पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा ।। हरयो देवगन्धर्वैरुत्पन्नः कामरूपिणः ॥ ५ ॥ यौ तौ पश्यसि तिष्ठन्तौ कुंमारौ देवरूपिणौ ॥ मैन्दश्च द्विविदधोभौ ताभ्यां नास्ति समो युधि ॥६॥ ब्रह्मणा सैमनुज्ञातावमृतप्राशिनावुभौ ॥ आशंसेते छंधा लङ्कामेतौ मर्दितुमोजसा ॥ ७ ॥ [वेतावेतयोः पार्श्व स्थितौ पर्वतसन्निभौ ॥ सुमुखोसुमुखश्चैव मृत्युपुत्रौ पितुःसमौ । प्रेक्षन्तौ नगरीं लङ्कां कोटिभिर्दशभिर्युतौ ॥८॥] यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् ॥ यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः॥ ९॥ एषोभिगन्ता लकया वैदेह्यस्तव च प्रभो॥ एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ॥ १० ॥ ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः ॥ हनुमानिति विख्यातो लङितो येन सागरः ॥११॥ कामरूपी हरिश्रेष्ठो बैलरूपसमन्वितः ॥ अनिवार्यगतिश्चैव यथा सततगः प्रभुः ॥ १२ ॥ उद्यन्तं भास्करं दृष्ट्वा बालः किल पिंपीसितः॥ त्रियोजनसहस्त्रं तु अध्वानैमवतीर्य हि ॥ १३ ॥ आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति ॥ इति संचिन्त्य मनसा पॅरैष बलदर्पितः ॥ १४ ॥ अनाधृष्यतमं देवमपि देवैर्षिदानवैः । अनासाचैव पतितो भास्करोदयने गिरौ ॥ १९॥ ॥ ४ ॥ सुग्रीवसचिवाः सुग्रीवसहायाः । ‘‘ मी | प्रशंसायां रूपपू प्रत्ययः । यथा सततगः । सत संहयः सचिवः ” इत्यमरः । देवगन्धर्वैः देवेभ्योग- | तग इव । सततगः वायुः ॥ १२ ॥ बालः बाल्या धर्वेभ्यश्चेत्यर्थः । उत्पन्नाः कामरूपिणइति कामरूपि- | वस्थः । किलेयैति । पिपासितः स्तन्यापेक्षः । स्वेनोत्पन्ना इत्यर्थः । पूर्वं कामरूपिद्ममुक्तं तस्येदा- क्षुधित इति यावत् । त्रियोजनसहस्त्रं त्रियोजनसह नीमौत्पत्तिकत्वमुच्यत इति न पुनरुक्तिः ॥ ५ ॥ | स्रपरिमाणं । द्विगोर्नित्यं ” इति प्रमाणप्रत्ययस्य कुमारौ युवानौ । देवेति रावणंप्रति संबुद्धिः । लुकू । हनुमत्पितुः केसरिणः कनकाचलवासित्वा रूपिणौ प्रशस्तरूपैौ । प्रशंसायां मत्वर्थीय इनिप्रत्ययः। | तस्य चात्युन्नतत्वादादित्यस्य तच्छिखरस्य च मध्य यौ पश्यसि तौ मैन्दश्च द्विविदश्चेत्युच्येते इत्यर्थः । माद्वा त्रिसहस्रयोजनपरिमित इत्युक्तं । अतएव ॥ ६ ॥ युधि ताभ्यां समो नास्तीत्यत्र हेतुं दर्शयति- अवतीर्थेत्युक्तं नतूत्पत्येति । यद्वा आदित्यस्य भूमे- ब्रह्मणेति । समनुज्ञातौ सन्तौ अमृतप्राशिनावित्यर्थः । रुपरि लक्षयोजनान्तरत्वात् त्रियोजनसहस्रमित्येतद । ७-८॥ हनुमन्तं वर्णयति—यं त्वित्यादिना । | नेकसहस्रोपलक्षणं ॥ १३ ॥ आहरिष्यामि भक्षयि प्रभिन्न मत्तं । « प्रभिन्नो गजितो मत्तः ” इत्यमरः । ष्यामि । ‘’ इति संचिन्त्य मनसा पुरैष बलदर्पितः । ॥ ९ । अभिगन्तेति । वैदेहीपक्षे अभिगमनं अन्वे- इत्यनन्तरं त्रियोजनसहस्रमित्यर्थं योज्यं ॥ १४ ॥ षणं । रावणपक्षे दर्शनं ॥ १० ॥ ज्येष्ठ इति । अत्र | देवं सूर्यं । भास्कर उदयतेऽस्मिन्निति भास्करोदयनः एष इत्यध्याहार्यं । केसरिणः पुत्रः क्षेत्रजः पुत्रः | तस्मिन्गिरौ । हनुः तालुप्रदेशः । अनासादीत्यत्र. तस्य ॥ ११॥ बलरूपसमन्वितः प्रशस्तबलसमन्वितः । तत्तेजसेत्युपस्कार्यं । तेजसा तस्य निर्धेत इति किष्कि- कोटीतिसुग्रीवसचिवसंख्या। सर्वबलसंव्यांनुसर्गान्तेवक्ष्यति ॥ ४ ॥ ति० समनुज्ञाताइत्यत्र “लोपःशाकल्यस्य” इतिलोपः ॥ स० यथा सम्यक् । “ निवृत्तिमार्गःकथितआदैौभगवतायथा ” इतिभागवतश्लोकमुदाहृत्य “ यथायोग्याखिलज्ञता ” इत्यनु व्याख्यासुधायां ‘‘ यथेति भिन्नंपदंसम्यग्वाचि ” इत्युक्तेः ॥ ७ ॥ स० ज्येष्ठइत्यनेनान्येप्यवरजाःसन्तीतिज्ञायते । वातात्मजः वातस्यवायोः आत्मजः औरसः ॥ ११ ॥ स० बुभुक्षितः भक्षणेच्छावानित्यर्थः । त्रियोजनसहस्त्रं । उपलक्षणमेतत् । अवतीर्यं मातुरुत्सङ्गात् मे मम । क्षुत् नप्रतियास्यति भूमिस्थफलादिभिरिशेषः । तस्मादादित्यमाहरिष्यामीतिनिश्चित्यपुषुवे ॥१३-१४॥ स० अनासाद्यपतितः इन्द्रवजादितिशेषः ॥ १५ ॥ [ पा० ] १ ड. झ. . समान. २ ड. झ. ट. द्विविदवैव. च. छ. ब. द्विविदवेति. ३ झ. समनुशताअमृत. ४ ड. ट. यथालकां. ५ अयं श्लोकःप्राचीनकोशेषुनदृश्यतेऔत्तराहपाठएवदृश्यते. ६ गडीट . लङ्कायां. ७ ङ. छ. झ. ट. कामरूपो . ८ च. मः बलवीर्यं१ ख, च, छ, बाल्ये किल१० घ. ड. झ. ब. बुभुक्षितः ११ घ. मधिरुच१२ क. घ. -छ. झ. अ. ट.निश्चित्य १३ ङ. झ. पुषुवेबल. १४ ङ. -ट, देवर्षिराक्षसैः