पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः २९ ॥ श्रीमद्रोविन्दरीयव्याख्यासमलंकृतम् । ११९ महावृन्दसहस्त्रेण तथा पञ्चशतेन च ॥ महापद्मसहस्त्रेण तथा खर्वंशतेन च ॥ ४१ ॥ समुद्रेण शतेनैव महौघेन तथैव च ॥ एष कोटिमहौघेन समुद्रसदृशेन च ॥ ४२ ॥ विभीषणेन सँचिवै राक्षसैः परिवारितः । सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमॅभिवर्तते । महाबलवृतो नित्यं महाबलपराक्रमः ॥ ४३ ॥ इमां महाराज समीक्ष्य वाहिनीमुपस्थितां प्रज्वलितग्रहोपमाम् ॥ ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पॅराजयः ॥ ४४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ एकोनत्रिंशः सर्गः ॥ २९ ॥ शुकसारणकृतशत्रुपक्षप्रशंसनमसहमानेनरावणेन सभर्त्तनं तद्विसर्जनपूर्वकं यथावच्छयनासनादिरामाचरणावगमय शार्दूलाद्विचारवरप्रेषणम् ॥ १ ॥ वेषान्तरधारणेनवानरसेनामध्यप्रविष्टैर्विभीषणदृष्टनिवेदितैर्वानरमुष्टिपिटैः कृपयाराम- विमोचितैः शार्दूलादिभिः पुनारावणसमीपगमनम् ॥ २ ॥ शुकेन तु सेमाख्यातांस्तान्दृष्ट्वा हरियूथपान् । समीपथं च रामस्य भ्रातरं स्खं विभीषणम् ॥ १ ॥ लक्ष्मणं च महावीर्यं श्रुतं रामस्य दक्षिणम् । सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ॥ २ ॥ [गजं गवाक्षे गवयं मैन्दं द्विविदमेव च ॥ अङ्गदं चैव बलिनं वजहतात्मजात्मजम् ॥ ३ ॥ हनूमन्तं किंचिदाविग्नहृदयो च विक्रान्तं अँतक्रोधश्च जाम्बवन्तं रावणः च दुर्जयम् ॥ भर्सयामास । सुषेणं कुमुदं तौ नीलं वीरौ नलं कथान्ते च शवगर्षभम् शुकसारणौ ॥ । ४ ५ ॥॥ ] अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ । रोषगद्दया वाचा संरब्धः परुषं वचः ॥ ६ ॥ न तावत्सदृशं नाम सचिवैरुपजीविभिः । विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे प्रभोः ॥ ७ ॥ रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् । उभाभ्यां सदृशं नाम वक्तुमप्रस्तचे स्तवम् ॥ ८ ॥ कीर्तनंअवान्तरसेनापतिभेदात् ।४०-४१॥ समुद्र अथ रावणेन चारप्रेषणादिप्रतिपाद्यत एकोन सदृशेन सागरसदृशेन ।४२। सचिवैः राक्षसैरुपल- त्रिंशे–शुकेनेत्यादिश्लोकत्रयं । सर्ववानरराजंचेत्यत्र क्षितेन विभीषणेन परिवारितः सुग्रीवः त्वामभि त्वां- । चकारो हनुमदादिसमुच्चयार्थः । आविग्नहृदयः भीत प्रति । युद्धार्थं वर्तते ।४३। ज्वलितग्रहोपमां कूरग्रहो- हृदयः। तथापि जातक्रोधः परस्तवाकर्णनेन कुपित पमां । यथा ते जयो न स्यात् प्रत्युत परैः पराजय एव । इत्यर्थः । कथान्ते वचनान्ते ॥१-५॥ रोषगद्या स्यात् तथा यत्नः क्रियतामिति ध्वन्यते ॥ ४४ ॥ | कोपस्खलितया । संरब्धः कुपितः ॥६॥ तावत् प्रथ- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | मतः। निग्रहप्रग्रहे निग्रहानुग्रहयोः। प्रभोः शक्तस्य । रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टाविंशः | नृपतेः विप्रियं वक्तुं न सदृशं नाम । नामेति नीति- सर्गः ॥ २८ शास्त्रप्रसिद्धिः ॥ ७॥ विप्रियपदोक्तं विशदयति- | रिपूणामिति ।। अभिवर्ततां अभिवर्तमानानां । अप्र ति० भद्भयामास खकीयभीताकारगोपनार्थायंव्यापारः ॥५। स० रिपूणां शत्रुणां । ननु ‘रिपोरपिगुणावाच्याः” इत्याद्युक्ते स्तस्तुतिर्युक्तेत्यतोवकि–प्रतिकूलानामिति । विरुद्धचरणवतामित्यर्थः । ततितु अप्रतिकूलशठ्जातीय विषयेतिभावः । त प्राहयुद्धार्थमिति । अप्रस्तवे तद्विषयकप्रश्नाभावे । स्तवं गुणकीर्तनं । वक्तृसदृशंनामसदृशंकिल काकुः । यद्वा उभाभ्यमेवाप्रस्तवे [ पा० ] १ क. ख. च. छ. ट. एवंकोटि. २ ङ.-ट. वीरेणसचिवैःपरि. ३ ङ. झ. ट. मनुवर्तते ४ ङ. च. छ. झ. ब. ट. पराभवः. ५ ई. झ. अ. ट. समादिष्टान्दृष्ट्वा ६ इदं लोकद्वयं क, ख, च, छ. अ. पाठेघुडदयते क, ख, च, छ, ऋ. नीलं सेनापतिंचैवनलंगवयमेवच. ७ च. ध. च. छ. ब. जातामर्षश्च. ८ च. अ, नृपतेःकर्ते.