पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगेः १ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् को न्वस्मिन्सांप्रतं लोके गुणवान्कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ।। २ भिवाद्यच' इतिवत् । अस्यश्रीरामायणस्यगायत्र्य क्षर- | सः इति विशेषणानांसाभिप्रायत्वात्परिकरोनामा ह्वयानुसारेणचतुर्विंशतिसहस्रग्रन्थसङ्खयाप्रवृत्तत्वा |थलंकारः । उक्तमलंकारसर्वखे * विशेषणानांसाभि थमसहस्रोपक्रमेतकार:प्रयोक्तव्यइति सत्स्वपिब्रह्म- | प्रायत्वेपरिकरः? इति । तपस्वाध्यायनिरतत्वादीनांगु वाचकेषुशब्दान्तरेषु तपशब्दस्यैवप्रयोगः । प्रबन्धा- | रूपसत्तिहेतुज्ञानानुष्ठानप्रतिपादकत्वात् पदार्थहेतुकं श्यक तस्यवतुर्वाचकस्यचसौ- काव्यलिङ्गमलंकार: * हेतोर्वाक्यपदार्थत्वेकाव्यलि ख्यकरत्वात् । तथोत्तं “वस्तुलाभकरोणस्तुतकार सौ- | ङ्गमलंकृतिः ? इतिलक्षणात् । अत्रवाल्मीकिनारद्यो ख्यदायक:’ इति । साहित्यचूडामणौतु “तकारोवि- | खरूपकथनेन शिष्याचार्याभ्यामेवंभवितव्यमितिद्योत न्ननाशकः' इत्युक्तम् । किंच तकारस्यजलंभूतंबृहस्प- | नात् वाक्यगतवस्तुनावस्तुध्वनिः ।। १ तिर्देवता । अत:शुभावहोऽनेनप्रबन्धारंभ: । अतएवो थंपरिपप्रच्छेत्याकाङ्कायांप्रश्नप्रकारंदर्शयति तंचमत्कारचन्द्रिकायाम् “वर्णानामुद्भवःपश्चाद्वयक्ति: |न्वित्यादिश्लोकत्रयेण । “नुपृच्छायांविकल्पेच' इत्यम सङ्खयातःपरम् । भूतबीजविचारश्चततोवर्ण अस्मिन्लोके भूलोकेसांप्रतं अस्मिन्काले पि’ इत्यारभ्य “एतत्सर्वमविज्ञाययदिपद्येवदेत्कवि कालेधुनेदानींसंप्रत्येतहिंसांप्रतम्’ इतिबाण इति । “कार- | लोकान्तरेविष्णोर्विदितत्वात् अत्रैवकालान्तरेनृसिंहा णात्पञ्चभूतानामुद्भतामातृकायत: । अतोभूत लमकाव- | प्रसिद्धत्वाचतठद्यावृत्त्यर्थमेवमुक्तम् । गुणाअस्यसन्तीति र्णा:पश्चपञ्चविभागतः। वाय्वग्भूिजलाकाशा:पञ्चा-|गुणवान् । भूमादयोमत्वर्था:। अस्मिलोके अस्मिन्काले शलिपयः:क्रमात्। पञ्चह्नस्वा:पञ्चदीघबिन्द्वन्ता:सन्ध- | को यस्तथा । तत्रस्वरेश:सूर्योयंकवर्गेशस्तुलोहित चव- | गुणसमुदायं पृष्टा विशिष्यतत्तदुणाश्रयंपृच्छति-कश्च र्गप्रभवः:काव्यष्टवर्गाद्वधसंभव । तवगत्थ:सुरगुरुः | वीर्यवान्इत्यादिना । यद्वा गुण्यतेआवयैते पुनःपुनरा पवगत्थःशनैश्चरः । यवर्गजोयंशीतांशुरितिसप्तग्रहाः |श्रितैरनुसन्धीयतइतिगुणः सौशील्यम् । “गुणस्त्वावृ अत्रतपस्वाइतियगणः आदिलघुत्वात् । | त्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु”इतिविश्वः । सुशीलं दिमध्यावसानेषुयरतायान्तिलाघवम् । |हिनाम महतोमन्दैःसहनीरन्ध्रणसंश्लेषः । तस्याधिक्यं भजसागौरवंयान्तिमनौतुगुरुलाघवम्” इति । यगण- सौशील्यं तद्वान्। सौशील्येगुणशब्दोभियुतै:प्रयुक्त:। प्रयोगाश्चा म् “करोत्य- | “वशीवदान्योगुणवानृजुःशुचिः’ इति । कोवासौशी थनादिलघुर्यगणोवायुदैवत:’ इति । ननुतपस्तापः सु- | स्यवानित्यर्थः । सर्वत्र प्रक्षे नु इति किंशब्दोपियत्रनप्र तरामाधिःखाधिः तयोरायेनिरतमितिग्रन्थारंभेअश्ली-|युक्तस्तत्रानुषजनीयः। एकेनैवकिंशब्देनोपपत्तावप्या लवचनमनुचितम् । तदुक्तं “अश्लीलंयदमाङ्गल्यजुगु- | दरातिशयात् पुनःपुनस्तत्प्रयोग प्सात्रीडभीकरम्” इति । मैवम् । प्रसिद्धिविशेषेणत त्तं” इतेिन्यायेन प्रतिगुणंगुण्यावृत्त्यभिप्रायेणवा लोके पोवेद्योरेवप्रथमतरंबुद्धयारोहेणाश्लीलत्वप्रसङ्गाभावा गुण संबन्धादुण्यतिशय: इहतुगुणिसंबन्धादुणातिशय त् । य थाभगिनीलिङ्गादिप्रयोगेषु । अत्रसर्वत्रप्रायेण प- | इ तिद्योतनाय गुणिनःप्रथमंनिर्देश थ्यावक्रवृत्तम् । तदुक्तंवृत्तरत्नाकरे “युजोर्जेनसरि न–'इत्युक्तः । कश्धवीर्यवान् चकारउक्तसमुच द्भर्तुःपथ्यावकंप्रकीर्तितम्’ इति । वृत्तविशेषास्तुतत्र- | सत्स्वपिविकारहेतुष्वविकृतत्वंवीर्य औषधंवीर्यवदित्या तत्रवक्ष्यन्ते । अत्रवृत्त्यनुप्रास:शब्दालंका रः तकारा- | दौतथादर्शनात् तद्वान् । धर्मः अलौकिकश्रेयस्साधनं दीनामावृत्तेः । तदुक्तंकाव्यप्रकाशे “वर्णसाम्यमनुप्रा- | तंसामान्यरूपंविशेषरूपंचजानातीतिधर्मज्ञ थः । ८ {{ म-'इतिस्मृत्याआत्मनामग्रहणस्यनिषिद्धत्वात् । निषेधस्यचरूढनामविषयत्वात् । वस्तुतस्तु स्मृतौग्रह उच्चारणमर्थः ज्ञानाद्यर्थत्वे निषेधस्यासंभवापत्तिः । यदि लेखनमात्रेचनोच्चारणमित्यङ्गीकारः तदा रामच रितस्यदुर्लभत्वबोधनफलकखतपःप्रख्यापनार्थयौगिक नामोक्तिरितिबोध्यम् ॥१ तनिश्लोकी ॥ हेमारविन्दवदाश्रयवैलक्षण्येन निस्सीमाभ्यधिकत्वंवतुं कोन्वितिप्रथमंधर्मिनिर्देश विकारकारित्वंवीर्यंतद्वान् वीर्यवान् ॥ २