पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् १२१ ) . ततश्चाराः संत्वरिताः प्राप्तः पार्थिवशासनात् ॥ उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा ॥१८॥ तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः चारान्प्रत्यायिताञ्शरान्भक्तान्विगतसाध्वसान् ॥१९॥ इतो गच्छत रामस्य व्यवसायं पैरीक्षथ ॥ मैत्रिष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः २० ॥ कथं स्खपिति जागर्ति किमॅन्यच्च करिष्यति । विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः २१ ॥ चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः । युद्धे खल्पेन यत्तेन समासाद्य निरस्यते ॥ २२ ॥ चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम् ।। शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ॥ २३ ॥ ततस्ते तं महात्मानं चारा राक्षससत्तमम् ॥ कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः ॥ २४ ॥ ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ । प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ ॥ २५ ॥ प्रेक्षमाणाश्चरुं तां च बभूवुर्भयविक्लवाः । ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः ॥ २६ ॥ विभीषणेन तत्रस्था निगृहीता यदृच्छया ॥ शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ॥ २७ ॥ मोचितः सोपि रामेण वध्यमानः प्लवङ्गमैः आनृशंस्येन रामॅस्य मोचिता राक्षसाः परे ॥ २८ वानरैरर्दितास्ते तु विक्रान्तैर्ललघुविक्रमैः । पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः २९ ॥ ततो दशग्रीवमुपस्थितास्तु ते चारा बहिर्नित्यचरा निशाचराः गिरेः सुवेलस्य समीपवासिनं न्यवेदयन्भीमबलं महाबलाः ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः २९ , नुपस्थापयेत्यब्रवीदित्यन्वयः १७-१८ प्रत्यय | स्वपादिकं । अशेषतः सर्वप्रकारेण विज्ञायागन्तव्यं एव प्रत्यायः तं प्राप्तः प्रत्यायिताः तान् । विश्व- | अशेषतः अशेषेश्चरैरिति वार्थः अशेषत इत्युत्तर सनीयानित्यर्थः विगतसाध्वसान् विगतशत्रुभया- शेषो वा ।।२१। उक्तमाशयं विवृणोति--चारेणेति न् ॥ १९ ध्यवसायं कर्तव्यनिश्चयं । परीक्षथ | पण्डितैः निपुणैः। वसुधाधिपैः। चारेणचारद्वारेण परीक्षध्वं । शिथिलव्यवसायश्चेदमुं भीषयाम इति । अशेषतो विदितः शत्रुः युद्धे स्वल्पेन यत्नेन समासाद्य भावः अस्य रामस्य मत्रिषु ये अभ्यन्तराः अन्त- निरस्यते ।। २२॥ चाराः शार्दूलमप्रतः कृत्वा प्रधानी रङ्गभूता इत्यर्थः । तेन रामेण प्रीत्या सङ्गताः । मित्र| कृत्य । राक्षसेश्वरं रावणं । प्रदक्षिणं चक्षुः २३ भूता इत्यर्थः । तानपि परीक्षध्वं । तच्छैथिल्ये तान् कृत्वा प्रदक्षिणमित्यनुवादो मध्ये विलम्बाभावयो भेत्स्याम इत्याशयः कथं स्वपिति किमेकः तनाथे ।। २४ प्रच्छन्नाः वेषान्तरधारिणः॥२५ स्वपिति उत जाग्रद्भिरनेकैरावृतः स्वपिति । आधे । भयविर्बाः भयेन दीनाः धमोत्मना राक्षसेन्द्रेण सुप्ते युद्धे प्रवर्तयिष्याम इति हृदयं । कथंजागर्ति किं | बिभीषणेनेत्यर्थः ।२३। निगृहीताः तर्जिताइत्यर्थः चिन्ताकुलः उतानाकुल इत्यर्थः आचे व्याक्षिप्तं । ग्राहितः ग्रहणं प्रापितः २७ मोचितः प्रहारा प्रहरिष्यामीत्यातं किमन्यच्च करिष्यति । किं ? दितिशेषः २८ अर्दिताः पीडिताः। विक्रान्तै कंचित्कालंविलम्ब्य नगरमुपरोत्स्यति उत सद्य इति । | रित्यत्र विक्रममात्रोतेर्लघुविक्रमैरित्यत्र जवमात्रं आधे क्रमेण वञ्चयिष्यामीति तात्पर्यं । निपुणं प्रच्छ- विक्रमस्य विशेष्यते २९ बहिर्नत्यचराः न्नमिति यावत् । क्रियाविशेषणमिदं । सर्वं उक्तं । परराष्ट्रेषु वृत्तान्तज्ञानाय सदा संचारशीलाः । समी । सः अस्य रामस्य । मन्त्रेषु आलोचनेषु अभ्यन्तराः अन्तरङ्गः ये केइत्यर्थः । यच्छब्दः यतश्चोदेतिसूर्यः ” इतिवत्प्र श्नथे समागताः साहाय्यार्थमिलितः स० शार्दूलति रिक्तराक्षसाविभीषणेनदृष्टाअपि यदृच्छया विभीषणाज्ञांवि नैवगृहीताः शार्दूलस्तु अयमत्यन्तपापइतिकपिभिर्माहितः २७ स० भीमबलं भीमंभयंकरं बलं शारीरंसैन्यंवा यस्यतंरामं [ पा० ] १ ङ. झ. ध. ट. धीरान्विगत. छ. ईशतान्विगत. २ ङ. झ. ट. परीक्षितुं. ३ झ. अ. ट. ठ. मन्त्रेष्वभ्य तराः. ४ क. ङ. च. झ. ट. किमद्यच. ५ ङ. -ट, मोक्षितः. ६ छ, झ. ट. रामेणमोक्षिताः व• रा. १९३