पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ आचार्यो गुरवो वृद्ध वृथा वां पर्युपासिताः ॥ सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते । गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोह्ते ॥ ९ ॥ ईदृशैः सचिवैर्युक्तो मूर्छर्दिष्टया धराम्यहम् ॥ १० ॥ किंनु मृत्योर्भयं नास्ति वक्तुं मां परुषं वचः ॥ यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ॥११॥ अप्येव दहनं स्पृष्टा वने तिष्ठन्ति पादपाः । रौजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ॥ १२ ॥ हन्यामहं त्विमौ पापौ शत्रुपक्षप्रशंसकौ ॥ यदि पूर्वोपकास्तु न क्रोधो मृदुतां व्रजेत् ॥ १३ ॥ अपध्वंसत गच्छध्वं सन्निकर्षादितो मम ।। न हि वां हन्तुमिच्छामि सराम्युपकृतानि वाम् ॥१४॥ हतावेव कृतघ्नौ तौ मयि स्नेहपराशुचौ ॥ १५ ॥ एवमुक्तौ तु सीडौ तावुभौ शुकसारणौ । रावणं जयशब्देन प्रतिनन्द्याभिनिस्सृतौ ॥ १६ ॥ अत्रैवीतु दशग्रीवः समीपस्थं महोदरम् ॥ उपस्थापय मे शीघ्र चीरानीतिविशारदान् । महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥ १७ ॥ स्तवे अनवसरे। स्तवं वक्तुं सदृशं नाम सदृशं किमु । शास्त्रलेशानभितैरित्यर्थः । धरामि राज्यमिति शेषः । युद्धारम्भसमयो हि परस्तुत्यनर्ह इति भावः॥ ८॥ | धृञ् धारणे ” इति भौवादिको धातुः। धरामि यद्यस्मात् राजशास्त्राणां सारं प्रतिपाद्यसारभूतं । | जीवामीति वा ॥ १० ॥ मां परुषं वचो वक्तुं युवयो- अनुजीव्यं अनुजीविकृत्यं । न गृह्यते न ज्ञायते । नृत्योःसकाशात् भयं नास्ति किंनु । वक्तुं उद्यतयोर्यु अतः वां युवाभ्यां गुरवः महान्तः। वृद्धाः ज्ञानवय- | वयोरिति शेष इत्यष्याहुः । परुषोक्तिमात्रे कुतो श्शीलसंपन्नाः । आचार्याः नीतिशास्त्रोपदेष्टारः। | मृत्युरित्यत्राह--यस्येति । शासतो मे जिदैव शुभा वृथा पर्युपासिताः । तदुपासनफळादर्शनान्निरर्थक- शुभं प्रयच्छति । शासने प्रवृत्तस्य मे जिह्वचलन माराधिताइत्यर्थः । ननु चिरोपासितगुरोरज्ञानं | मेव मृत्यु श्रेयो वा प्रयच्छतीत्यर्थः । ११ । राज नसाम्प्रतं तत्राहगृहीतो वेति । गृहीतोवार्थः । न | दोषः राजकोपः । दहनस्पृष्टवनपादपस्थितिसंभवाद. विज्ञातः न विशेषेण ज्ञातः । विस्मृत इत्यर्थः । ताई | प्यसंभाविता राजदोषस्पृष्टजनस्थितिरिति भावः । कथं ज्ञातृत्वप्रवाद इत्यत्राह--भार इति । ज्ञानस्य | तिष्ठन्ते तिष्ठन्ति ॥ १२॥ स्वमनः प्रत्याह-हन्या- भारः ऊह्यते वा । जातमपि ज्ञानं नानुष्ठानपर्यवसा- | मिति ॥ १३ ॥ अपध्वंसत स्थानात्प्रच्यवध्वं । पर यीत्यर्थः । यद्वा ज्ञानस्य भार ऊह्यते । ज्ञानभारभ- | स्मैपदं बहुवचनं चार्ष। गच्छध्व गच्छत । सन्निकर्षात् रणाभिमान एव क्रियते न तु तत्कार्यमित्यर्थः ॥९ ॥ | दृष्टिविषयात् ॥ १४ ॥ हतावित्यर्थे । कृतनत्वस्नेहः आवयोरज्ञत्वे कथमेतावत्पर्यन्तमस्मन्मत्यनुसारेण तव | पराङ्खत्वे एव तयोर्वधइति भावः ।। १५ ॥ प्रति राज्यभरणं तत्राह-इंडशैरिति । ईदृशैः एवं नीति- | नन्द्य प्रशस्य। अभिनिस्सृतौ निर्गतौ ॥१६। चारा स्तवंवतृसदृशंनाम नान्येषामितिवा । स्तवशब्दार्थोभूतगुणकीर्तनस्यनपुंसकताविवक्षया ‘‘अजानतामहिमानंतवेदं’ ‘‘उदीचामातः स्थानेयकपूवीयाः ” “‘मातुरुत्संख्यासंभद्रपूर्वायाः” इत्यादिवचस्तवमित्युक्तिःसंभवतीतिमन्तव्यमितिकेचित् । वस्तुतस्तु ‘‘संबन्धम- नुवर्तष्यते” इतिभाष्याल्लिङ्गानामतन्त्रवाद्वा ॥८॥ ती० आचार्याः उपनयनपूर्वकंसाङ्गवेदाध्यापकाः । गुरवः पित्रादयः। वृद्धा- ज्ञानवयोवृद्धाः । स० गुरुर्निषेककृन्मुख्यः । तद्धात्रायाअमुख्याअपिगुरवइतिगुरवइत्युक्तिः ॥ वां युवाभ्यां । वृथापर्युपासिताः । तयोर्गुरुमुखतोऽभ्यसनं खसाक्षिसिद्धमित्येवमुक्तिः । वांयुवाभ्यांसारंन्यायः। अनुजीव्यं ग्राह्यं नथुवते नगृहीतं । न्यायेचनी- रेचघनेचसारंइति विश्वः ॥ ९ ॥ स७ अपध्वंसत गच्छध्वं इतिबहुवचनंतु एवमन्येचेपरुषंवदिष्यन्ति तहैिं तेषामप्ययमेवद- एडइतिसूचनाय। उभयत्रपदव्यत्यासोरावणपदव्यत्यासाय ॥ १४ ॥ ति० प्रतिनन्द्याभिनिस्सृतौ अयमेवतयोःरक्षसत्वप्रापक शापस्यान्तइत्यन्यत्रस्पष्टं ॥ १६ ॥ [ ]. . . झ. अ. ट. वाह्यते३ ड, ट. राजदण्डपरामृष्टाः ४ क. , प० १ ग, इ. झ. ट. आचार्यो२ ङच. . झ. जख घ, च, छ, ज• ट. अब्रवीत्स, ५ क-इ, छ. श. अ, ट. चारानितिनिशाचरः