पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । एकविंशः सर्गः ॥ २१ ॥ हनुमताशोचन्तींतारांप्रति शास्त्रार्थंकथनेन समाश्वासनपूर्वकमङ्गदेनवा लिनऔर्ध्वदैहिक विधानचोदनेन सहाङ्गदाभ्यु - दयावलोकनेन शोकनिर्हरणोक्तिः ॥ १ ॥ तारया तंप्रति स्वस्याङ्गदाभ्युदयापेक्षया मृतभर्तृपार्श्वशयनस्यैव सुखसाधन- वोक्तिः ॥ २ ॥ [ किष्किन्धाकाण्डम् ४ ततो निपतितां तारां च्युतां तारामिवाम्बरात् || शनैराश्वासयामास हनुमान्हरियूथपः ॥ १ ॥ गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् || अव्यग्रस्तदवाप्नोति सर्व प्रेत्य शुभाशुभम् ॥ २ ॥ शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे || कैस्य को वाऽनुशोच्योरित देहेस्मिन्बुद्बुदोषमे ॥ ३ ॥ अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया || आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥ ४ ॥ जानास्यनियतामेवं भूतानामागतिं गतिम् ॥ तस्माच्छुभं हि कर्तव्यं पण्डितेनैहलौकिकम् ॥ ५ ॥ यस्मिन्ह रिसहस्राणि प्रेयुतान्यर्बुदानि च ॥ वर्तयन्ति कृतांशानि सोयं दिष्टान्तमागतः ॥ ६ ॥ यदयं न्यायदृष्टार्थ: सामदानक्षमापरः ॥ गतो धर्मजितां भूमि नैनं शोचितुमर्हसि ॥ ७ ॥ सर्वे हि हरिशार्दूलाः पुत्रश्रयं तवाङ्गदः ॥ इदं हरृक्षराज्यं च त्वत्सनाथमनिन्दिते ॥ ८ ॥ अथ हनुमत्समाश्वासनमेकविंशे -- तत इत्यादि || | दिति भावः || ३ || द्रष्टव्यः परिपालनीय: । आयत्यां तारां तारकां ॥ १ ॥ जन्तुः गुणदोषकृतं ज्ञानाज्ञाना- उत्तरकाले । समर्थानि हितानि ॥ ४ ॥ अनियतामा- भ्यांकृतं । स्वकर्मफलं स्वकर्मवासना हेतुर्यस्य तत्तथो- गतिं गतिं अस्थिरतामितियावत् । शुभं और्ध्वदैहिकं । तं | यत् कर्मास्ति तत् तस्य शुभाशुभं फलभूतंसुख- ऐहलौकिकं रोदनादिकं ॥ ५ ॥ यस्मिन् विषये । दुःखं । प्रेत्य लोकान्तरंप्राप्य | अव्यप्र: एकाप्रः सन् | हरीत्यविभक्तिकनिर्देश: । हरीणामित्यर्थः । कृतांशानि अवाप्नोति । अत्रकृतंशुभाशुभरूपं कर्म लोकान्तरे | कृतविभागानि सन्ति वर्तयन्ति जीवनं कुर्वन्ति । सोयं फलदानाय सहैव गच्छतीत्यर्थः । सुग्रीवेणायं मारित दिष्टान्तं दिष्टस्य दैवकल्पितकालस्य अन्तं समाप्ति । इति न मन्तव्यं । किंतु स्वकर्मणैवहतः । निमित्त- "कालो दिष्टोप्यनेहापि" इत्यमरः । बहून्स्वजनाञ्जीव- मात्रं सुग्रीवइतिभावः ॥ २ ॥ नायंशोचनीय : स्वक- |यित्वा गतः स्वसुकृतफलं प्राप्तुं गतः । अतः स न शोच्य मनुरूपेणगतत्वात् । किंतु स्वात्मैवशोच्य : केनकर्मणा इतिभावः ||६|| न्यायदृष्टार्थः शास्त्रदृष्टतत्त्वार्थः । साम कंलोकंगमिष्यामीति । तद्दर्शयति - शोच्येति ॥ स्वयं- दुःखितानां स्वजनानां सान्त्वनं । दानं अभीष्टार्थदानं । शोच्या त्वं कंप्रति शोचसि | स्वयंदीना कं दीनं क्षमा तत्कृतापराधसहनं । एतासु पर: सक्तः अयं । अनुकम्पसे दयसे। बुद्बुदोपसे जलबुद्रुदवदस्थिरे देहे । धर्मजितां स्वाधीनधर्माधर्मकाणां । भूमिं लोकं । यत् निमित्तसप्तमी । कस्य कोवानुशोच्योस्ति । सर्वेषाम- यस्मात् गतः । तस्मान्नैनं शोचितुमर्हसि ॥७॥ हरीणां प्यस्थिरत्वाविशेषात् । स्वयं स्थिर एव ह्यस्थिरं शोचे- ऋक्षाणां च । राज्यं त्वत्सनाथं त्वया सनाथं ॥ ८ ॥ स० गुणदोषकृतं गुणदोषजन्यं । स्वकर्मफलहेतुकं सुष्टुअकर्मफलंयस्य सः स्वकर्मफलोविष्णुः तद्धेतुकंशुभं स्वर्गनरकादिकं जन्तुः प्रेय अव्यग्रस्सन्प्राप्नोतीतियोजना | शि० अव्यग्रोजन्तुः प्राणी गुणदोषकृतं गुणेनधर्मबुद्ध्या । दोषेण पापवुद्ध्या । कृतं निष्पा- दितं । फलहेतुकंशुभाशुभफलकारणीभूतंयत्स्वकर्मतत् तस्यस्वकर्मणः शुभाशुभंफलं । प्रेत्यप्राणांस्त्यक्त्वा । अवाप्नोति । एतेन पूर्वोपार्जित कर्मफलमेवत्वयाप्राप्त मितिसूचितं ॥ २ ॥ स० आयत्या प्रयत्नेन । अस्य वालिनः । विधेयानिकार्याणिसमर्थानि सुग- तिप्रापक्राणीत्यर्थः । चिन्तय कारयेतियावत् ॥ ४ ॥ ति० हेपण्डिते इह पतिपित्रादिवियोगकाले । लौकिकं बहुरोदनादि । नक- र्तव्यं प्रीतिमात्रबोधकतयामृतेष्टासाधनत्वेनचतस्यलौकिकत्वं । स० अनियतां अव्यवस्थितांभगवन्नियतामित्यप्यर्थः । नियतामिति- पाठेतुस्फुटोर्थः । पण्डितेनेत्येकं वापदं । अङ्गदेनेत्यर्थः । लौकिकं ऊर्ध्वलोकप्रापकं । कर्तव्यं त्वयाकारयितव्यंच ॥ ५ ॥ रामानु० [ पा० ] १ ङ. च. ज. अ. स्वयं. २ क. ग. घ. च. छ. झ ञ ट कश्चकस्यानु. ३ट आयत्याच. ४ क. ख. ङ. ट. पण्डितेनेह्. ५ क. ख. ग. छ. झ. शतानिनियुतानिच च. ज. ट. प्रयुक्तान्यर्बुदानिच ६ ज. धर्मकृतां. ७ ग. ङ. ट. सर्वेच. क. सर्वेतु. ८ क. घ. -ट. हयृक्षपतिराज्यं.