पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगैः २७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १११ षष्टिः शतसहस्राणि बैलमय प्लवङ्गमाः॥ ४२ ॥ वामाद्यति युद्धाय क्रोधनो नाम यूथपः । विक्रान्ता बलवन्तश्च रौथा यूथानि भागशः ॥ ४३ ॥ यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ॥ अवमत्य सदा सर्वान्वानरान्बँलदर्पितान् ॥ ४४ ॥ गवयो नाम तेजस्वी त्वां क्रोधादंभिवर्तते । एनं शतसहस्राणि सप्ततिः पर्युपासते । ऍपैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ ४५ ॥ एते दुष्प्रसहा घोरा बलिनः कामरूपिणः॥ यूथपा यूथपश्रेष्ठं एषां यूथानि भागशः॥ ४६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्डिशः सर्गः ॥ २६ ॥ सप्तविंशः सर्गः ॥ २७ ॥ रावणंप्रतिसारणेनपृथक्पृथक्झम निर्देशेनतत्तस्पराक्रमादिप्रशंसनपूर्वकमृक्षवानरादियूथाध्यक्षप्रदर्शनम् ॥ १ ॥ तांस्तु तेहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥ १॥ स्निग्धा यस्य बहुख्यामा बीला लाठूलमाश्रिताः। ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः॥२॥ प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः । पृथिव्यां चानुकृष्यन्ते हैंरो नामैष छूथपः ॥ ३ ॥ ॥४० -४१ ॥ विनतसेनासङ्कयामाह-षष्टिरिति । | भागशः पृथक् । विद्यन्त इति शेषः ॥ ४६ ॥ इति षष्टिः शतसहस्राणि प्लवङ्गमाः अस्य विनतस्य बलं | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि सेनेत्यर्थः ।। ४२ ॥ एकेन क्रोधनमाह--त्वामिति । रीटाख्याने युद्धकाण्डव्याख्याने षड्डिशः सर्गः ॥२६॥ उत्तरार्धे अस्येत्यध्याहार्यं । यथायूथानि यथायूथं । अमभावश्छान्दसः । भागशः भागत्वेन स्थिता | पुनरुक्तेभ्योष्युत्कृष्टान्प्रधानयूथपतीन्वक्टुं प्रतिजा- वानराः विक्रान्ता बलवन्तश्चेति योजना ॥ ४३ ॥ | नीते-तांस्त्वित्यादि । ये राघवार्थे पराक्रान्ताः सन्तः शेषेण गवयं वर्णयति--यस्त्वित्यादिना । गैरिकं | जीवितं न रक्षन्ति तान् यूथपान् ते तुभ्यं प्रवक्ष्यामी रक्तवर्णधातुविशेषः । ‘ धातुर्मनश्शिलाद्यद्वेगैरिकं तु | त्यन्वयः ॥ १ ॥ द्वाभ्यां हरं वर्णयति--वाला इति । विशेषतः ” इत्यमरः । तद्वर्णा इवाभा यस्येति विग्रहः ।| वालाः रोमाणि । बहुख्यामाः बहुव्यामप्रमणाः । गैरिकवर्ण इवाभातीति गैरिकवर्णाभमिति वा । । व्यामो नाम प्रसारितबाहुद्वयप्रमाणं । प्रगृहीताः पुष्यति युद्धहर्षादभिवर्धयतीत्यर्थः ।। ४४-४५ ॥| उत्क्षिप्ताः । प्रकीर्णाः विरलाः । सूर्यस्य मरीचय इव उपसंहरति-एत इति । यूथपाः अङ्गदादयः । मेघेषु शक्रचापादिरूपेण प्रसृता रश्मय इव । प्रका यूथपश्रेष्ठाः सुग्रीवादयः । एषां यूथपानां यूथानि | शन्ते । कदाचित् पृथिव्यामनुकृष्यन्ते । एष यूथपो कतक० अत्रसर्गच्छेदोपाङ्गः। वृत्तभेदाभावादेकप्रकरणवाच ॥४६॥ इतिषषिंशःसर्गः ॥ २६ ॥ ति० निग्धाइत्यादिहरवर्णनमितिकतकः । तारस्येत्यन्ये ॥ २ ॥ [ पा० ] १ ख. ग. च. वानरास्तेमहाबलाः. घ. यूथपास्तुप्लवङ्गमाः २ ङ. ज• झ. क्रथनोनम३ ग. एषांयूथानि. घ• यस्ययूथानि क, च. छ. ज. यथायूथविभागशः ४ क. ख. ङ. च. झ. झ. ट. न्बलदर्पितः ५ ख. दनुवर्तते. ६ ज. एषखाशङ्कते. ७ ङ . च. छ. झ. झ. ट. वीरयेषांसबथानविद्यते. ८ क. ङ. झ. जर ट. श्रेष्ठास्तेषां. ९ ङ. छ. झ. अ. ट. तेसंप्रवक्ष्यामि. १० ङ. झ. ट. दीर्घलाङ्गलमाश्रिताः ११ क. च. झ. तारोनाम. १२ ङ. झ. ट. वानरः