पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ विमानैर्बहुभिर्लङ्क संकीर्णा भुवि राजते । विष्णोः पदमिवाकाशं छादितं पाण्डुरैर्घनैः ॥ १० ॥ पुष्पितैः शोभिता लझ वनैथैत्ररथोपमैः । नाँनांपतङ्गसंघुष्टैः फलपुष्पोपगैः शुभैः॥ ११ ॥ पश्य मुत्तविहंगानि पॅलीनभ्रमराणि च ॥ कोकिलाकुलषण्डानि दोधवीति शिवोऽनिलः ॥ १२ ॥ इति दाशरथी रामो लक्ष्मणं समभाषत ॥ १३ ॥ बलं च तैर्दै विभजशास्त्रदृष्टेन कूर्मणा ॥ शशास कॅपिसेनाया बलमादाय वीर्यवान् ॥ १४ ॥ अंङ्गदः सह नीलेने तिष्ठेदुरसि दुर्जयः॥ १५॥ तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ॥ आंश्रित्य दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १६ ॥ गन्धहस्तीव दुर्धर्षस्तरखी गन्धमादनः॥ तिष्ठेद्वानरवाहिन्याः सव्यं पीढी समाश्रितः ॥ १७ ॥ मूर्त्ति स्थास्याम्यहं युक्तो लक्ष्मणेन समन्वितः ॥ १८ ॥ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ॥ ऋक्षमुख्या महात्मानः कुकिं रक्षन्तु ते त्रयः ॥ १९ ॥ जघनं कपिसेनायाः कपिराजोऽभिरक्षतु ॥ पश्चार्धमिव लोकय प्रचेतास्तेजसा वृतः ॥ २० ॥ सुविभक्तमहाव्यूहा हांबानररक्षिता॥ अनीकिनी सा विबभौ यथा द्यौः साभ्रसंप्लवा ॥ २१ ॥ प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥ आसेदुर्वानरा लङ्कां विमर्दयिषवो रणे ॥ २२ ॥ त्रिकूटशिखरे ।। ९ ॥ विष्णोः आदित्यस्य। पदं स्थानं । कपिसेनाया इत्याद्युत्तरशेषः।१४॥ शासनप्रकारमाह- आकाशमध्यमिति भावः । विमानं अनेकतलप्रासादः | कपिसेनाया इत्यादि । अङ्गदो नीलेन सह स्वबल १० । फलभूतानि पुष्पाणि यासां ताः फलपुष्पाः |मादाय कपिसेनायाः उरसि उरःस्थाने । तिष्ठेदित्य- मल्लिकादयः 'ताभिरुपगम्यन्त इति तथा । अतो न | न्वयः ॥ १५ ॥ वानरौघसमावृतः कपिसमूहसहितः पुष्पितैरित्यनेन पौनरुक्त्यं । सजुष्टं सङ्गचेषः । भावे ॥ १६ ॥ गन्धहस्ती मत्तगजः ॥ १७ ॥ मूभ्यर्ध- क्तः। नानाविधानि पतङ्गसङ्गष्टानि येषां तैः ॥११॥ [मेकं वाक्यं । युक्तः सावधानः ॥ १८ ॥ वानर मेत्तविहंगानि । विहंगशब्दोत्र कोकिलपरः । अनेन | इति वेगदर्शिविशेषणं । अपक्षमुख्यपदं वानराणामप्यु सदा फलवत्त्वमुक्तं । प्रलीनभ्रमराणि मधुपानपरव- | पलक्षणं । महात्मानः महाबुद्धयः। कुकिं कुक्षिस्थानं शतया निष्पन्दभ्रमराणि। अनेन सदा पुष्पवत्त्व |॥ १९ ॥ जघनं चरमभागं पुच्छमिति यावत् । भुक्तं । कोकिलाकुलं षण्डं पुष्पसमूहो येषां तानि | कपिराजः सुग्रीवः । पश्चार्धमिति । “ अपरस्यार्थी कोकिलाकुलषण्डानि । अनेन सदा पल्लवितत्वमुक्तं । | पश्चभावो वक्तव्यः” इत्यपरशब्दस्य पश्चादेशः। अर्ध- कोकिलानां पल्लवप्रियत्वात् । वनानीत्यनुषजनीयं । शब्दोंशवाची । पश्चिमां दिशमित्यर्थः ॥ २० ॥ दोधवीति पुनः पुनः कम्पयति । “ धूस् कम्पने ॐ | सुविभक्तमहरू सुष्टु कृतगरुडव्यूहा। उत्तरत्र इत्यस्माद्यलुक् ॥ १२॥ इतीत्यर्धमेकं वाक्यं ।।१३। | शार्दूलवचने “ गारुडं व्यूहमाश्रित्य ” इति वक्ष्य शास्त्रदृष्टेन नीतिशास्त्रज्ञानेन । कर्मणा प्रयोगेण । | माणत्वात् । साभ्रसंप्लवा समेघसंचरा ॥ २१ ॥ बलं सेनां । विभजन् व्यूहयन्। व्यूहहेतोः शशास। आसेदुः आसादितुमुद्युक्ताः । विमर्दयिषवः मर्दयि- मॉनु० विष्णोःपदं विष्णुपादभूतं । ति० विष्णोः व्यापन शीलस्यवायुमयस्यब्रह्मणः । पदं प्रचारस्थानमाकाशमिव ॥ 'स० आकाशं पूर्वप्रकाशमानं । विष्णोः पदं आकाशं । पाण्डुभिर्घनैर्मेधै: छादितमिव ॥ १० ॥ सं० पुष्पितैःशोभिता एकत्र । नाना पतगसंघुष्टफलपुष्पोपगैर्वनैरपत्र ॥ ११ ॥ ति० विभजत् व्यभजत् ॥ १४ ॥ ति० नीलेनसहउरसि उच्यमानपुरुषव्यूहस्योरसि ॥ १५ ॥ ति० जांबवदादयस्त्रयोपिक्षाः ॥ १९ ॥ ति० जघनं पश्चार्ध। लोकस्य लोकस्य । पश्चभ्रू पश्चिमदिशं । तेजसा [ पा०] १ ङ. झ. थ. ट. संकीर्णरचितापुरा . क. -घ. च. छ. संकीर्णाहिविराजते २ ङ. झ. ट. नानापतगसंघुष्ट. फलपुष्पोपगैः. ३ क. वनान्युपवनानिच. ४ ख. ङ. च. छ. झ. ट. तत्रविभजच्छास्त्र. घ. तद्विभक्तंवैशास्त्र. ५ क. ख. ङ.-- ट. कपिसेनांतांबलादादायः ६ कक-छ. झ. ब. ट. आश्रितो. ज. आस्थितो. ७ ङ.--ट, मृषभोनामवानरः. ८ क, ख. घ. च, छ, ज, न, पार्श्वमधिष्ठितः. , झन् ट. पक्षमधिष्ठितः. ९ क. ग. .-ट, यत्त.