पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ न दृष राघवस्यार्थे जीवितं परिरक्षति ॥ एथैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ॥ २६ ॥ यस्तु संव्यमसौ पक्षी रोमस्याश्रित्य तिष्ठति । रक्षोगणपरिक्षिप्तो राजा थेष विभीषणः ॥ २७ ॥ श्रीमता राजराजेन लङ्कायामभिषेचितः । वामेव प्रतिसंरब्धो युद्धायैषोर्मिवर्तते ॥ २८ यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् ॥ सर्वशाखामृगेन्द्राणां भर्तारैमपराजितम् ।। २९ ।। तेजसा यशसा बुबा ज्ञानेनाभिजनेन च ॥ । यः कपीनतिबभ्राज हिमवानिव पर्वतान् ॥ ३० ॥ किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् । दुर्गा पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ॥ ३१ यस्यैषा काञ्चनी माला शोभते शतपुष्करा । कान्ता देवमनुष्याणां ययां लक्ष्मीः प्रतिष्ठिता ॥२२॥ एतां च मालां तारां च कपिराज्यं च शाश्वतम् । सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥३३॥ शतं शतसहस्राणां कोटिमाहुर्मनीषिणः॥ शतं कोटिसहस्राणां शैङ्क इत्यभिधीयते ॥ ३४ ॥ शतं शङ्कसहस्राणां भैहाशङ् इति स्मृतः ॥ मैंहशङ्कसहस्राणां शतं चैन्दमिति स्मृतम् ॥ ३५ ॥ शतं बृन्दसहस्राणां महावृन्दमिति स्मृतम् । महापद्मसहस्राणां शतं पेंद्ममिति स्मृतम् ॥ ३६ ॥ शतं पद्मसहस्राणां महपङ्कमिति स्मृतम् । महापद्मसहस्राणां शतं खर्वमिहोच्यते ॥ ३७ ॥ शतं खर्वसहस्राणां मैंहाखर्वमिति स्मृतम् ॥ मह खर्वसहस्राणां समुद्रमभिधीयते ॥ ३८ ॥ शतं समुद्रसाहस्रमोध इत्यभिधीयते । शतमोघसहस्राणां महौघ इति विभृतः ॥ ३९ ॥ एवं कोटिसहस्त्रेण शैक्वानां च शतेन च ॥ मैंहशङ्कसहस्रण तथा वृन्दशतेन च ॥ ४० ॥ ।। २५-२६ ॥ पक्षी पार्श्व । रक्षोगणेति । चतुर्णा- प्राकारादिना दुर्गमां । पर्वतदुर्गस्थां पर्वतंरूपदुर्गे मेव रक्षसां गणतुल्यविक्रमत्वात्तथोक्तं । राजा त्वद्रा- | स्थितां ।। ३१ ॥ शतपुष्करा शतपद्मा । कान्ता ज्यस्येतिशेषः । अत्र हीति गायत्र्याः षोडशाक्षरं । काम्यमाना । लक्ष्मीः वीरलक्ष्मीः । तद्धारणे कदा ॥ २७ ॥ राजत्वं कुत इत्यत्राह--श्रीमतेति ॥ |चिदपि पराजयो न भवतीति सदा वाली तां वहति श्रीमता अवाप्तसमस्तकामत्वेनलङ्काराज्यानभिलाषिणे- स्मेति प्रसिद्धिः । तद्धारणादेव हि रामस्तदनभिमुख त्यर्थः। राजराजेन विभीषणादिराजत्वानिर्वाहे स्वस्य | वालिनं प्रापितः एव हतवान् ॥ ३२ ॥ प्रतिपादितः राजराजत्वं न निर्वहेदिति मन्वानेन । लङ्कायां ॥ ३३ ॥ उक्तानुक्तसकलबानरसंख्यां वक्तुं प्रथमतः निमित्ते । लङ्कायां राजेतिवान्वयः ॥ २८ ॥ अथ सुग्रीवं वर्णयति-—मध्ये रामविभीषणयोर्मध्ये । अचलं | ।। संख्यामेव दर्शयति--शतमित्यादिना शतपर्यन्त निश्चलं ॥ २९ ॥ बुद्ध्या ऊहापोहरूपज्ञानेन । ज्ञानेन | संख्यायाः संकीर्यन्ते । स्फुटत्वात्तदूध्वंसंख्या अत्र शास्त्रजन्यज्ञानेन । अभिजनेन कुलेन । अतिबभ्राज | शतसहस्राणां लक्षाणां शतं कोटिरित्याहुः ॥ ३४ अतिशय्य बभ्राज ॥ ३० ॥ गहनं वनं । दुग | ॥ ३९ ॥ एवं कोटिसहस्त्रेणेत्याद्यवान्तरसंख्याभेद स० रक्षोगणपरिक्षिप्तः रक्षसांगणाःयस्यासौतथा। तेनत्वयापरिक्षिप्तः बहिर्निष्कासितः । रक्षोगणैर्वर्जितइतिा । राजराजेन राजश्रेष्ठेन । लङ्कायांराजा सन्नभिषेचितइत्यन्वयः । एतेन तचतस्तेन खं तुच्छीकृतइयवेहीतिसूचयति ॥ ति० यस्य प्राग्वर्णितस्यरामस्यसव्यंपक्षमाश्रित्यतिष्ठतीत्यन्वयः । शि० रक्षोगणैःपरिक्षिप्तः त्यक्तः । एषविभीषणः अतएव एषः लङ्काराज्य विषयकेच्छावान् असौविभीषणः खांप्रतियुद्धाय संरब्धोभिवर्तते ॥ २७-२८ ॥ स० प्रतिसंरब्धः प्रतिना मनःपूर्वकतांसौहा- र्दत्यागपूर्वकतांवासंरंभस्यद्योतयति ॥ २८ ॥ इत्यष्टाविंशःसर्गः ॥ २८ ॥ [ पा०] १ ग. ड. झ. ट. यय. २ ङ. -ट. वामसौ. ३ घ. तिष्ठते. ४ ङ. -टं. ममितौजसं. ५ ख, घ, ङ. ज. झ. ट. बलेनाभि. ६ ङ. झ. ट. दुर्गम्यां. ७ ख. ङ. झ. अ. ट. शत्रुरित्यभिधीयते. ८ क. -ट• शङ्कसहस्राणां. ९ ख. -ट. महाशङ• १० क, -ट्, महाशङ. ११ ख. -ट• बृन्दमिहोच्यते १२ ङ. च. झ. ब. ट. पद्ममिहोच्यते. १३ क. च. ज. महाखर्वमिहोच्यते. १४ झ. ट. विश्रुतं. १५ ङ, च. झ. ब. ट. शङ्कनांच. १६ कञ्च. झ. अ. ट. महाशङ्क .