पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 } सर्गः २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । नार्हामि संमानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम् || अधर्मयुक्तं कुलनाशयुक्तमेवंविधं राघव कर्म कृत्वा ॥ १५ ॥ पापस्य कर्ताऽस्मि विगर्हितस्य क्षुद्रस्य लोकांपकृतस्य चैव ॥ शोको महान्मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः ॥ १६ ॥ सोदर्यघातापरगात्रवालः संतापहस्ताक्षिशिरोविषाणः ॥ एनोमयो मामभिहन्ति हस्ती इसो नदीकूलमिव प्रवृद्धः ॥ १७ ॥ अंहो बतेदं नृवराविषह्य निवर्तते मे हृदि साधुवृत्तम् || विवर्णमौ परितप्यमानं वि॒ि यथा राघव जातरूपम् ॥ १८ ॥ महाबलानां हरियूथपानामिदं कुलं राघव मन्निमित्तम् ॥ अस्याङ्गदस्यापि च शोकतापादर्धस्थितप्राणमितीव मन्ये ॥ १९ ॥ ९५ ब्रह्महत्यात्रितयं पृथिवीवनस्पतिस्त्रिय एव जगृहुरि- | दीनि यस्य स तथा । वधादपि संतापस्य प्राधान्या- त्युक्तं । तथापि शाखान्तरानुरोधेन जलेनापि दूर्ध्वकायत्वरूपणं । वधप्रकारवैविध्यात्संतापवैविध्याच कञ्चिदंशोगृहीत इत्यवगन्तव्यं ॥ १४ ॥ कुलनाश- नानावयवत्वेन रूपणं । एनोमय इतिस्वार्थे मयटू | युक्तं कुलनाशफलकं । वालिविनाशेनाङ्गदादेरजीव- पापमेव हस्ती । एनसो हप्तत्वमुत्कटत्वं । तस्य नादिति भावः । एवंविधं भ्रातृवधरूपं कर्म कृत्वा । प्रवृद्धत्वं महत्त्वं गजस्योन्नतत्वं ।। १७ ॥ हे नृवर प्रजानां संमानं प्रजाकर्तृकराजसंमानं नार्हामि । राघव | मे हृदि इदं साधुवृत्तं अंहः स्वेन सहवर्तमानं अतएव यौवराज्यमेव नार्हामि । कुतो महाराज्य- पापं अविषह्य असोढा । निवर्तते निर्गच्छति । कथ मितिभावः ॥ १५ ॥ क्षुद्रस्य दुष्टस्य । विगर्हितस्य मिव । विवर्ण जातरूपं अग्नौ परितप्यमानं सत् किट्ट विशेषेण शिष्टैर्निन्दितस्य | लोकापकृतस्य सर्वलोकै स्त्यक्तस्य । पापस्य कर्तास्मि । एतादृशपापस्योत्तरपा- इत्यर्थ: । बतेति विषादे ॥ १८ ॥ अपिचेति समु यथा ऋजीषांशमविषह्य निवर्तते । किवाद्वियुज्यत पहेतुत्वज्ञापनाय तृच्प्रत्ययः । वृष्टुरुत्पन्नोम्बुवेगो यथा तादृशशोको मां निम्नमिवाभिवर्तते । उभय- च्चयः पूर्वश्लोकोक्तदोषापेक्षया । मन्निमित्तं मत्तो त्राप्युपमावाचकप्रयोगो महाकविनिबन्धनेष्वस्त्येव निमित्तात् । अस्याङ्गदस्य शोकतापात् महाबलानां || १६ || सोदुर्यस्य भ्रातुः घात एवापरगानवालौ हरियूथपानां इदं परिदृश्यमानं कुलं यूथं । अर्धस्थि- अपरकायपुच्छौ यस्य स तथा । संताप एव हस्ता- | तप्राणमिव भवतीति मन्ये । “ सजातीयैः कुलं यूथं इतिश्रीमद्भागवतो तेरत्रोक्तएवैतस्कल्पीयइतिध्येयं ॥ १४ ॥ शि० ननुराज्यप्राप्त्यनन्तरंयागादिनानुद्धिर्भवितेत्यतआह-नेति । एवं विधं तृविनाशनं कर्मकृत्वाप्रजानांसंमानंप्रजाकर्तृकसत्कारं नामि । अतएव यौवराज्यंनार्हामि | राज्यंकुतः राज्यप्राप्तेर्नसं- भावनेत्यर्थः ॥ १५ ॥ शि० लोकापकृतस्य राजापकृतिद्वारा सर्वजनापकारस्य । कर्तास्मि | वि० लोकापकृतस्य परलोकेपर- मानर्थसाधनस्यपापस्यकर्तास्मि । अतोमहाञ्शोकःमां इव तथा अभिवर्तते । इवशब्दस्तथाशब्दार्थे ॥ १६ ॥ ति० हेनृवर इद मंहः पापं । बत खेदे । अविषयं सोढुमशक्यं । प्राप्यमेहदिस्थितं । साधुवृत्तं जन्मार्जितपुण्यंनिवर्तते । विवर्ण अतएवा परितप्यमानंजातरूपं । अविषयं अशक्यसहावस्थानं । प्राप्यकिटं मलंयथानिवर्तते तथेत्यर्थः । यथाबलवतोत्तमेनाधमःस्थाव शक्नोति तथा बलवताऽधमेनसहोत्तमोपीत्याशयः । एवंचानेनपापेनसर्वपुण्यक्षयोजातइतितात्पर्ये । केचित्तु अनौपरितप्यमानंजा- तरूपं स्वर्ण | यथाविवर्ण विवर्णताकारकं । किटं दाहकक्षारद्रव्यं । प्राप्यनिवर्तते भस्मभवति तथेत्यर्थइत्याहुः ॥१८॥ शि० हरियूथ- पानामिदंकुलं मन्निमित्तं मदभिन्ननिमित्तात् । अङ्गदस्यातीवशोकसंतापाद्धेतोः अर्धस्थितप्राणंमन्ये । यद्वा मन्निमित्तं अहंनिमित्तं यस्मिन् वालिवधजनितदुःखे । तत्प्राप्य अतीव अत्यन्तं । अङ्गदस्यशोकतापात् शोकतापंविज्ञायविद्यमानमिदंकुलं अर्धस्थिताः [ पा० ] १ क. ग. ङ. च. ज. संमानमहं २ ङ. च. ज. ज. लोकेपरिनिन्दितस्य क. -घ. लोकावमतस्य ३ छ. झ. ट. लोके. ४ क. ख. घ. - छ. झ ञ ट नृवराविषयं. ५ छ. झ. ट. अमौविवर्ण, ६ क. ग. शोकभावात्. ७ ख. घ. ट. प्राणमतीव.