पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २५ ॥ श्रीमद्भौविन्दराजीयव्याख्यासमलंकृतम् । १०७ इति प्रतिसमादिष्टौ राक्षसौ शुकसारण । जयेति तिनन्वैतौ राघवं धर्मवत्सलम् ॥ आगम्य नगरीं लङ्कामुद्मतां राक्षसाधिपम् ॥ २६ ॥ विभीषणहीतौ तु वर्धहैं राक्षसेश्वर ॥ दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा । एकस्थानगता यत्र चत्वारः पुरुषर्षभाः॥ लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः ॥ २८ ॥ रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः ॥ सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः ॥ २९ ॥ एते शक्ताः पुरीं लङ्कां साकारां सतोरणाम् । उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः ॥ ३०॥ यादृशं हुँस्य रामस्य रूपं प्रहरणानि च । वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः ॥ ३१ ॥ रामलक्ष्मणगुप्त सा सुग्रीवेण च वाहिनी ॥ बभूव दुर्धर्षतरा सेन्ट्रैरपि सुरासुरैः॥ ३२ ॥ [ वैयक्तः सेतुस्तथा बद्धो दशयोजनविस्तृतः ॥ शतयोजनमायामस्तीर्णा सेना च सागरम् ॥ ३३॥ निविष्टो दक्षिणे तीरे रामः स च नदीपतेः ॥ तीर्णय तरमाणस्य बलस्यान्तो न विद्यते ॥३४॥] गुंहृष्टरूपा ध्वजिनी वनौकसां मैहात्मनां संप्रति योद्धमिच्छताम् । अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ करिष्य इत्यर्थः । वजवान् अभ्यस्तवज इत्यर्थः । सेना। रामलक्ष्मणगुप्ता रामेण रामस्य दक्षिणो बाहु ॥ २५ । इतीत्यादि सार्धश्लोक एकान्वयः । प्रतिनन्द्य | रिति रामदक्षिणबाहुभूतेन लक्ष्मणेन च गुप्ता सती। अभिष्टुत्य ॥ २६ । मुक्तौ आवामिति शेषः । धर्मा- | सुग्रीवस्य रक्ष्यकोटावेवान्वयः न तु रक्षककोटौ। मना दूतवधमनिच्छतेत्यर्थः । अमिततेजसेत्यनेन | तन्मत्रिणा हनुमतैव –“ जयत्यतिबलो रामो लक्ष्म अस्मत्यागे भीतिहेतुता न शङ्कयेत्यर्थः॥ २७ ॥ एक णश्च महाबलराजा जयति सुग्रीवो राघवेणा स्थानेत्यादि श्लोकत्रयमेकान्वयं । यत्र एकस्थानं | भिपालितः ” । इत्युक्तेः। दुर्धर्षतरा बभूव । तरसा ऐकमत्यं । एकप्रदेशं वा गताः एते शक्ताः । पुरें | मनसापि धर्षयितुमशक्येत्यवगम्यते । न केवलं लङ्कामित्याद्यन्वयः । कृतास्त्राः शिक्षितास्त्राः। छत्रिणो | मनुष्यादिभिः किन्तु सुरैरपि । न केवलं सुरैरेव किन्तु गच्छन्तीतिवदयं निर्देशः । सुग्रीवस्याकृताखत्वात् । सुरासुरैः विरोधं विहाय कृतसौहार्देरपि । न केवल उत्पाट्य उद्धृत्य । संक्रामयितुं अन्यत्र क्षेत्रं । सर्वे मनायकैस्तैः किन्तु सेन्ट्रैरपि । स्वस्वातत्रयं विहाय एतच्चतुष्टयभिन्नाः ॥ २८-३० ॥ यादृशमिति । नायकाज्ञानुवर्तभिरित्यर्थः ।। ३२-३४ । महामनां प्रहरणादिकं यादृशं तदवलोकने राम एको वधिष्य- | दृढमनस्कानां । संप्रति सद्य एव । योद्धमिच्छतां । तीति मन्यावहे इत्यर्थः ॥ ३१ । नन्वसहायश्रोपि रामः सेनाहननादनुत्साहः स्यात् तत्क्रियतामित्य- प्रहृष्टरूपा हर्षद्योतकाकारयुक्ता । भवतीति शेषः।। त्राह--रामलक्ष्मणेति । सुग्रीवेण च अङ्गदादिना च | अतस्तद्विरोधेनालं। शमः क्रोधानिवृत्तिः । विधीयतां सहिता सा अपरिच्छिन्ना । हरिवाहिनी चपलकपि- क्रियतां । मैथिली प्रदीयतां च ॥ ३५ ॥ इति श्रीगो विभीषणगृहीतावित्यनेन तत्यागस्तचमहतेऽनर्थायेतिसूचितं । स० ननु ‘वर्धनकुर्वन्तिपरावरज्ञातस्य’ इत्यारभ्य “युक्तायुक्तं विनिश्चित्यदूतदण्डोविधीयताम् । विभीषणवचःश्रुखा’ इत्यन्तेनग्रन्थेन विभीषणकृतदूतघातप्रतिषेधबोधनावगतैःअन्नपुनः ‘चि- भीषणगृहीतौतुवधायै ” इत्युक्तिःकथमितिचेत्सत्यं । शङ्करंस्तत्यागेकपयोमयीतितथाऽऽत्मानंदर्शयामासेतियुक्ततोक्तेझीया । मरिष्यन्नयनस्यपरिभ्रमन्नरएवयमदूतइतिनीतेरभावादारभट्याऽतथाकार्येषितथेतिा ॥ २७ ॥ स० तेत्रयइति । रावणज्ञातपरा क्रमाद्धनुमदनुक्तिः ॥ ३१ ॥ रामनु० प्रहृष्टरूपा अत्यन्तंप्रहृष्टा । प्रशंसायांरूपप्र ॥ ३५ ॥ इतिपञ्चविंशःसर्गः ॥ २५ ॥ [ पा० ] १ क. ङ. च. छ. झ. ट. प्रतिनन्वैनं खः चप्रणम्यैनं. २ ङ. झ. वधायें. ३ ङ. झ. ब. लोकपालसमाः ४ ङ. झ. ट. तद्धि. ५ क.--ट. सर्वैरपि. ६ इदंठोकद्वयं औत्तराहपाठएवदृश्यते. ७ क. ख. ग. ङ. च. छ. झ. अ. ट. प्रहृष्टयोधा. ८ ख. महात्मनासंप्रतियोद्भुमिच्छता.