पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकांण्डम् ६ षद्विंशः सर्गः ॥ २६ ॥ वानरबलावलोकनाय शुकसारणाभ्यांसहोद्यप्रासादमारूढंरावणंप्रति सारणेन पृथक्पृथङ्गामनिर्देशेनतत्तबलपराक्रमवर्ण नपूर्वकं नीलाङ्गदादिप्रधानयूथनाथप्रदर्शनम् ॥ १ ॥ . तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् । निशम्य रावणो राजा प्रेत्यभाषत सारणम् ॥ १ ॥ यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ २॥ त्वं तु सौम्य परित्रस्तो हॅरिभिर्निर्जितो भृशम् । प्रतिप्रदानमत्रैव सीतायाः साधु मन्यसे । को हि नाम सपत्नो मां समरे जेतुमर्हति ॥ ३ ॥ इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः॥ आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डरम् ॥ बहुतालसमुत्सेधं रावणोथ दिदृक्षया ॥ ४ ॥ ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्चिछतः । पश्यमानः समुंद्रे च पर्वतांश्च वनानि च । ददर्श पृथिवीदेशं सुसंपूर्ण प्लुवङ्गमैः ॥ ५॥ तदपारमसँख्येयं वानराणां गेंहद्धलम् ॥ आलोक्य रावणो राजा परिपप्रच्छ सारणम् ॥ ६ ॥ एषां वार्नरमुख्यानां के शूराः के महाबलाः॥ के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः। ७ ॥ केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ॥ सारणाचक्ष्व तैवेन के प्रधानाः प्लवङ्गमाः ॥ ८ ॥ सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ॥ औचचक्षेऽथ मुख्यज्ञो ठंख्यांस्तांस्तु वनौकसः ॥ ९ ॥ एष योभिमुखो लङ्कां नदैस्तिष्ठति वानरः । यूथपान सँहस्राणां शतेन परिवरितः ॥ १० ॥ यस्य घोषेण महता सप्राकारा सतोरणा । लङ्का ज़्वेपते सर्वा सशैलवनकानना ॥ ११ ॥ विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा| सज्जनः –“ प्रादेशतालगोकर्णवितस्वश्च यथाक्रमम्। ख्याने युद्धकाण्डव्याख्याने पञ्चविंशः सर्गः ॥२५॥ | भवन्ति वितताङ्गुष्ठप्रदेशिन्यादिभिः सह ” इति । अत्र द्वितीयो रावणशब्दो रावयतीति व्युत्पत्त्या अथं रावणाय सारणेन वानरयूथपतीनां वीर्यादि- | क्रियानिमित्तकः । दिदृक्षया वानरबळदिदृक्षया ।।४॥ कथनपूर्वकं तत्प्रदर्शनं षडूिशे--तदिति । अच्छीबं चराभ्यां चाराभ्यां क्रोधमूर्चिछतः क्रोधेन व्याप्तः । । अकातरं। प्रत्यभाषतअनिन्ददित्यर्थः ।१अभियु पृथिवीदेशं त्रिकूटाषाप्रदेशे ॥ ५॥ अपारं उतराव रन् युध्येरन् । सर्वलोकभयात् सर्वलोकेभ्यो भयात् त्वमित्यादिसार्धश्लो सपत्नः शत्रुः धिरहितं ॥ ६ ॥ एषामिति । इयं निर्धारणेषष्ठी ॥ । ३ । इत्युक्त्वेत्यादिसा ॥ ७ ॥ केषामिति । वचनमिति शेषः। प्रधानाः ॥ ततः तस्मात्पू- वेस्थानात् । बहुतालसमुत्सेधं अनेकतालवृक्षतुल्यौ- | सेनापतयः ॥ ८ ॥ वचनं निशम्येति शेषः ॥ ९ ॥ न्नत्यं । यद्वा वितताङ्गुष्ठमध्यमामितस्तालः । तदाह त्रिभिर्नालं वर्णयति-एष इत्यादि । य एष इत्यन्वयः।। शि० हरिभिभृशपीडितः अतएवपारित्रस्तस्वंसीतायाःप्रतिप्रदानं साधुमन्यसे । एतेन रामबलवर्णनंभीतिहेतुकमितिसूचितं ॥ ३ ॥ ति७ सहस्त्रेणशतेन लक्षेणेत्यर्थः ॥ १० ॥ [ पा० ] १ इ. झ. ट. सत्यमीबं. २ क. ख. ग. ड. च. छ. झ. पर्यभाषत. ३ क, ख, ग, ङ. च. छ. झ. अ. ट. सीतामहंदयां. ४ क. ङ. च. छ. झ. ब. ट. हरिभिःपीडितो. ग. हरिभिर्निहतो. ख. हरिभिस्तर्जितो. ५ ङ. झ. समुद्रेतं. ६ ङ. च. झ. अ ट. मसषेच. घ. मसंबाधं. ७ ङ झ. महाबलं. ८ घ.-छ. झ. झ. ट. केवानरामुख्या:के. ९ ख. ग• ङ. छ. झ. ट. मेसवकप्रभावा:लवङ्गमाः. क. ध. च. अ. मेसर्वे. १० ङ. च. छ. झ. ज. ट. आबभाषेथ. ११ क. ख. ग. ड. च. झ. अ. ट. मुख्यांस्तत्र घ. मुख्यांस्तत्रप्लवङ्गमान्• १२ क. ख. ङ. च. छ. झ. ध. ट. सहनेणशतेन. १३ ड. झ. ट. प्रतिहता.