पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः ॥ खैः पक्षेः पवनोदूतैर्गवाथैः स्फाटिकैरिव ।। ३६ ।। शिखिनीभिः परिवृतास्त एते मदमृच्छिताः ॥ मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ।। ३७ ।। पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति ॥ शिखिनी मन्मथातैषा भर्तारं गिरिसानुषु ।। ३८ ।। तामेव मैनसा रामां मयूरोयुपधावति । वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव ॥ ३९ ॥ मयूरस्य वने नूनं रक्षसा न हृता प्रिया ॥ तस्माल्यति रम्येषु वनेषु सह कान्तया ॥ ४० ॥ मम त्वयं विना वासः पुष्पमासे सुदुःसहः ॥ ४१ ।। पश्य लक्ष्मण संरगं तिर्यग्योनिगतेष्वपि । यदेषा शिखिनी कामान्तरं रमतेऽन्तिके ॥ ४२ ॥ ममप्येवं विशालाक्षी जानकी जातसंभ्रमा । मदनेनाभिवर्तेत यदि नापहृता भवेत् ॥ ४३ ॥ पश्यं लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ॥ पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥ ४४ ॥ रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया ॥ निष्फलानि महीं यान्ति समं मधुकरोत्करैः॥ ४५ ॥ ततस्ततः तत्रतत्र प्रदेशे । पवनोदूतैः अतएव स्पष्ट- | वने उपभोगयोग्ये देशेरावणः सीतां हृतवान् । दृष्टशुभ्रनालजालत्वात् स्फाटिकैर्गवाझैरिव स्थितैः । | नतु नगर इति हाद भावः । न हृता अस्यभाग्यव यद्वा स्फाटिकै: स्फटिकप्रधानैः चन्द्रार्कपरम्परायास्त- | शादेिति भावः । तस्मादित्यादि । एतादृशरम्यदेश तुल्यत्वादितिभावः । अनेन भगवत्कृपाप्रवर्तितविवि- | कालेषु धन्याः कान्ताभिः क्रीडन्तीति भावः ॥ ४० ॥ धकर्मपराउच्यन्ते ॥३६॥ शिखिनीभिः मयूरस्रीभिः। | अमुमेवाशयमुद्धाटयति -मम त्विति । विना सीत परिवृताः अतएव मद्मूर्छिताः मद्व्याप्ता । त एते |येति शेष ।। ४१ । सम्यग्राग: संरागः तं पूर्वेश्लोकोक्ता एते शिखिन: मन्मथाभिपरीतस्य पूर्वमेव | कान्तानुरागमित्यर्थः । तिर्यग्योनिगतेषु तिर्यग्योनि मन्मथाभिव्याप्तस्य । मम पुनर्मन्मथवर्धना । | जातेषु । लोके स्त्रियं पुमाननुवर्तते नतु स्री पुरुषं अन्यरतिदर्शनस्योद्दीपनत्वादिति भावः । सशिष्यभ- | अतोतीवास्याः कामः । अहो वसन्तवैभवइतिभाव क्तदर्शनं मे सर्वत्रभक्तयुत्पाद्नव्यामोहंजनयतीत्यर्थ | ॥ ४२ । विशालाक्षी मद्वलोकनविस्फारितेक्षणा । ॥ ३७ ॥ पश्येत्यादिश्लोकद्वयमेकान्वयं । नृत्यन्तं | जातसंभ्रमा जातत्वरा । यदि नापहृता भवेत् तदा स्वयंलीलारसप्रवृत्तं भर्तारं प्रति मन्मथार्ता रत्यर्थत- | मामेवाभिवर्तेत । अत्र चापलं नाम संचारीभावः माक्रष्टुकामा । शिखिनी उपनृत्यति । तामेव रामां |। ४३ । शिशिरात्यये वसन्ते । पुष्पभारसमृद्धानां कान्तां । मनसा उपधावति । समीपमागन्तुमिच्छती- |पुष्पाणि अमितानि पुष्पाणीत्यर्थः । संसारिदुःखं त्यर्थः । उपधावनंचरत्यर्थमितिद्योतयति-वितत्येति। | पश्यतो मे ज्ञानिलाभोऽकिंचित्करइव भातीत्यर्थ रुतैः रतिकूजितैः । उपलक्षितः । पक्षविस्तारणंच- |॥ ४४ । उक्तमर्थ विशिष्य दर्शयति-रुचिराण्य रत्यर्थव्यापारः । उपहसन्निव प्रसन्नमुख इत्यर्थः । | पीति । अतिश्रिया अत्यन्तकान्त्या । रुचिराण्यपि । कान्ताविरहिणंमामुपहसन्निवेत्युत्प्रेक्षा । अत्र | अस्मदनुप्रयोजनान्निष्फलानि भवन्ति । निर्भरमकर शिष्याचार्ययोरन्योन्यप्रावण्यमुच्यते ।। ३८-३९ ॥ |न्दभरिततया मधुकरसमूहैः समं महीं यान्ति ॥४५ ।। रामानु० पक्षे:बहँः । बहणांस्फाटिकगवाक्षसाम्यं नर्तनावस्थायां अन्तरान्तराविततोध्र्वशुभ्रनालतया ॥ ३६ ॥ ति० अनु धावति नृत्यप्रसङ्गेनाग्रेगतां॥३९॥रामानु० ममेति अस्यश्लोकस्यममाप्येवमिलेयतच्छोकानन्तरावस्थानमुचितं । वनदुर्गवर्णनप्रक रणखारस्यात् ॥ ती० मयूरस्यतिश्लोकानन्तरंमामप्येवमितिश्लोकः ॥४०॥ ति० नन्वेतावान्रागस्तवानुचितस्तत्राह-पश्येति । संरागः अतिशयितोरागः ॥ ४२ ॥ ति० वन्यानिपुष्पाणि मेसीतावियोगाद्रोगसाधनत्वाभावान्निष्फलानिभवन्ति ॥ ४४ ॥ [पा०] १ क ध. मन्मथान्नि. २ छ. झ. ट. सानुनि ३ क. तरसाकामातू. ४ घ. च. छ. झ. आ. ट. प्यनु धावति. क. ख. ग. प्यभिधावति. .५ ख. रपहसन्निव. ६ क. च. छ, ज. संयोगं. झ. ट. संरागः. ७ झ. अधुनाशिखिनी कामाद्रतरमभिवर्तते . ८ क. ग. घ. च. ज. अ. ट. द्रर्तारमभिवर्तते. ९ ट, ममाप्येवं १० च. छ. ज. भवन्ति.ि ११ च. छ • ज. समूहाना