पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । हता सपुत्राऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ चतुर्विंशः सर्गः ॥ २४ ॥ ताराविलापश्रवणसमुद्बुद्धदुःखान्निर्वेदमुपगतवति सुग्रीवे रामंप्रति वालिश्लाघनात्मनिन्दन पूर्वक मङ्गदादिभिः सीतान्वेष- निवेदनेन स्वस्याग्निप्रवेशाभ्यनुज्ञानमर्थयति रामेणापिशोकान्मुहूर्त विमनीभवनं ॥१॥ रामसमीपमेत्य भक्त्या तस्स्तवन- पूर्वकं जीवितत्यागोन्मुखींतारांप्रति रामेणाङ्गदाभ्युदयाद्युपपादनेनसमाश्वासनं ॥ २ ॥ ती चाश्रुवेगेन दुरासदेन त्वभितां शोकमहार्णवेन || पश्यंस्तदा वाल्यनुजस्तरखी भ्रातुर्वधेनाप्रतिमेन तेपे ॥ १ ॥ स वाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी ॥ जगाम रामस्य शनैः समीपं भृत्यैर्वृतः संपेरियमानः ॥ २॥ स तं समासाद्य गृहीतचापमुदात्तमाशीविषतुल्यबाणम् ।। यशस्विनं लक्षणलक्षिताङ्गमवस्थितं राघवमित्युवाच ॥ ३ ॥ यथाप्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म ॥ ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सह जीवितेन ॥ ४ ॥ अस्यां महिष्यां तु भृशं रुदन्त्यां पुरे च विक्रोशति दुःखतप्ते || हँतेऽग्रजे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे ॥ ५ ॥ क्रोधाद मर्षादतिविप्रधर्षाऋतुर्वधो मेऽनुमतः पुरस्तात् ॥ हते त्विदानीं हेरियूथपेस्सिन्सुतीक्ष्विाकुक्कुमार तप्स्ये ॥ ६ ॥ ‘कृतं नानुष्ठितं ॥ ३० ॥ इति श्रीगोविन्दराजविरचिते | मुखेन उपलक्षितः सः । वीक्ष्य तारामितिशेषः ॥ २ ॥ श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धा- उदात्तं श्रेष्ठ | क्षणेन सुलक्षणेन लक्षिताङ्गं ॥ ३ ॥ • काण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ यथाप्रतिज्ञातं प्रतिज्ञातमनतिक्रम्य | दृष्टफलं दृष्टरा- ज्यफलकं । कर्म त्वया कृतं । जीवितेन सह स्थितेषुभोगेषु जीवितेभोगेषु च । मनो निवृत्तमित्यर्थः ॥ ४॥ पुरे पुरस्थजने । संशयिते पितृमरणदुःखेन जीवति वा न वेति संशयविषयीभूतेसति । राज्ये मनः न रमते रतिं न प्राप्नोति ॥५॥ क्रोधात् निर्निमित्त निर्वासनकृतात् । अमर्षात् परुषभाषणाक्षमया । अतिविप्रधर्षात् अत्य- अथ ताराप्रलापश्श्रवणदुःखितसुग्रीव निर्वेदप्रदर्शन - पूर्वकं ताराया रामे प्रतिपत्ति दर्शयति चतुर्विशे– तामित्यादि || अश्रुवेगेनच दुरासदेन दुष्प्रापेण । शोकमहार्णवेनच । अभिप्नुतां व्याप्तां । तां तारां पश्यन् तेन भ्रातुर्वधेन च । तेपे दुःखितोभूत् ॥ १ ॥ ९३ वि० अप्रतिमेन असदृशेन । आत्मनइतिशेषः ॥ १ ॥ टी० इदं वालिवधरूपं कर्म । यथाप्रतिज्ञातं तथैवकृतं । तर्हितथैवरा- ज्यमनुभूयतामित्याशङ्कयाह-ममाद्येति ॥ ४ ॥ टी० तर्हिवालिवध प्रयत्नः किमर्थंकृतइत्याह - क्रोधादिति । पुरस्तात् आदौ- अतिविप्रधर्षात् अत्यन्ततिरस्कारात् । तन्निमित्तादमर्षांदसहनात् तदुत्पन्नात्कोधात्मनःप्रज्वलनात् भ्रातुर्वधोमेऽनुमतइत्यन्वयः । [ पा० ] १ छ. झ. मामपि. २ ख. ञ ट तामञ्जुवेगेन. छ. झ. तामाशुवेगेन. ३ छ. झ. ट. पश्यन्क्षणेन. संपरिदृश्यमानः ५ च. ज. चापंतदातमाशीविष. ६ च – झ. ट. नरेन्द्रसूनो ७ छ. झ. ट. हतजीवितेन. ८ छ. झ. ट. हृतेनृपे. ९ ख. हरिपुङ्गवेस्मिन् १० ग. छ. झ. ट. सुतीक्ष्णं. ११ झ ट मिक्ष्वाकुवराव. N3D LOGICAL (New Delhi