पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ॥ नाना संकोचनो नाम नानानगयुतो गिरिः॥ २५॥ तत्र राज्यं प्रशास्येष कुमुदो नाम यूथपः ।। योसौ शतैसहस्राणां सहस्त्रं परिकर्षति ॥ २६ ॥ यस्य वाला बहुव्यामा दीर्घा लाठूलमाश्रिताः। ताम्राः पीताः सिताः श्वेताः प्रकीणर्घोरैकर्मणः ॥२७॥ अदीनो रोषेणश्चण्डः संग्राममभिकाङ्कति ॥ ऐपोष्याशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २८ ॥ यस्त्वेष सिंहसंकाशः कपिलो दीर्घलोचनः ॥ निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ॥ २९ ॥ विन्ध्यं कृष्णगिरिं सर्वां पर्वतं च सुदर्शनम् ॥ राजन्सततमध्यास्ते रॅम्भो नामैष यूथपः ॥ ३० ॥ शतं शतसहस्राणां त्रिंशच्च हरिपुङ्गवाः ॥ ऍमेते वानराः शूराश्चण्डाश्चण्डपराक्रमाः । परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ॥ ३१ ॥ यस्तु कण विवृणुते नृम्भते च पुनःपुनः॥ न च संविजते मृत्युर्न च युद्धाद्विधावति ॥ ३२ ॥ प्रकंपते च रोषेण तिर्यक पुनरीक्षते ।। पंक्ष्णुळाडूलमपि च क्ष्वेलते च महाबलः ॥ ३३ ॥ महीजयो वीतभयो रम्यं साल्वेयपर्वतम् ॥ राजन्सततमध्यास्ते शरभो नाम यूथपः ॥ ३४ ॥ एतस्य बलिनः सर्वे विहारा नाम यूथपाः । राजञ्शतसहस्राणि चत्वारिंशत्तथैव च ॥ ३५ ॥ यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति । मध्ये वानरवीराणां सुराणामिव वासवः ॥ ३६ ॥ भेरीणामिव सनदो यथैष शूयते महान् ।। घोषः शाखामृगेन्द्राणां संग्राममभिकाङ्कताम् ॥ ३७ एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् ।। युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ॥ ३८ ॥ एनं शतसहस्राणां शतार्ध पर्युपासते । यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ॥ ३९ ॥ यस्तु भीमां प्रवल्गन्तीं चमू तिष्ठति शोभयन् । यैितां तीरे समुद्रस्य द्वितीय इव सागरः ॥४०॥ एष दैर्दरसंकाशो विनतो नाम यूथपः ॥ पिबंश्चरति धैर्यासां नदीनामुत्तमां नदीम् ॥ ४१ ॥ पुनर्गच्छतीत्यवगम्यते ॥ २३-२४ ॥ चतुर्भिः | यति—यस्त्वेष इत्यादि ॥ २९-३१ ॥ अथ शरभं कुमुदं वर्णयतियः पुरेत्यादि । पुरेत्यनेनाद्य सुग्री- | वर्णयति—यस्तु कर्णावित्यादि । संविजते बिभेति बसमीप एव वसतीति गम्यते । पर्येति परितः || ३२-३५ ॥ अथ पनसं वर्णयति-—यस्तु मेघ संचरति । नाम्ना संकोचनो नाम यः प्रसिद्धः तं | इत्यादिना ।। ३६-३८ ॥ एनं पनसं । येषां यूथ पर्वतमित्यन्वयः ॥ २५ ॥ तत्र । गोमतीतीरे । परिक- | पानां यूथानि च भागशः स्वस्वांशा । सङ्करेण । एनं पैति आनयति ॥ २६ ॥ घोरकर्मणो यस्य लाङ्गल| पर्युपासत इति संबन्धः ॥ ३९ ॥ विनतं वर्णयति- माश्रिताः बालाः रोमाणि । दैघ्र्यस्यावधिमाह-बहु-यस्त्वित्यादि । प्रवल्गन्तीं उत्साहेन प्रबमानां । समु व्यामा इति । व्यामो बाह्वोः सकरयोस्ततयोस्ति- | द्रस्य पारे स्थितां । अतएव द्वितीयः सागर इव स्थि येगन्तरं ’ इत्यमरः ॥ २७ ॥ अदीन इत्यत्र य | तामिति शेषः । विनतविशेषणं वा । दर्दरो नाम इत्युपस्कार्यं ।। २८ ॥ । अथ सार्धत्रिभी रम्भं वर्ण- गङ्गासमीपस्थः पर्वतः । पर्णासां पर्णासाख्यां नदीं । [ पा०] १ ङ. च. झ. ज. ट. संरोचनो. २ ङ. झ. ट. शतसहस्राणिसहर्षे. ज. शतसहस्रचवानरान्परि ३ ङ. च. झ. ब. ट. घोरदर्शनः. ४ ङ. -ट. वानरश्चण्डः . ५ क.~ट. एवैवशंसते. ६ क. -ट. दीर्घकेसरः . ७ ग. ड. झ. ट. संरंभो नामयूथपः ८ ङ. झ. ट. पंयान्तंवानराघोराः ९ ङ. च. झ. ट. चसेनांप्रधावति. क. ख. ग. ज• मैचयूथाद्विधावति. १० झ. अ. ट. पश्यलावूलविक्षेपंक्ष्वेडत्येष. ङ. च. पश्यलाठूलविक्षेपैःक्ष्वेडत्येषः ११ ध. च. ज. महाबलो. ङ. झ. ट. महै जसावीत. १२ ख. ध. च. ग. स्थितस्तीरे१३ ग. पर्वतसंकाशो. घ. मन्दरसंकाशो. १४ ङ. झ. ट. योवेणां. ग. वेणयो.