पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ त्रिंशः सर्गः ॥ ३० ॥ शार्दूलेनरावणंप्रति निजबलेगरुडघ्यूहरचनयारामस्यसुचेलाचलसमीपेऽवस्थाननिवेदनपूर्वकंप्रविष्टमात्रस्यस्खस्यविभीष- णेन निवेदनेवनरैर्बलङ्कह ऍनंसर्घतःसंचारणपूर्वकं रामसमीपप्रापणादिनिवेदनम् ॥ १ ॥ तथारावणचोदनया सुग्रीवस्य जांबवदादियूथनाथानांचपृथक्पितृनामादि निवेदनम् ॥ २ ॥ ततैस्तमक्षोभ्यबलं लङ्काधिपतये चराः ॥ सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ॥ जातोद्वेगोऽभवत्किचिच्छार्दूलं वाक्यमब्रवीत् ॥२॥ अयथावच्च ते वर्णा दीनश्चासि निशाचर ॥ नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ॥ ३ ॥ इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् । तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ॥ ४ ॥ न ते चारयितुं शक्या राजन्वानरपुङ्गवाः ॥ ५॥ विक्रान्ता बलवन्तश्च राधैवेण च रक्षिताः । नापि संभाषितुं शक्याः संप्रश्नोत्र न लभ्यते ॥ ६ ॥ सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः॥ प्रविष्टमात्रे ज्ञातोऽहं बले तैमिनचारिते ॥ ७ ॥ बलाहृहीतो रक्षोभिर्बहुधाऽसि विंचालितः । जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् । परिणीतोसि हरिभिर्बलवद्भिरमर्षणैः ॥ परिणीय च सर्वत्र नीतोऽहं रामसंसदम् ॥ ९ ॥

  • धिरादिग्धसर्वाले विद्वलश्चलितेन्द्रियः ॥ हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः ॥ १० ॥

राघवेण परित्रातो जीवामीति यदृच्छया ॥ ११ ॥ एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् ॥ द्वारमाश्रित्य लझाया रामस्तिष्ठति सायुधः ॥ १२ ॥ पवासिनमिति पुंस्त्वमार्षे ।। ३० ॥ । इति श्रीगोविन्द- प्रविष्टमात्रे प्रविष्ट एव । अचारिते चाराविषयीकृते । राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने ॥ ७ ॥ रक्षोभिः विभीषणसचिवैः । विचलितः युद्धकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥ भुवि परिवर्तित ॥ ८॥ परिणीतः परितो नीतः। सर्वतः परिणीय सर्वेषां निकटे चारोयमिति घोषण अथ, शार्दूलादिचारवचनं त्रिंशे-तत इति ॥ |पूर्वकं परिणीयेत्यर्थः। रामसंसदं रामसभां । विह्वलः सुवेले सुवेलसमीपे । सामीप्ये सप्तमी । सुवेळस्य मूर्छिछतः। मूच्छनिवृत्तावपि चलितेन्द्रियः ॥ ९॥ समीप इति पूर्वमुक्तत्वात् ॥ १ ॥ चाराणां चारभ्यः | याचमानः त्राणमिति शेषः । परित्रात इत्यनुवादात् ॥ २ ॥ अयथेति । शत्रुगृहीतत्वेन तेषां स्वरूपं किं ॥ १०॥ राघवणेत्यध ॥ जीवामीति यदृच्छया । न ज्ञातमिति भावः । ३ । अनुशिष्टः पुष्टः। उदी- रयत् अडभाव आर्षः॥ ४ ॥ चारयितुं चारविषयी- | इदानीं जीवनं यादृच्छिकमित्यर्थः । यद्वा इतीति कतु । न शक्याः चारसंचारविषया न भवन्तीत्यर्थः । स्वशरीरप्रदर्शनं । अयथावच्च ते वण दीनश्चासि ॥ ५ ॥ संप्रश्नः परीक्षणं । अत्र वानरेषु ॥ ६ ॥ | निशाचरेति द्युक्तं ॥ ११ ॥ द्वारमाश्रित्य तिष्ठतीति । न्यवेदयन् । वानरैरुपहृताअपिजीवन्तीतिमहाबलाइत्युक्तं ॥ ३० ॥ इत्येकोनत्रिंशः सर्गः ॥ २९ ॥ शि८ शार्दूलकिंचिदब्रवीच्च । किंचिदिति जातोद्वेगइयत्रावयिवा ॥ २ ॥ स० भयविह्वलः कपिभयविह्वलः शुकसारणव- किमुक्तौ किंभविष्यतीति भयविह्वलोवा ॥ ४ ॥ स० संप्रश्नः पर्यनुयोगः ॥ ६ ॥ स० विचारिते विचरणे प्रक्रान्तेसतीति शेषः ॥ ७ ॥ ति० विचारितः बहुप्रकारगल्याचालितः । स० रक्षोभिः विभीषणसंबन्धिभिः । रक्षोभिः सहगतैस्सहेति । [ पा० ] १ घ. ज. ततस्तदक्षोभ्य. २ ख. ग. राघवेणसुरक्षिताः. घ. राघवेणाभिरक्षिताः. ३ क. ख. ङ. च. झ. ब. तस्मिन्विचारिते. ज. तस्मिन्निवासिते. ग. तस्मिन्नवारिते. ४ झ. ब. विचारितः. ५ च.-ट. रुधिरस्राविंदीनाङ्गो. ६ ङ. झ. ट. मामेतिच. ७ ड. झ. अ. ट. शैलशिलाभिस्तु.