनुतिष्ठति मेदिन्यां पनसः पनसो यथा॥ ३२ ॥ नाराचैर्बहुभिश्छिनः शेते दर्या दरीमुखः । कुमुदस्तु महातेजा निष्फैजः सायकैः कृतः ॥ ३३ ॥

  • अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः । पतितो रुधिरोद्री क्षितौ निषेतिताङ्गदः ॥ ३४ ॥

हरयो मथिता नाँगै रथजातैस्तथाऽपरे ॥ शंयिता मृदिताश्चाश्वैर्वायुवेगैरिवाम्बुदाः ॥ ३५ ॥ गूहृसाधापरे त्रस्ता हन्यमाना जघन्यतः । अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ ३६ ॥ सागरे पतिताः केचित्केचिद्गनमाश्रिताः । कक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः ॥ ३७ ॥ सागरस्य च तीरेषु शैलेषु जचनेषु च ॥ पिङ्गलास्ते विरूपायैर्बहुभिर्बहवो हताः ॥ ३८ ॥ एवं तव हतो भर्ता ससैन्यो मम सेनया।। क्षतजार्दू रजोध्वस्तमिदं चास्याहृतं शिरः ॥ ३९ ॥ ततः परमदुर्धर्षो रावणो राक्षसाधिपः ॥ सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ ४० ॥ राक्षसं क्रूरकर्माणं विद्युजिहं त्वमानय । येन तद्राघवशिरः संग्रामात्स्खयमाहृतम् ॥ ४१ ॥ विद्युज्जिह्नस्ततो गृह्य शिरस्तत्सशरासनम् । प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ ४२ ।। तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् । चिद्युज्जिह्व महाजिहुँ समीपपरिवर्तिनम् ॥ ४३ ॥ अग्रतः कुरु सीतायाः शित्रं दाशरथेः शिरः । अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥४४॥ एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ॥ उप निक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥ ४५॥ रावणश्चापि चिक्षेप भाखरं कार्मुकं महत् ।। त्रिषु लोकेषु विख्यातं सीतामिदमुवाच च ॥ ४६ ।। यितः ॥ २८ ।। श्रीवया उपलक्षित इति शेषः ॥२९॥ | त्रस्ताः अत एवाभिद्रुताः। जघन्यतः पृष्ठतः । हन्य जानुभ्यां जानुनोः । निहतः । अथ पट्टिशैश्छिन्नः | मानाः अपरे हरयः सिंहैः द्विपा इव प्रहृताः ।।३६ जाम्बवान् निकृत्तः पादपइवाभूत् ॥ । ३० ॥ व्यायतौ ।। ३७ ॥ पिङ्गलाः वानराः । विरूपाकैः वानरैः दीर्घशरीरौ । मध्ये कटिस्थाने ॥ ३१ ॥ अनुतिष्ठति ।। ३८-३९ ॥ राक्षसीं समीपवर्तिनीं कांचित् शेते । पनसः पनसफलं । तथा खण्डित इत्यर्थः ।।। ४०-४१ ! ततः राक्षसीं प्रत्याज्ञापनवचनश्रव ॥ ३२ ॥ निष्कूजः निश्शब्दः ॥ ३३ ॥ राक्षसैरा | णानन्तरमेव ॥ ४२-४३ ॥ पश्चिमामवस्थां । मर- साद्य शरैश्छिन्नः निपतिताङ्गदोङ्गदः क्षितौ पतितः | णमित्यर्थः । ४४ ॥ उप समीपे । अन्तरधीयत ॥ ३४ ॥ शायिताः शयानाः । अपरे हरयः वायुवे- अपागच्छत् । ४५ ॥ चिक्षेप आचकर्ष । विद्युज्जिह्व गैरम्बुदा इव नागै रथजातैश्च मृदिताः ॥ ३५ ॥ | हस्तादित्यर्थः । त्रिषु लोकेषु विख्यातं । वैष्णवत्वादि- सक्तताहेतुर्हस्तइवासिरितिकृतखंमहत्त्वैचोभयोर्युज्यते । शि० कृतहस्तेन हस्तेकृतेनमहासिना ॥ २७ ॥ शि० पनसः विदीर्ण- पकपनसफलमिव पनसोनुश्वसिति ॥ ३२ ॥ शि० अङ्गदः अङ्गदविशिष्टः। अङ्गदः शरैश्छिन्नः ॥ ३४ ॥ शि० वानरः व्यति- मिश्रिताः विभक्ताः। ऋक्षाः वृक्षानुपारूढाः ॥ ३७ ॥ ति० अन्तरधीयत अपागच्छत् । त्रीगोट्यांस्थातुमयुक्तमुधियेति भावः । शि० अन्तरधीयतेत्यनेन सीतादर्शनमात्रेणतस्यदयोत्पनेतिसूचितं । । स० अन्तरधीयत । अन्तर्धानंतु पतिव्रत [ पा० ] १ ख. ड. R. ट. परीवृतौ. ज. समुक्षितौ. २ ङ. -ट. अनुश्वसिति. ३ ख. निष्प्राणधमहामतिः. ४ क. ख. घ.-ट. निपतितोऽङ्गदः . ५ गटनागैरथजालैःख. नागैःशरजालैःच” नागैरव्रजालैः६ क. ~शयानामृदिताः -ट. ७ क. ~ध. च. छ. ज. प्रसृताश्चपरे. छ. झ प्रसृतश्चपरे ८ ङ. झ. ट. वानरैर्यतिमिश्रिताः ९ इ. झ. ट. विरूपाक्षीराक्षसैर्ब हवो, १० ग. ङ. झ. ट. विख्यातंरामस्यैतदितिब्रुवन्, ख. घ. विख्यातंरामस्येदमितिब्रुवन्.