पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिंरामायणम् अय चारित्रेण च को युक्तः सर्वभूतेषु को हितः । विद्वान् कः कः समर्थश्च कचैकप्रियदर्शनः ॥ ३ ॥ आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः । कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।।४ एतदिच्छाम्यहं श्रोतुं परं कौतूहलंहि मे । महर्षे त्वं समर्थोसि ज्ञातुमेवंविधं नरम् ॥ ५ ॥ रोऽनुक्तसमुचयार्थः परिहार्याधर्मज्ञश्चेत्यर्थः । कृतमुप- | सौकुमार्यसुवेषतांददृशुर्विस्मिताकारारामस्यवनवासि कारंस्वल्पंप्रासङ्गिकमपिबहुतयाजानातीतिकृतज्ञ इतिहिवक्ष्यति । गुणेषुदोषाविष्करणमसूया रास्मरणंचवशब्दार्थः । वक्ष्यति *नस्मरत्यपकाराणां | सूयातुदोषारोपोगुणेष्वपि ?’इत्यमरः । अविद्यमा कथंचिदुपकारेणकृतेनैकेनतुष्य-| सूयायस्यासावनसूयक * शेषाद्विभाषा'?'इतिकपि ति 'इति । सत्यं कृच्छेष्वप्यनृतश्शून्यं वाक्यं वचनं |“आपोन्यतरस्यां” इतिहखः । यद्वा असूयकः असूञ् थावक्ष्यति “अनृतंनोक्तपूर्व | कण्ड्रादौपठित: । तस्मात् “कण्ड्रादिभ्योयक्'इतिय मेनचवक्ष्ये कदाचन'इति । दृढव्रतः निश्चलसंकल्पः | कप्रत्ययः । “अकृत्सार्वधातुकयोः'इतिदीर्घः । ततो अप्यहंजीवितंजह्यांत्वांवासीतेसलक्ष्मणाम् । नहिप्र-| *निन्दहिंस-'इत्यादिनावुञ् सनभवतीत्यनसूयक तिज्ञांसंश्रुत्यब्राह्मणेभ्योविशेषतः ?इति ।। २ । चरित्र-|देवाश्चेतिचकारेणासुराद्य:समुचीयन्ते । जातरोषस्य माचार:तदेवचारित्रं वायसराक्षसादिवत्स्वार्थेऽण्प्रत्य- | कस्यसंयुगे देवाद्य:सर्वेबिभ्यतीत्यन्व यः तेनयुक्तःसर्वदाप्यनुलङ्गितकुलाचारइत्यर्थः। सर्वभूः भीत्रार्थानां-' इतिकिंशब्दात्पञ्चमी । शत्रुविषय तेषु सर्वप्राणिषुविषये “भूतंक्ष्मादौचजन्तौचनस्रियां | कोपो र्थः । यद्वा चकारो गुणसत्त्वयोः'इतिबाणः। हित:हितकरः । हितशब्दा-| प्यर्थः । अनुकूलाअपिबिभ्यति किंपुनःप्रतिकूलाइत्यर्थ त्“तत्करोति”इतिणिच पचाद्यच णिलोपेपूर्वरूपेचरू- | यद्वा संयुगेजातरोषस्यकस्यबिभ्यतीत्येवान्वय पम् । भूतशब्देनखपरतारतम्याभावउक्तः । सर्वशब्दे- | षष्ठी । “संज्ञापूर्वकोविधिरनित्यः' इत्यपादानसंज्ञापू नसापराधेष्वपिहितकरत्वमुक्तम् । वेत्तीतिविद्वान् स- | र्वकपञ्चम्यभावः । अत्रश्लोकत्रयेसमृद्धिमद्वस्तुवर्णना र्वशास्रज्ञः “विदे:शतुर्वसुः' । समर्थः सर्वकार्यधुरं-|दुदात्तालंकार अथायंप्रोविजिगीषामूलमि धरः । प्रियंदर्शनंयस्यासौप्रियदर्शन: एकश्चासौप्रियद्- | तिनारदोमन्येतापीतिमन्वानः स्वप्रश्रोजिज्ञासाहेतुकइ मिवनान्योलोकेप्रियदर्श-| तिदर्शयन्प्रश्मुपसंहरति--एतदिति । एतत्पूर्वोक्तगु नोस्तीत्यर्थ यद्वा एकप्रियदर्शनः एकरूपप्रियद्-|णाश्रयभूतंवस्तु अहं जिज्ञासुः नविजिगीषुः श्रोतुं लोकेहेिकस्यचिद्दर्शनं कदाचिप्रियंभवति नतुक्षेमुं इच्छामि नतुबूहिइतिनिर्बभ्रामि । अहंतावदि चिदप्रियंचभवति “तस्मादुःखात्मकंनास्तिनचकिं- | च्छामियिभवत:प्रसादोस्तिचेद्वतुमर्हसीतिभाव चित्सुखात्मकम्'इतिवचनात् । अयंतुनतथा । किंतु- | तत्रहेतुमाह--परमिति । हिहेतौ “हिताववधारणे क्षणेयन्नवतामुपैतितदेवरूपंरमणीयताया:इत्यु-|इतिबाण यस्मात्कारणान्मेपरमुत्कृष्टंकौतूहलंविस्म क्तरीत्यासदानुभवेप्यपूर्वेवद्विस्मयमाद्धानइत्यर्थ योस्तितस्मादिच्छामि । यद्वा हेि:प्रसिद्धौ । मुखविका थैवोत्तरयिष्यति–सदैकप्रियदर्शनइति। “एकेमुख्या-|साद्यनुभावैर्ममहर्षस्तवस्पष्टइत्य र्थः । स्वप्रश्रेोत्तरदानेदे न्यकेवला:”इत्युभयत्राप्यमरः ।। ३॥ आत्मवान् धैर्य-|शिकालाभान्निर्विण्णः संप्रतिभवद्दर्शनेनसंजाताभिला वान् “आत्माजीवेधृतौदेहेखभावेपरमात्मनि'इत्यमरः । |षोस्मि बूहिमत्पृष्टमितिभाव:। “आचार्यस्यज्ञानवत्ताम अप्रकंष्यधैर्यइत्यर्थः । जितक्रोधः विधेयकोपः । दण्डा-नुमायशिष्येणोपसक्तिःक्रियते "इतिन्यायेनारदस्यप्र हँष्वेवाहितकोपइत्यर्थः । “क्रोधमाहारयत्तीत्रम्’ इति | ष्ट व्यविषयज्ञानसंभावनामाह-महर्षइति । ऋषि हेिवक्ष्यति। द्युतिमान् कान्तिमान्। “रूपसंहननंलक्ष्मीं | ज्ञानस्यपारंगन्ता । ऋषगतावित्यस्माद्धातोः “इगुपधा तिलवकं लौकिकव्यवहारे प्रजारञ्जनादौचातुर्यसामथ्र्य तद्वान् समर्थः । एकप्रियदर्शनः । कन्दपधिकसौन्दर्यवत्वेन नित्य सुखरूपत्वेनच एकप्रियं केवलप्रियं दुःखासंभिन्नप्रियत्ववद्दर्शनंयस्यस ३ ॥ तीथीं० आत्मवान् वशीकृतान्तःकरणः । जित क्रोधः अत्रक्रोधशब्दःकामादीनामुपलक्षकः जितारिषडर्गइत्य तनि० कथंममसामथ्र्य तत्राह-महर्ष इति । ऋषयो ह्यलौकिकार्थद्रष्टार तत्रमहर्षित्वात्तवमत्तोपि वेदान्तरहस्यज्ञानमधिकमिति । एवंविधंनरं परमपुरुषम् ॥ ५ अप [ बालकाण्डम् १