पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १२५ एकत्रिंशः सरैः ॥ ३१ ॥ रावणेनमग्निमुखात्ससैन्यमस्यसुवेलाचलागमनश्रवणान्मत्रिभिस्सहालोच्यकर्तव्यनिर्धारणेन तद्विसर्जनम् ॥ १ ॥ तथा स्वचोदनया विद्युजिब्रेनमायानिर्मितरामशिरश्शरासनसदृशशिरशरासनम्रदर्शनेन सीताविमोहनम् ॥ २ ॥ ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः ॥ सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥ चाराणां रावणः श्रुत्वा प्राप्तं रौमं महाबलम् ॥ जातोद्वेगोऽभवत्किचित्सचिवानिदमब्रवीत् ॥ २ ॥

  • मत्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः। अयं नो मत्रकालो हि संप्राप्त इति राक्षसाः ॥ ३ ॥

तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्तम् । ततः स मत्रयामास सचिवै राक्षसैः सह । मैत्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् । विसर्जयित्वा सचिवान्प्रविवेश खंमालयम् ॥ ५ ॥ ततो राक्षसमाहूय विद्युज्जिवं महाबलम् ॥ मायाविदं महामायः प्राविशद्यत्र मैथिली ॥ विद्युज्जिह्व च मायाज्ञमब्रवीद्राक्षसाधिपः ॥ मोहयिष्यावहे सीतां मायया जनकात्मजाम् ॥७॥ शिरो मायामयं गृह्य राघवस्य निशाचर ॥ स्वं मां समुपतिष्ठख महच्च सशरं धनुः॥ ८॥ एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः॥ [दर्शयामास तां मायां सुप्रयुक्तां स रावणे ॥] तस्य तुष्टोऽभवद्राजा पैददौ च विभूषणम् ॥ ९ ॥ अशोकवनिकायां तु सीतादर्शनलालसः। नैकतानामधिपतिः संविवेश महाबलः ॥ १० ॥ ततो दीनाभंदैन्याहं ददर्श धनदानुजः । अधोमुखीं शोकपरामुपविष्टां मही तले ॥ ११ ॥ भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् ॥ उपास्यमानां घोराभी रा‘सीभिरितस्ततः ॥ १२ ॥ [ राक्षसीभिर्युतां सीतां पूर्णचन्द्रनिभाननाम् । उत्पातमेघजालाभिश्चन्द्ररेखामिवावृताम् ॥ १३॥ भूषणैरुत्तमैः कैश्चिन्मङ्गलार्थमलंकृताम् ॥ चरन्तीं मारुतोद्धृतां क्षिप्तां पुष्पलतामिव ॥ १४ ॥ मग्नां विषादस्य विलक्षणाम् । स्तिमितामिव गाम्भीर्यान्नदीं भागीरथीमिव ॥ १५॥] उपसृत्य ततः सीतां प्रहर्षे नामं कीर्तयन् । इदं च वचनं धृष्टमुवाच जनकात्मजाम् ॥ १६ ॥ अथ सीतामोहनमेकत्रिंशे । कथासंघटनाय पूर्व- | आयान्तु समीपमिति सचिवानब्रवीत् । राक्षसा इति सरॉक्तमनुवदति-तत इति । स्पष्टः ॥ १ ॥ | मत्रिविशेषणं । सचिवै राक्षसैरित्यनुवादात् । सुसमा- चराणां चारेभ्यः । जातोद्वेगः जातसंभ्रमः । सचि- | हिताः नीतिकुशला इत्यर्थः॥ ३–४ । समनन्तरं वान् मत्रिणः समीपस्थान् ॥ २ ॥ हे राक्षसाः अयं रामस्य समीपागमनानन्तरं । यत् क्षमं कर्तुमुचितं नो मनकालः संप्राप्तः इति हेतोः मन्त्रिणः समाया- | तन्मत्रयित्वेति योजना । ५–७। गृह्य गृहीत्वा न्विति इदं वाक्यमब्रवीदिति पूर्वेण संबन्धः। यद्वा ॥ ८ ॥ तस्य तस्मिन् ॥ ९ ॥। लालसः साभिलाषः इदमब्रवीदित्यस्य वाक्यान्तस्थेनेतिशब्देन संबन्धः । | ॥ १०-११ ।। उपास्यमानां अनुव्रतां ।। १२-१५ ॥ । राक्षसा इत्युत्तरशेषः । अथवा हे सत्रिणः भवन्तः । प्रहर्ष नाम कीर्तयन् प्रहर्षवार्ता कीर्तयन्निव’ । नामे रामानु० ततस्तमक्षोभ्यबलमित्यनुवादःपूर्वसर्गादौचकृतः । ‘पूर्वमेवमयाचुर्योजांबवानृक्षपुङ्गवः । नृभमाणस्यसहसामम- वक्रादजायत । ” इतिगृभमाणपितामहचक्रादुत्पन्नत्वेनप्रसिद्धस्यजांबवतःपूर्वसर्गेगद्दपुत्रत्वेनाभिधानाद्विरोधःस्फुरति । पूर्वसर्गम न्तरेणापिकथासंगच्छते । तथापि स्थितस्यगतिश्चिन्तनीयेतिन्यायेन पूर्वसर्गाध्याख्यातः । शि० शार्दूलवचनश्रवणानन्तरकालि रावणंप्रतिचारान्तराणवचनमाह-ततइति । नृपतेः रावणस्य । चराः चाराः ॥ १ ॥ ती० प्रहर्षनामकीर्तयन् हेसीतेइ- तिसंबोधयन् । स० प्रहर्ष रामपराजयी । नाम नाम्ना। अर्थतस्त्वपरमार्थे । प्रहर्षन् प्रहर्षयन् । नाम सीतायाः हेसीतेइति । [ पा० ] १ ख. ग. च. छ. ज. ट. लङ्कायांनृपतेश्वराः. २ ग. रामबलंमहत्. ३ कर ग. ङ. -ट. मन्त्रयिखातु. ४ इद मर्थं घ. --ट. पाठेघुडश्यते. ५ ख. च. छ. ज. प्रददौवरभूषणं. ६ घ. प्रविवेश. ७ ङ. -द. मदीनाहं ८ क. ग,-म , राक्षसीभिरदूरतः, ९ इदंलोकत्रयं प्राचीनकोशेषुनदृश्यते । औत्तराहपाठएघदृश्यते