पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १०९ सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ॥ बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः ॥ १२ ॥ बाहू प्रगृह्य यः पथ्यां महीं गच्छति वीर्यवान् । लङ्कामभिमुखः क्रोधादभीक्ष्णं च विनृम्भते ॥१३॥ गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसन्निभः ॥ स्फोटयत्यभिसंरब्धो लाङ्गलं च पुनः पुनः । यस्य लाठूलशब्देन खनन्ति प्रदिशो दश ॥ १४ ॥ एष वानरराजेन सुग्रीवेणाभिषेचितः ॥ यैौवराज्येऽङ्गदो नाम त्वामाद्यति संयुगे ।। १५॥ वालिनः सदृशः पुत्रः कुंग्रीवस्य सदा प्रियः ॥ राघवार्थे पराक्रान्तः शक्राथै वरुणो यथा ॥ १६॥ एतस्य सा मतिः सर्वो यहृष्टा जनकात्मजा । हनूमता वेगवता राघवस्य हितैषिणा ॥ १७ ॥ बर्द्धनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।। परिगृह्याभियाति त्वां खेनानीकेन डुर्जयः । अनु वालिसुतस्यापि बलेन महता वृतः ॥ वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः ॥ १९ ॥ ये तु विष्टभ्य गात्राणि क्ष्वेलयन्ति नदन्ति च ॥उत्थाय च विनृम्भन्ते कंधेन हरिपुङ्गवाः ॥२० एते दुष्प्रसहा 'घोराश्चण्डाश्चण्डपराक्रमाः ॥ अथैौ शतसहस्राणि दशकोटिशतानि च ॥ । २१ ॥ य एनमनुगच्छन्ति वीरैश्चन्दनवासिनः ।। एथैवाशंसते लक्ष वेनानीकेन मर्दितुम् ॥ २२ ॥ श्वेतो रजतसंकाशश्चपलो भीमविक्रमः ॥ बुद्धिमान्वानरो बीरस्त्रिषु लोकेषु विश्रुतः ॥ २३ ॥ तूर्णं सुग्रीवमागम्य पुनर्गच्छति सृत्वरः । विभजन्वानरीं सेनामनीकानि प्रहर्षयन् ॥ २४ ॥ तिष्ठते तिष्ठति ।। १०-१२ ॥ अथाङ्गदं वर्णयति- सेतुहेतुः सेतुकर्ता । संग्रामे संग्रामनिमित्तं ॥ १९ ॥ बाहू इत्यादिना स्वेनानीकेन दुर्जय इत्यन्तेन । बाहू | नलपरिवारानाह—ये त्वित्यादिना मर्दितुमित्यन्तेन । प्रगृह्य उत्क्षिप्य । अभि उद्दिश्य मुखं यस्यासावभि- श्लोकत्रयमेकान्वयं । विष्टभ्य उन्नम्य । क्ष्वेलायन्ति मुखः । विनृम्भते नृम्भणं करोति ।। १३ । पद्मकि- | सिंहनादं कुर्वन्ति । नन्ति गर्जन्ति । उत्थाय आस जल्कसन्निभः पद्मकेसरवत्पीतवर्ण इत्यर्थः। स्फोट- | नादिति शेषः । विनृम्भन्ते कोपेन गात्रविनामं यति भूमौ ताडयति । अभिसंरब्धः कुपितः। प्रस्व- कुर्वन्ति । य एवंविधा वानराः ये च चन्दनवासिनः नन्तीत्यन्वयः ॥ १४ ॥ अभिषेचितः अभिषिक्तः । चन्दनवनवासिनः । एते एनं नलमनुगच्छन्तीति आह्वयति आह्वयते । स्पर्धाविषयेऽप्यात्मनेपदाभाव | संबन्धः । चन्दनवानरा इति पाठे मध्यमपदलोपि- १५ ॥ पराक्रान्तः पराक्रमितुमुद्यतः।।१६ समासः। चन्दनवासिनो वानरा इति । एषेवेति सन्धि एतस्येति । हनूमता सीता दृष्टेति यत्सा मतिः एतस्य | रार्षः। आशंसते प्रार्थयते ॥२०--२२॥ । अथ द्वाभ्यां अङ्गदस्य । एतदुद्धिमूलं हनुमतः सीतादर्शनमिति- श्वेताख्यं वानरं वर्णयति -श्वेत इत्यादि । अन्वर्थ भावः । अङ्गदपुरस्कारेण हनुमतः समागमात् ॥१७ ॥ | नामेत्याह-रजतेति । चपलः युद्धचपलः। अनी स्वेनानीकेनेति दुर्जयत्वकारणोक्तिः । अतो न पुन- | कानि पुनर्गच्छतीत्यन्वयः । विभजन् निबिडां सेनां रुक्तिः ॥ १८ ॥ अनु वालीति । एतस्योत्तरार्ध वीरभित्त्वा गच्छन्नित्यर्थः । अत्र चपल इत्यनेन अत्रैव स्तिष्ठति संग्राम इति । वालिसुतस्य अनु पश्चात् । लङ्कां ध्वंसयामीति निवेदनार्थं गत्वा तेन सान्त्वितः आषेः ॥ स० चन्दनवासिनः तन्नामकगिरिविशेषवासिनः। अथवा चन्दनभूयिष्ठवान्मलयः। तत्रवासिनोवा। एधेव एष एव। संधिरार्षः । एषा याप्रसिद्धावदावासभूता तीलङ्कां मर्दितुमितिवा ॥२२॥ शि० श्वेतंवर्णयति-श्वेत इति । वानरसेनांविभजन्सन् यवनरः सुग्रीवमागम्यतूणैपुनर्गच्छति । सवानरः त्रिषुलोकेषु विश्रुतः । श्वेतः तदभिधः। यत्तच्छब्दाध्याहारस्तु अन्यतरवनरशब्दसार्थ. क्याय । यदितु वानं रचनाविशेषं राति बोधयतीत्यर्थः इतिव्युत्पाद्यते तदानाध्याहृतिः । अर्धचतुष्टयमेकान्वयि ॥ २३-२४ ॥ [ पा० ] १ घ. नाममहाबलः. २ ग. ङ. च. छ. झ. ध. ट. त्यतिसंरब्धो ३ ख. ध. च. छ- ज. ट. खनतीव दिशोदश. ४ ग. ङ. झ. ट. युवराजोऽङ्गदो. ५ घ. सुग्रीवस्यचसंमतः ६ ख. बहूनां. ७ ड• झ. ट. मर्दितुं• ८ च. अ, आस्थाय ९ ख. क्रोधेनमहतावृताः, १० क. ख.घोरावानराश्चण्डविक्रमाः ११ ग. ज. चण्डाश्चन्दन. ख. धीराश्चन्दन १२ क. ग. घ. ङ, झ. ट. न्वानरःशरः ख, च, छ. न. न्वानरश्रेष्ठः. ज• न्वानरवरः१३ ख. ग• ङ. च. झ. अ. ट, वानरः