पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १०५ पञ्चविंशः सर्गः ॥ २५ ॥ विभीषणेन रावणप्रेरणया रामसेनागणनाद्यर्थप्रहितयोः कपिरूपधारणेनकपिसेनाप्रविष्टयोः शुकसारणनाम्नो राक्षसयो प्रहणेन रामेप्रत्यर्पणम् ॥ १ ॥ स्वप्रार्थनया रावणे संदेशनिवेदनचोदनपूर्वकं राममोचिताभ्यांशुकसारणाभ्यां राघणमेत्य तंप्रति विभीषणकृतस्वप्रहणादि निवेदनम् ॥ २ ॥ तथा वानरसेनाया अपरिच्छेद्यस्वनिवेदनपूर्वकं रामप्रभाववर्णनेनसीताप दानपूर्वकं तेनसन्धिविधानम् ॥ ३ ॥ सबले सागरं तीर्थं रामे दशरथात्मजे । अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ॥ १ ॥ समग्रं सागरं तीर्णा दुस्तरं वानरं बलम् ॥ अभूतपूर्व रामेण सागरे सेतुबन्धनम् ॥ २ ॥ सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन ॥ अवश्यं चापि संख्येयं तन्मया वानरं बलम् ॥ ३ ॥ भवन्तौ बानरं सैन्यं प्रविश्यानुपलक्षितौ ॥ परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः ॥ ४ ॥ मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः । ये पूर्वमभिवर्तन्ते ये च पॅराः प्लवङ्गमाः॥ ५॥ स च सेतुर्यथा बद्धः सागरे सलिलार्णवे ॥ 'निवेशं यद्यथा तेषां वानराणां महात्मनाम् ॥ ६ ॥ रामस्य व्यवसायं च वीर्यं प्रहरणानि च । लक्ष्मणस्य च वीर्यं च तचतो ज्ञातुमर्हथः ॥ ७ ॥ । कश्च सेनापतिस्तेषां वानराणां चैहौजसाम् ॥ ऍतज्ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः ॥ ८॥ इति प्रतिसमादिथैौ राक्षसौ शुकसारणौ । हरिरूपधरौ वीरौ प्रविौ वानरं चलम् ॥ ९ ॥ ततस्तद्वानरं सैन्यमचिन्त्यं रोमहर्षणम् ॥ संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥ १० ॥ अथ शुकसारणप्रेषणं पञ्चविंशे-सबळ इत्यादि॥ | मियत्तां । तेषां वीर्यं बलपरिच्छेदं। ये प्लवङ्गमाःमुख्याः दशरथात्मजइति मनुष्यत्वोक्तिः । श्रीमनिति मदा- | प्रधानभूताः तान् । ये रामस्य सुग्रीवस्य च संमता तिशयोक्तिः । शुकः पूर्वस्मादन्यः । सारणसाहित्यात् | मत्रिणः। ये नासीरभटाः पूर्वमभिवर्तन्ते । ये च ॥ १ ॥ समतुं विशालं । दुस्तरं तरतुमशक्यं । प्लवङ्गमाः वस्तुतः शराः तान्सर्वान् । सागरे सगरः सागरं कर्म । वानरं वानरसंबन्धि बलं कर्छ । तीर्ण | खनिते । सलिलार्णवे लवणजलसमुद्रे । स सेतुः अतरत् । कर्तरि क्तः । सेतुबन्धनं रामेण कृतमिति । वानरतरणार्थसेतुश्च । यथा येन प्रकारेण बद्धः तं शेषः ॥ २ । सेतुबन्धनं रामेण कृतं । कथंचन | प्रकारं । तेषां निवेशं निवासं । उत्पत्तिस्थानं व । आप्तपुरुषोदितत्वेपि । अपिच तथापि । संख्येयं । क्लीबत्वमार्ष। यद्यथा यादृशप्रकारः।रामस्य व्यवसायं ज्ञातव्यं ॥ ३ ॥ भवन्तावित्यादि चतुःश्लोक्येका | कर्तव्यविषयनिश्चयं । वीर्यं बलं । प्रहरणानि आयु न्वया । तस्माद्भवन्तौ अनुपलक्षितौ परैरविज्ञातौ | धानि । लक्ष्मणस्य व्यवसायं बलं च । तत्त्वतः पार- सन्तौ । वानरं सैन्यं प्रविश्य । परिमाणं वानराणा- । माथ्येन । ज्ञातुमर्हथ इत्यन्वयः ।। ४–९ । नाध्य - ति० अमात्यत्वेनविशेषणादयंशुकोऽन्यः । पूर्वप्रेषितशुकोतवृत्तान्तज्ञानपूर्वकंप्रेषणाश्चेतिकतकादयः । स० चाराप्राचीनादय मन्योऽमात्यत्वेनोक्तेः । अथवाऽयंसएव। परिचितसैन्यकात् । अमात्यस्यात्याप्तत्वेन प्रथमप्रतिपत्त्यर्थंप्रेषणस्यौचित्यात् । अतएव पक्षीभूयप्रतिपक्षिसेनाप्रवेशोपि संभवति । नचचारः इत्युक्त्याऽयमन्यइतिवाच्यं । चतुर्दशलोके ‘राक्षसेन्द्रस्यमन्त्रिणैौ । लङ्कायाः समनुप्राप्तौचारौ ” इत्युक्तेर्मत्रिणोपचारतासंभवात् । छत्रिन्यायेनवाऽमायखोक्तिरिति भवतुचारएवायं । « अवश्यंचपिसं. ख्येयं ” इत्युत्तरत्रसेनासंख्यारूपादिविशेषविवित्सानुज्ञानात्सामान्यतस्तज्ज्ञानिनासहान्यप्रेषणस्यन्याय्यखात् ॥ १॥ ति० सागरे सेतुबन्धनंनश्रद्दध्यां । समुद्रस्यविराड्दरत्वेनजीवव्रातैरशक्यबन्धनत्वाज्जीवविशेषावरामस्थेत्याशयः । रामोपिविरडेवनन्यइति बुद्धिस्तु रजस्तमःप्रधानत्वान्नतस्येति दिक् ॥ ३ ॥ स० सागरे सगरपुत्रखतखात्तत्संबन्धिनि । अर्णवशब्दोरूढः समुद्रइत्येतन्मान त्रार्थकः । सलिलार्णवे जलसमुदेत्यर्थः । “ सल गतौ “ इलजन्तः । तथाचसलिलानि गच्छन्ति अर्थोसिसन्त्यत्रेतिसवा । पा०] १ ख. ङ. च. छ. झ• ज. ट. सेतुबन्धेतं. २ ज. कदाचन. ३ इ. ज. झ. ट. संगताः४ ख. च. छ. मुख्याः ५ ड. झ. ट. निवेशंचयथा. घ. प्रवेशधयथा. ज. निवेशश्चयथा. ६ ग, ङ. च. छ. झ. अ. ट. वीरस्य ७ ङ, झ. महात्मनां ८ ङ. झ. तचखा • रा. १९१