पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २८] श्रीमद्रोविन्दराजीयव्याख्यसमलंकृतम् । ११७ पतितस्य कपेर हनुरेका शिलातले ॥ किंचिद्भिन्न दृढहनोईनुमानेष तेन वै ॥ १६ ॥ सत्यमागमयोगेन ममैष विदितो हरिः ॥ नास्य शक्यं बलं रूपं प्रभावो वाऽपि भाषितुम् ॥१७॥ एष आशंसते लङ्कामेको मैर्दितुमोजसा ॥ [येनैं जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै । लङ्कायां निहितश्वापि कथं विसरसे कपिम् ॥ १८ ॥ यैर्मेषोनन्तरः शूरः श्यामः पद्मनिभेक्षणः ॥ इक्ष्वाकूणामतिरथो लोके विख्यातपौरुषः ॥ १९ ॥ यसिन चलते धर्मो यो धर्म नातिवर्तते । यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ॥ २० ॥ यो र्भिन्द्याद्गनं बाणैः पंचैतानपि दारयेत् ॥ यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ॥ २१ ॥ यस्य भार्या जनस्थानात्सीता चापहृता त्वया । स एष रामस्त्वां योद्धे राजन्समभिवर्तते ॥२२॥ यथैष दक्षिणे पार्थे शुद्धजाम्बूनदप्रभः । विशालवक्षस्ताम्राक्षो नीलंकुञ्चितमूर्धजः ॥ ऐषोस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियैः॥ नये युद्धे च कुशलः सर्वशस्त्रविशारदः॥ २४॥ अमर्षी दुर्जयो जेता विंन्तो बुद्धिमान्बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥२५॥ धाकाण्डोक्तेः । यद्यप्युत्तरकाण्डे इन्द्रवर्गेण पतन- | न चलति जाबालिप्रभृतिभिराकुलितोप्यप्रकम्पितः यो मुक्तं । तथापि तदपि हेत्वन्तरमिति ज्ञेयंu१५-१६| धर्म नातिवर्तते भरतसीतादिभिः कृतेपि प्रतिबन्धे कथमियं कथा त्वया विदितेत्यत्राह--सत्यमिति ॥ | पितृवचनमुनिप्रतिज्ञांधनें नातिवर्तते । खरयुद्धेऽपस- आगमः आप्तवाक्यं तदेव योग उपायः तेन । यद्वा | र्पणं बाणपातावकाशलाभार्थं । छद्मना वालिवधस्त्व आप्तवाक्यश्रवणेन मम मया रूपं वपुः भाषितुं न | न्यथानुपपत्त्यावश्यमाश्रितविषयप्रतिज्ञाया निर्वोढ- शक्यं । कामरूपदर्शनादितिभावः ।। १७-१८ ॥ | व्यतया च । न केवलं पौरुषधम अन्नबलं चास्यैवे- अथ रामं वर्णयति—यश्चैष इत्यादिना । अनन्तरः | त्याह--य इति । ब्राह्ममस्त्रं ब्रह्मास्त्रमत्रं । वेदांश्च अन्तरं अवकाशः तद्रहितः । स्कन्धारूढत्वेन पूर्वा- | वेद जानाति । ब्रह्मास्त्रमत्रस्य वेदान्तर्गतत्वेपि प्राधा क्तहनुमतोत्यन्तसन्निहितइत्यर्थः। शूरः हनुमदारूढ- | न्यात्पृथगुक्तिः । वेदविदां वेदार्थविदां वरः उपदे- त्वेन प्रकटितशौर्यः। श्यामः कनकमयशिखरारूढ- | धृभ्यो वसिष्ठादिभ्योष्युत्कृष्टः ॥ २० ॥ उक्तं पौरुष- कालाम्बुदकमनीयविग्रहः। पद्मनिभेक्षणः दिव्यवि- | मैव प्रपञ्चयति—यो भिन्द्यादित्यादि । गगनं गग ग्रहमहतटाकस्थविकसितकमललोभनीयविलोचनः।| नस्थविमानादि । आदिशब्देन पातालादिकमुच्यते अनरण्यादिवयं न मन्तव्यः। किंत्विक्ष्वाकूणां मध्ये |॥ २१ ॥ संप्रति कोपोद्भवे मूलमाह—यस्य भार्येति अतिरथः अतिशयितरथः । अपराजितरथइत्यर्थः । |॥ २२ ॥। अथ लक्ष्मणं वर्णयति—यस्यैष इत्यादिना । अत्र न वयमेव प्रमाणं । लोके विख्यातपौरुषः खर- | दक्षिणे रामस्येति शेषः । शुद्धजाम्बूनदप्रभः स्वणे वधादिना ख्यातं भवदैरिवालिवधेन विशेषेण ख्यातं | वर्णः। ताम्राक्षः त्वद्विषयकोपेनेति भावः । २३ पौरुषं यस्य तथोक्तः । १९ । न केवलं पौरुषं | सर्वेति । शास्त्रशब्दो नीतिशास्त्रव्यतिरिक्तपरः।।२४। धर्मप्यस्यैव स्खमित्याह--यस्मिन्निति । यस्मिन्धम | प्राणो बहिश्चर इत्यनेन प्राणसंरक्षकत्वमुच्यते । स७ वङ्गशिलातलताडनाद्वहुनाभफेनभाव्यं । तथापि किञ्चिद्भनेतिहनोटॅढिमेतिदृढहनोरित्युक्तं । तेननिमित्तेन हनुमानिति गीयतइतिशेषः । मतुबर्थश्चप्राशस्त्यं । तदेवदार्यमितिभावः ॥ १६ ॥ ति० धूमकेतुरन्निः। येनजाज्वल्यते प्रज्वलितःकृतः । वत्तेजोरुद्धोपि यत्पुच्छंप्राप्य प्रज्वलितः ॥ १८ ॥ ति० यस्य दर्शितस्यहनुमतोऽनन्तरः समीपवर्ती ॥ १९ ॥ ति७ गगनं बाणैर्भिन्द्यात् सर्वदुष्करमपितस्यसुकरमितितात्पर्ये ॥ २१ ॥ [ पा० ] १ क. ग. ङ. -टः वानु. २ ङ. झ. ट. मथितुं. ३ अयंश्लोकः क. ख• ङ. ट. पाठेषुदृश्यते. ४ ङ. ज. झ. ट. यस्यैषो. ५ ख. ङ.--ट. विश्रुतपैौरुषः, ६ ज. भिन्यान्मेदिनीं. ७ ङ. च. झ. अट. मेदिनींवापि. ८ घ. नीलजी- मूतमूर्धजः . ९ ड. छ. -ट. एषो हिलक्ष्मणोनामभ्रातुःश्रियहितेरतः, ख. सएषः १० ख• प्रभुःक. सखा. ११ डर छ. झ. ट. शत्रभृतांवरः. १२ घ. विक्रान्तोबलवान्वशी. ङ. झ. ट. विक्रान्तधजयीबली. ख, च, छ, ज, विक्रान्तोबलसंयुतः।