पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । एवं विचिंत्राः पतगा नानारावविराविणः ॥ वृक्षगुल्मलताः पश्य संपतन्ति ततस्ततः ॥ २६ ॥ विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः ॥ भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः ।। २७। । [ अस्याः कूले प्रमुदिताः संघशः शकुनास्त्विह ।।] नत्यूहरुतविक्रन्दैः पुंस्कोकिलरुतैरपि ।। खनन्ति पादपाश्चेमे ममानङ्गप्रदीपनाः ।। २८ ।। अशोकस्तबकाङ्गारः षट्पदखननि:खनः । मां हि पलुवताम्राचैिर्वसन्ताग्ःि प्रधक्ष्यति ।। २९ ॥ न हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम् । अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् ॥३०॥ अयं हि दैयितस्तस्याः कालो रुचिरकाननः ।। कोकिलाकुलसीमान्तो दयिताया ममानघ ॥३१॥ मन्मथायाससंभूती वसन्तगुणवर्धितः । अयं मां धक्ष्यति क्षिप्रं शोकैग्नैिचिरादिव ।। ३२ ।। अपश्यतस्तां दयितां पश्यतो रुचिरदुमान् । ममायमात्मप्रभवो भूयस्त्वमुपयास्यति ।। ३३ ।। अदृश्यमाना वैदेही शोकं वर्धयते मम ।। दृश्यमानो वसन्तश्च खेदसंसर्गदूषकः ॥ ३४ ॥ मां ह्यद्य मृगशावाक्षी चिन्ताशोकबलात्कृतम्। सन्तापयति सौमित्रे रचैत्रो वनानिलः ।। ३५॥ मामाहूय परमं प्रकामं प्रत्यनन्दत । नत्यूहरवाकर्ण-| नकभक्तियुक्ता उच्यन्ते ॥ २९ ॥ नहीति । एतेष्वेवं नोद्दीपिता मामाहूय विविधं क्रीडारसमनुभूतवतीत्य- | मत्प्रेमपरतश्रेषु संसारिचेतनो दुःखमनुभवतीयेत र्थः । अनन्यप्रयोजनस्य जपः प्रीत्यावहइतिभाव | न्ममासह्यमिति भावः ।। ३० । अयं कालो मम ॥ २५-२६ । विहगाः स्त्रियः । पुंभि: पुंविहगैः । दयितायाः रुचिरोहि प्रियतरोहीत्यर्थः । यदीहेदा विमिश्राः आश्लिष्टाःसत्यः । आत्मव्यूहाभिनन्दिताः | नींदयितास्यात्तदातीव तुष्येदितिभावः । कोकेिलाकु अनुरूपेण कान्तेन सहितासीत्येवंसजातीयैःश्लाघिताः।|लसीमान्तः कोकिलरवाकुलचतुःसीम इत्यर्थः ।। ३१।। भृङ्गराजप्रमुदिताः भृङ्गराजझङ्कारश्रवणसन्तुष्टा । | मन्मथायाससंभूतः मदनपीडाजनित । वसन्तस्य तदुद्दीपनेन मधुरस्वरा: रम्यरतिकूजिताः । वर्तन्ते |गुणेन रामणीयकेन वर्धितः । क्षिप्रै धक्ष्यति नतुचि एतान्पश्येति शेषः । अनेनाचार्यपरतश्रा:सामगान- | रात् । इवशब्दोवाक्यालंकारे ॥ ३२ ॥ आत्मप्रभवः परा उच्यन्ते।॥२७॥ विक्रन्दैः शब्दैः । स्वनन्ति स्वन- | मन्मथः । भूयस्त्वं प्रवृद्धत्वं ।। ३३ । दृश्यमान न्तीव । अनेन नानाविधभगवन्नामकीर्तनपरा: |पुष्पादिद्वारा । खेदसंसर्गदूषकः मलयमारुतद्वाराखे श्लाघ्यन्ते ।। २८ । षट्पदखननि:खन इति । अग्रेः |दसंबन्धनिवर्तकः । रतिश्रान्तिहरइत्यर्थः ॥३४॥ क्रूरः निःस्वनवत्वं ज्वलनावस्थायां दृष्टं । अनेन स्वप्रेमज- | मन्मथोद्दीपकत्वात् । अत्र चकारोद्रष्टव्यः ।। ३५ ।। स० वृक्षगुल्मलताइतिद्वितीयाबहुवचनं ॥ २६ ॥ ति० यद्वा भृङ्गराजसंबन्धेनप्रमुदिताःमधुरखराभृङ्गयश्चात्रसन्तीतिशेष ॥ २७॥ ति० दात्यूहानांरतिसंबन्धिनोविक्रन्दाः दात्यूहरतिविक्रन्दातैः । शि० दात्यूहानां रतिविक्रन्दैः प्रीत्युत्पादकशब्दविशे पैः ॥ ति० दात्यूहरुतविक्रन्दैः दात्यूहगदितविरावैः ॥ २८ ॥ ती० नचिरादिवेत्यस्योत्तरश्लोकेनसंबन्धः । शि० मन्मथाया ससंभूतः मन्मथेनखनिष्ठमदमथनसामथ्र्यनिरोधेनयआयासः तन्निरोधजनितश्रमः तस्मात्संभूतः ॥ ३२ ॥ शि० मम आत्म प्रभव:मनोजनितः । चिन्तेत्यर्थः ॥ ३३ ॥ ति० खेदसंसर्गः कामविकारजः तेनदूषयति मलिनीकरोतितादृशः । यद्वा तंदूषयति नाशयति । मलयानिलसंबन्धात्तादृशः ॥ ३४ ॥ ति० चिन्ताशोकाभ्यांबलात्कृतं बलात्कृतपीडं । ती० चिन्ताशोकबलात्कृतं संततस्मरणादुःखपरवशमित्यर्थः । शि० चिन्ताशोकबलात्कृतं चिन्ताशोकबलहेतुकविविधकृतिमन्तं । अविवक्षितकर्मकत्वे नाकर्मकखात्कर्तरिनिष्ठा ॥ ३५ ॥ [ पा० ] १ क. च. छ. ज. अ. विचित्राविहगाः. २ च. विहगैः. ३ व. नादिताः. ४ भृङ्गराजप्रमुदिताइत्यर्धात्पू. के ग. पाठयोः. विचित्राविहगामत्ता:प्रवदन्तिमनस्सुखम्. इत्यर्धदृश्यते. ५ च.ज. ज . मधुरखनाः. ६ इदमधे घ.-छ. झ. ट पाठेषुदृश्यते. ७ ङ.ज.-ट, दात्यूहरति. ८ ड.-ट. प्रदीपकाः. ९ च.ज. अ. जीवितंनिष्प्रयोजनं. १० घ.-झ. ट. रुचि रस्तस्याः. ११ ड. च. ज. झ. अ. शोकान्निरचिरादिव. १२ क.ग. च.-ट. वनितां. १३ ग. घ. ड. छ.-ट. रुचिरान्दुमान १४ च. छ. ज. अ, ट. वर्धयतीहमे. १५ क. ग. ड .-ट, मांहिसा, घ, मांह्यसौ. १६ घ. ड. छ, जा. ट . चैत्रवनानिलः