पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २४ ॥ श्रीमद्भोविन्दराजीयव्याख्थासमलंकृतम् । १०३ शिखरैर्वीिकिरामैनां लङ्कां मुष्टिभिरेव वा ॥ इति स्म दधिरे सवें मनांसि हरिसत्तमाः॥ २३ ॥ ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् ॥ सुविभक्तानि सैन्यानि रॉक एष विमुच्यताम्॥ २४ रामस्य वचनं श्रुत्वा वानरेन्द्रो महाबलः मोचयामास तं दूतं शुकं रामस्य शासनात् ॥ २५ ॥ मोचितो रामवाक्येन बाँनरैश्चाभिपीडितः । शुकः परमसंत्रस्तो रक्षोधिपमुपागमत् ।। २६ ॥ रावणः प्रहसन्नेव शुकं वक्यमभाषत ॥ किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे । कच्चिमानेकचित्तानां तेषां त्वं वशमागतः ॥ २७ ॥ ततः स भयसंविग्नस्तंथा राज्ञाऽभिचोदितः ॥ वचनं प्रत्युवाचेदं ऍक्षसाधिपमुत्तमम् ॥ २८ ॥ सागरस्योत्तरे तीरे ध्रुवंस्ते वचनं तथा ॥ यथासंदेशमक्लिष्टं सान्वयं श्लक्ष्णया गिरा ॥ २९ ॥ कुडैस्तैरहमुत्प्लुत्य दृष्टमात्रैः प्लवङ्गमैः ॥ गृहीतोस्म्यपि चारब्धो हन्तुं लोष्ठं च मुष्टिभिः ॥ ३० ॥ नैवें संभाषितुं शक्याः संप्रश्नोत्र न लभ्यते । प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप ॥३१॥ स च हन्ता विराधस्य कबन्धस्य खरस्य च ॥ सुग्रीवसहितो रामः सीतायाः पदमागतः ॥ ३२ ॥ स कृत्वा सागरे सेतुं तीर्वा च लवणोदधिम् । एष रक्षांसि निर्धाय धन्वी तिष्ठति राघवः॥३३॥ ऋक्षवानरसङ्गानामनीकानि सहस्रशः । गिरिमेघनिकाशानां छादयन्ति वसुंधराम् ॥ ३४ ॥ राक्षसानां बलौघस्य वानरेन्द्रबलस्य च ॥ नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ॥ ३५ ॥ पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु ॥ सीतां वाऽसै प्रयच्छाशु नृयुद्धे वा प्रदीयताम् ॥ ३६ ॥ तुमिच्छवः। सनि द्वित्वाभाव आर्षः ॥ २२ ॥ | भावः। रावणप्रसादार्थं मध्ये राक्षसाधिपेतिसंबुद्धिः। शिखरैः साधनैः। विकिराम चूर्णयामं । मनांसि त्वत्तोष्येतेऽतिशयिता इति ज्ञापनार्थं वा । ३१ ।। दधिरे निश्चयं चक्रुरित्यर्थः ॥ २३-८२६ ॥ सितौ । वक्ष्यमाणयोः सीताप्रदानयुद्धयोर्मध्ये सीताप्रदानस्य बद्धौ । षिब् बन्धने ” इत्यस्माद्धातोर्निष्ठा । तत्र साधिष्टत्वं दर्शयितुं रामपराक्रमं वर्णयति-सं चेति । हेतुमाह-लूनपक्षश्च दृश्यस इति । चो हेत्वर्थः । तद्व्याहतपराक्रमस्य भूयः दर्शनादस्मानेवर्यः यस्मालूनपक्षो दृश्यसे तस्मात् सिताविति संबन्धः । | ॥ ३२॥ निघूय तृणीकृत्य इनिष्ययेवेति भावः । अनेकचित्तानां चञ्चलचित्तानामित्यर्थः । अनेन पुनः | एष इत्यतिसन्निहितत्वमुच्यते ॥ ३३ ॥ सञ्चानाम पुनर्बन्धविसर्जने ध्वन्यते । तेषां वानराणां वश नीकानीत्यनेन सङ्गरब्धत्वोक्त्या महनीकत्वं सूचितं मागतो न कच्चिदित्यन्वयः।। २७॥ संविग्नः संभ्रान्तः। तथापि चोदितः मत्संदेशस्य किमुत्तरं सुग्रीवेण दत्तं |॥ ३४ । इदानीं तव वचनावकाशाभावेपि पुनः वदेति चोदित इत्यर्थः ॥ २८ ॥ सान्त्वयं असा - । प्रकारान्तरेण गच्छेत्याशङ्कयाहराक्षसानामिति ॥ त्वयं। सुग्रीवमितिशेषः ॥ २९ ॥ लोधं विनाशयितुं संधिः योगमात्रं ।। ३५॥। संप्रति कर्तव्यमुपदिशति ॥ ३० ॥ अत्र वानरेषु । विषये सप्तमी । तीक्ष्णाः | पुरेति । पुरा आयान्ति आयास्यन्ति ।‘ यावत्पु क्रूराः । उक्तेरेवावकाशो नास्ति । प्रयुक्ते: का कथेति , । रानिपातयोर्लट् ” इति भविष्यदर्थे लट् । एकतर धृतः प्रचेताइव ॥ २ ॥ स० विमुच्यतां बन्धनात् । पूर्वं विमुच्यतामित्युक्तिस्ताडनादिविमोचन विषयिणी i इयंतुलझप्रतिगन्तुं मुच्यतामित्येतत्परेतिमुत्युक्तिविवेकः ॥ २४ ॥ स७ निपीडितः प्राक् । परमसंत्रस्तः पुरस्सरकपयस्ताडयेयुरितिवा इयदालयं कुतइतिरावणः क्रुद्धोहनिष्येदितिवातथा। अतएव पुनर्माययालूनपक्षवमुच्यमानंयुज्यते । इतः परं रामाज्ञानन्तरं असत्रस्तः कपिपीडनभयरहितः ॥२६॥ ति० प्रहसन्नेव लूनपक्षखादि विकृताकारंदृष्ट्वाप्रहासः। स० कपिपीडाईदृशी. अहोइतिहासः ॥|२७॥ ति० सागरस्योत्तरेतीरेस्थिखा श्लक्ष्णया गिरा वानरान्सान्खयन् अक्लिष्टंतेवचनं यथासंदेशंतथाऽब्रुवं ॥ २९ ॥ ति० विराधादि [ पा० ] १ घ. शुकमत्रविसर्जयः २ ङ. च, छ. झ. जे. ट. रामस्यतुवचः ३ ख. --ट. वानरैश्वनिपीडितः. ४ क. ख. ग. ङ. -ट. वाक्यमुवाचहः ५ ङ. चे. छ. के. टं. स्तेनराश. ६ घ. रावणंराक्षसाधिपं. ७ झ. तीरेऽब्रुवंते. ८ झ. सान्वयन ९ ङ. झन् झ. ट. दृष्टमात्रः१० ङ. झ नते. ११ ङ. झ. ट. युद्धेवापिप्रदीयतां.