पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगैः ३० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १२३ गरुडच्यूहमाथाय सर्वतो हरिभिर्युतः॥ मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ॥ १३ ॥ पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु ॥ सीतां वाऽमै प्रयच्छाशु मैयुद्धे वा प्रदीयताम् ॥ १४ ॥ मनसा तं तदा प्रेक्ष्य तच्छुत्वा राक्षसाधिपः । शार्दूलं सुमहद्वाक्यमथोवाच स रावणः ॥ १५ ॥ यदि मां प्रति क्रुध्येरन्देवगन्धर्वदानवाः॥ नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ १६ ॥ एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् । चीरिता भवता सेना केऽत्र शूराः प्लवङ्गमाः ॥ १७ ॥ कीदृशाः किंप्रभाः सौम्य वानरा ये दुरासदाः कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि रॉक्षस ॥१ तथाऽत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् । अवश्यं फैलसंख्यानं कर्तव्यं युद्धमिच्छताम् ॥१९॥ तथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः । इदं वचनमारेभे वक्तुं रावणसन्निधौ ॥ २० ॥ अथीरजसः पुत्रो युधि रीजा सुदुर्जयः ॥ गद्गदयाथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥ । २१ ॥ गद्दस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः । कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥ २२ ॥ सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् ॥ सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः । वर्तमानसामीप्ये वर्तमानवप्रयोगः ।। १२-१३ ।। {॥ १८॥ कथने किं प्रयोजनमित्यत्राह--तथेति ‘। पुराप्राकारमायाति आयास्यतीत्यर्थः। ॐ यावत्पुरा - | तथा एवमाख्याते सति । तेषां बलाबलं ज्ञात्वा अत्र निपातयोर्लट् । एकतरं द्वयोरेकं। ‘एकाच प्राचां ॐ | वानरेषु । प्रतिपत्स्यामि प्रतिपत्स्ये । कर्तव्यं ज्ञास्या इति तरप् । एकतरमित्युक्तं विवृणोति-सीतामिति | मात्यथः । १९–२० ॥ अथेत्युत्तरवचनारम्भे । ॥ १४ ॥ मनसा प्रेक्ष्य आलोच्य । तं शार्दूलमुवा- | द्वितीयोथशब्दः पादपूरणे । राजा सुग्रीवः । पाश्च चेत्यन्वयः ॥ १५ ॥ सीतास्मैप्रदीयतामित्यस्योत्तर- | लीन्यायेन गद्देन पोषितत्वात्तत्पुत्रो जाम्बवान्। माह-यदीति ॥ युध्येरन् तथापि सीतां न प्रदा- | तस्य ब्रह्मणो नृम्भारम्भसंभूतत्वात् । २१ । अन्यः स्यामि । सर्वलोकेभ्यो भयादपि न प्रदास्यामीतियो- | पुत्रः धूम्रः। जाम्बवान् धूम्रश्चेति गद्गदस्य द्वौ पुत्रा- जना ।। १६ ॥ एवं प्रथमपक्षस्यानुपपत्या द्वितीय- | वित्यर्थः । यस्य पुत्रेणैकेन महता रक्षसां अक्षादीनां पक्षीकरिष्यमाणः तत्र ज्ञातव्यविशेषं पृच्छति--एव - कदनं हननं । कृतं । स केसरी शतक्रतोर्गुरुः बृह मित्यादि श्लोकत्रयं । भवता सेना चारिता चर| स्पतिः तस्य पुत्रः। सापेक्षत्वेपि गमकत्वात्समासः विषयीकृता । सम्यग्दृष्टेत्यर्थः । अत्र सेनायां। के ॥ २२ ॥। धमेस्य देवतायाः। ननु, ॐ वरुण जन- शूराः ॥ १७ ॥ ये दुरासदाः ते कीदृशाः कीदृशा- यामास सुषेणं नाम वानरं » इति बालकाण्डोक्तं । काराः। किंप्रभाः किंप्रभावा। कस्य पुत्राः कस्य | सत्यमुक्तं । स एवात्र धर्मशब्देनोच्यते । शार्दूलो व पौत्राश्च । तत्त्वं तेषां वानराणां भावं । आख्याहि भयाकुलोन्यथा श्रुतवान् । अन्योयं सुषेण इत्यप्याहुः। वानरैरितिशेषः ॥ ८ ॥ स७ गरुडव्यूहमास्थाय प्रस्थानसमयत्वात् । साक्षाद्रुडारोहेज्ञातभगंवरखोरावणःप्रपन्नोदवतारव्यापारा निष्पादनंस्यादिति व्यूहमिषेणतंविरचय्य तत्रस्थितइतिध्वनिः ॥ १३ ॥ स० सुव्रतेत्यनेन अनृतभाषणेप्रत्यवेयामितिपरिज्ञानम- स्तीतिसूच्यते ॥ १८ ॥ स७ गद्दस्य द्वितीयजन्मनि। नचैववचनेकिंकल्पकमितिवाच्यं। देवानामुत्पत्तेर्नानाविधायाभारतभागः वतादौश्रोक्तिरेवेत्यवेहि । अत्रापि ‘जांबवाङ्भमाणस्यममवादजायत” इत्येकत्रनिर्भातृकस्यैकस्यब्रह्मजखजल्पनं अन्यत्रधूम्राज्ञः जत्वेनगद्दपुत्रखजल्पनंचकल्पयिष्यतोऽमुमर्थमितिज्ञेयं । ६ द्दोजांबचतःक्षेत्रद्वारापिता । यद्यपि ‘‘ जांबवानृभमाणस्यममव ऋादजायत ” इतिभगवन्मुखादस्योत्पत्तिःश्रुता । तथा पितृभणसमयेउद्गतायाभगवच्छक्तेर्गद्दक्षेत्रमाविश्यतेनरूपेणपरिणामाद दोषः ’ इतिनागोजिभट्टकल्पनमल्पीकरोतिशतिक्षेत्रापेक्षयेतिमन्तव्यं । हनुमतःकेस रिक्षेत्रजखवचनवक्वाप्यवचनाच्च ॥ २१ ॥ पा० ] १ ङ. झ अ ट. वापि च, छ, चापि. २ ड. छ. झ. ज. ट. युद्धेवापि३ ङ. झ. झ. ट. तत्तदा ४ ग ङ. झ. ट. युध्यन्तेदेव ५ ख. ड. छ–ट. चरिता. ६ ङ. छ. झ. ट. सुव्रत. ७ ङ. झ. ट. खङसंख्यनं. ८ उ, छ झ. ट. राजन्सु.