पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] श्रुत्वा चैतत्रिलोकज्ञो वाल्मीकेनरदो वचः । श्रूयतामिति चामन्त्र्य ग्रहृष्टो वाक्यमब्रवीत् ।। ६ ।। बहवो दुर्लभाचैव ये त्वया कीर्तिता गुणाः । मुने वक्ष्याम्यहं बुद्वा तैर्युक्तः श्रूयतां नरः ॥ ७ ॥ त्कित्” इतीन् । गत्यथोंज्ञानार्थः । महांश्चासौऋषिश्च | रुषंवेद्सत्यंप्रोवाचतांतत्त्वतोब्रह्मविद्यां’इत्युक्तंप्रवचन महर्षिः । * आन्महतः समानाधिकरणजातीययो: | विधिमुपवृंहयति-श्रुत्वेत्यादिना । तत्र * नासंवत्सर इत्यात्वं । हेतुगर्भविशेषणं । महर्षित्वात्त्वमेवंविधं नरं | वासिनेप्रबूयात्’ इतिनियमस्यज्येष्ठपुत्रव्यतिरिक्तविष पुरुषं ज्ञातुमर्हसि। ब्रह्मणः:सकाशाद्विदितसकलविशेष- | यत्वात् वाल्मीकेश्वभृगुपुत्रतया भ्रातृपुत्रत्वात्शुश्रूषा स्त्वंकथंमेजिज्ञासोर्नवदेरितिभ ावः । अत्रपूर्वार्धकाव्य- | निरपेक्षंप्रीत्योपदिदेशेत्याह-श्रुत्वाचेति । त्रयाणांलो लिङ्गमलंकारः । उत्तरवाक्या र्थस्यपूर्ववाक्यार्थहेतुत्वा-|कानांसमाहारस्त्रिलोकं । पात्रादित्वान्नडीप । यद्वा हेतोर्वाक्यपदार्थत्वेकाव्यलिङ्गमलंकृति ? इति- | त्रित्वविशिष्टोलोकस्रिलोक नवरसरुचिरां 'इत्य लक्षणात् । उत्तरार्धपरिकरइत्यनयो:संसृष्टिः । अन्ते- | त्रकाव्यप्रकाशेतथैवव्याख्यानात् । यद्वा त्रयोलोकाय चास्येतिकरणंबोध्यं । इतिपरिपप्रच्छेतिसंबन्धः । नन्व- |स्मिन् तत्रिलोकमितिब्रह्माण्डमुच्यते । तज्ज्ञानातीति यंप्रोवाल्मीकेर्नसंगच्छते तस्यविदितसकलररामवृत्ता- | त्रिलोकज्ञः । भूर्भुवःस्वरितित्रैलोक्यं । यद्वा विष्णुपु न्तत्वेननिश्चयेसंशयायोगात् । वक्ष्यतिह्ययोध्याकाण्डे । | राणोक्तरीत्या कृतकमकृतकंकृतकाकृतकमितेि त्रयो ताचरामश्चलक्ष्मणश्चकृताञ्जलिः । अभिग - | लोका: । महलॉकपर्यन्ता:कृतकाः । जनोलोकः कृत म्याश्रमंसर्वेवाल्मीकिमभिवाद्यन्'इति । कथंरामवि- | काकृतकः । सत्यलोकोकृतकइतेि । यद्वा लोका:जनाः । षयमध्यवर्तीवाल्मीकिस्तदुणान्नविजानीयात् । वक्ष्य लोकस्तुभुवनेजने 'इत्यमरः । बद्धनित्यमुक्तास्रयो तिहेि “विषयेतेमहाराजरामव्यसनकर्शिताः । अपि- | लोकाः । नारदः ब्रह्मपुत्रतयातज्ज्ञानार्हः । एतत् वृक्षा:परिम्लाना:सपुष्पाङ्करकोरकाः'इति । कथंवा पूर्वोक्तरीत्याव्यङ्गयार्थगर्भ वाल्मीकेःस्वाभिमतस्यपुत्र रामोरामोरामइतिप्रजानामभवन्कथाः । रामभूतं | स्यवचःपारेरपूणाथवाक्य श्रुत्वा निशम्य चकारेणतदू जगदभूद्रामेराज्यंप्रशासति”इतिपृथग्जनैरपिविदितंरा- | हित्वाचेत्यर्थः । प्रहृष्ट खेनोपदिदिक्षितयैवपृष्टत्वेनसं मवैभवंमुनिरेषनजानीयात्। कथंचैतावन्मात्रं सत्यलो- |तुष्टः शतकोटिप्रविस्तररामायणेखावगतस्यैवानेनपृष्ट कादागतोनारदःप्रष्टुमर्हति । यएवमुत्तरयति “रामो | त्वात् रामगुणस्मरणामृतपानलाभादपूर्वशिष्यलाभाद्व नामजनैःश्रुतः? इति । तत्रोच्यते । नायमापाततोभास-| *सोहंमत्रविदेवास्मिनात्मवित्'इत्युक्तरीत्या सनत्कु मान:प्रश्रार्थः । नाप्युत्तरार्थः । अत्रकरतलामलकव- | मारंप्रति स्वस्योपसर्पणस्मारकत्वाद्वा प्रहृष्टःसन् । द्विदितरामवृत्तान्तस्यवाल्मीकेःकुतूहलासंभवात् बुद्वा-|कर्तरिक्तः । रामगुणानुसन्धानजनितंनिजवैचित्यंव्या वक्ष्यामीत्युत्तरवाक्यानुपपत्तेश्च । किंतु वकृबोद्भानु-|जेनपरिहर्तु श्रूयतामित्यामष्य अभिमुखीकृत्य वाक्य गुण्यात् वेदान्तेषुनानाविद्यासुतत्तदुणविशिष्टतया मुत्तररूपं अब्रवीत् व्यक्तमुक्तवान् गम्यमानंपरंतत्त्वं किंविष्णुरुतरुद्रादिष्वन्यतमइतिप्र- | स्यासदुत्तरत्वपरिहार मनोवाल्मीकेराशयाभिज्ञ श्रार्थः । तदिदंवाल्मीकेर्हदयमाकलयन्भगवान्नारदोपि | त्वमाह बहवइति । यद्वा वेदान्तोदितगुणानां विष्णो रामत्वेनावतीर्णोविष्णुरेववेदान्तवेद्यःपुरुषः ब्रह्माद्यः |रन्यत्रासंभवात् तेषांपुरुषशब्दवाच्यत्वासंभवात् चतु सर्वेतद्रुकुटीभटास्तत्परतस्राः । सद्रह्मात्मादिशब्दाश्च | र्मुखसंप्रदायाच विष्णावेवपरतत्त्वतांपरिशेषयन्नाह पर्यवसानवृत्याऽवयववृत्याच विष्णुपराइत्येवमाशयेन | बहवइति । बहवो विपुलाः अनेकगुणविततिमूलभूः सकलवेदान्तोदितगुणजातं रामेयोजयझुत्तरयतीति स- | ताइत्यर्थः । अनेनापृष्टानामपिवक्ष्यमाणानांगुणानांनि र्वमनवद्यम् ।। ५ । एवं*तद्विज्ञानार्थसगुरुमेवाभिग-|दानमुपदर्शितम् । यद्वा बहवः अपरिच्छिन्नाइत्यर्थ च्छेत्?इत्युक्तं गुरूपसदनविधिमुपह्य “येनाक्षरंपु- | श्रूयते ह्यपरिच्छिन्नत्वंगुणा नां । “यतोवाचोनिवर्तन्ते कस्यबिभ्यतिदेवाश्च इतिदृष्टदेवादिभीषकत्वगुणसंपत्तेः ब्रह्मादिष्वप्रसक्तोयंप्रश्रः सकलगुणविशिष्टसार्च भौमविषयकः इत्यवगम्यते । तत्रापि सार्वभौममात्रे पृष्टप्रशस्तसकलगुणसंपत्तेरसंभवात् सकलजगद्रक्षणार्थ नृरूपेणावतीर्णेपरमपु रुषएवसंभवात् िदष्टयातदुणकीर्तनंलब्धमितिप्रहर्षः श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । (४ ४४ ८८