पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ [ किष्किन्धाकाण्डम् ४ श्रीमद्वाल्मीकिरामायणम् । सुतः सुलभ्यः सुजनः सुवश्य: कुंतः सुपुत्रः सदृशोऽङ्गदेन ॥ न चापि विद्येत स वीर देशो यस्मिन्भवेत्सोदरसंनिकर्षः ॥ २० ॥ यद्यङ्गदो वीरवराह जीवेज्जीवेच्च माता परिपालनार्थम् ॥ विना तुं पुत्रं परितापदीना तारा न जीवेदिति निश्चितं मे ॥ २१ ॥ सोहं प्रवेक्ष्याम्यतिदीप्तमनि भ्रात्रा च पुत्रेण च सख्यमिच्छन् || इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे तव वर्तमानाः ॥ २२ ॥ कृत्स्त्रं तु ते सेत्स्यति कार्यमेतन्मय्यप्रतीते मनुजेन्द्र पुत्र ॥ कुलस्य हन्तारमजीवनाई रामानुजानीहि कृतागसं माम् ॥ २३ ॥ इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य ।। संजातबाष्पः परवीरहन्ता रामो मुहूर्त विमना बभूव ॥ २४ ॥ तस्मिन्क्षणेऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान्भुवनस्य गोप्ता || रामो रुदन्तीं व्यसने निमग्रां समुत्सुकः सोथ ददर्श ताराम् ॥ २५ ॥ तां चारुनेत्रां कपिसिंहनाथं पतिं समाश्लिष्य तदा शयानाम् || 11 तिरश्चां पुन्नपुंसकं ” इत्यमरः ॥ १९ ॥ सुजनः | यद्वा सर्वेश्वरस्य कुत्रचिद्विषयीकारस्तत्संतानपर्यन्तः सौजन्यवान् । सुवश्यः सुतरां वश्यः स्वाधीनः सुतः । घण्टाकर्णमालाकारादिष्विवेत्याह- इत्येवमिति सुलभ्यः लोके सुखेन लब्धुं योग्यः । अङ्गदेन तुल्य: रघुप्रवीर इत्यनेन स्वस्य वानरेण संबन्धान्तरप्रस पुत्रस्तु कुतो हेतोः सुलभ्यः । दुर्लभ इत्यर्थः । सोद- क्तिर्नास्तीत्युच्यते । वाल्यनुजस्य आर्तस्य वाल्यनुजे रसन्निकर्षोपि दुर्लभ इत्याह – न चापीति । संनि आर्ते सतीत्यर्थ: । वचः श्रुत्वा तद्वचनं च श्रुत्वा कर्षः संनिधानं ॥ २० ॥ अङ्गदो यदि जीवेत्तदा संजातबाष्पः तदार्तिनिमित्तकार्तिक इत्यर्थः । परवी- तारापि जीवेत् अन्यथा नेत्याह – यदीति ॥ २१ ॥ रहन्ता आश्रितविरोधिनिरसनशीलः । ताच्छील्ये अङ्गदमरणं निश्चित्याह—सोहमिति || पुत्रेण अङ्ग - तृन् । सुप्रीववचनात्कृतवालिवधवेन तच्छोचनाद- देन । " भ्रातृणामेकजातानां यद्येकः पुत्रवान्भवेत् । शोचदित्यर्थः । अनेन रामस्य क्रोधशोकावाश्रि - तेन पुत्रेण ते सर्वे पुत्रिणो मनुरब्रवीत् ” । इति तक्रोधशोकायत्तावित्ययमर्थः सूचितः ॥ २४ स्मृतिः । तन्मरणे मरणं हि स्नेहस्य पराकाष्ठा । निदेशे तस्मिन्क्षणे तस्मिन्नवसरे । अभीक्ष्णं पुनः पुनः । त्वदाज्ञायां ॥ २२ ॥ अप्रतीते अप्रकाशे मृत इति अवेक्ष्यमाण: तारयेतिशेषः । अनेन ताराया: राम-. यावत् । मां विनापि त्वं सर्व कार्य कर्तुं क्षम इत्यर्थः विषयमानुकूल्यमुक्तं । क्षितिक्षमावान् क्षितेर्यादृशी |॥ २३ ॥ अथ रामस्याश्रितकार्यमेव स्वकार्य नतु क्षमा तादृशक्षमावान् । क्षमावत्त्वभुवनगोष्तृत्वगुणौ स्वतः किंचिदस्ति । अतएव मम शत्रुर्वालीति सुग्रीवे- तारया चिन्तितौ कविनोक्तौ । रुदन्तीमित्यादिना णोक्ते तं निहत्य तस्मिन्नश्रूणि मुक्त्वा शोचतिसति ताराया दयनीयतोक्ता । समुत्सुकः शोकापनयने स्वयमपि तथा शोचति स्मेत्याह - इत्येवमिति ॥ | कृतादरः ||२५|| रामागमनमालोक्य मत्रिणस्तामुत्था- प्राणायस्मिंस्तत् अहंमन्ये ॥ १९ ॥ टीका० पितृवियोगा दङ्गदेनष्टेपुत्रःकथंसुसंपादनीयइत्याह – सुतइति । सुलभ्यः सुतमात्र- स्सुलभ एवेत्यर्थः । किंतु सुजनः सुवश्यः अङ्गदेनसदृशः पुत्रः कुतः अतिदुर्लभइत्यर्थ: । किंचसोदरसङ्गः कुत्रापिनास्तीत्याह–नचेति । स० लोकेसुजनः सुवंश्यः सुतः सुलभ्यः । परंतु अङ्गदेन सदृशः सुपुत्रः कुतः ॥ २० ॥ स० भुवनस्यगोप्ता श्रुत्यनुवादः । समुत्सुकः समाधानोत्सुकः ॥ २५ ॥ ति० कपिसिंहनाथां कपिसिंहानांखामिनीं ॥ स० कपिसिंहेनसुग्रीवेणनाथस्तापोयस्यास्सातां ॥२६॥ ॥ [ पा० ] १ क. ज. सुवंश्य: २ ख. ग. ङ. --ट. कुतस्तुपुत्रः ३ च. ज. – ट. अद्याङ्गदो. ४ च. झ. ट. सानैवजी- वेदिति ५ ख. घ. ट परिवर्तमानाः ६ क ट वालिजघन्यजस्य. ७ क. ग. घ. च. झ ञ ट सिंहनाथां. समालिङ्ग्य. ८ क. ग. F q 25