पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृत । वैदन्ति ररांवं मुदिताः शकुनाः संधैशः कलम् । अॉह्वयन्त इवान्योन्यं कामोन्मादकरामम॥ ४६ ॥ वसन्तो यदि तत्रापि यत्र मे वसति श्रिया । नूनं परवशा सीता साऽपि शोचत्यहं यथा ॥ ४७ ॥ नूनं न तु वसन्तोऽयं देशं स्पृशति यत्र सा । कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना ।। ४८ ।। अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया। किं करिष्यति सुश्रोणी सैा तु निर्भत्सिता परैः ।। ४९ ॥ श्यामा पद्मपलाशाक्षी मृदुपूर्वाभूिभाषिणी । नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम् ॥ ५० ॥ दृढं हि हृदये बुद्धिर्मम सैप्रैतेि वर्तते । नालं वर्तयितुं सीता साध्वी मद्विरहं गता ।। ५१ । मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः । ममापि भावः सीतायां सैर्वथा विनिवेशितः ॥५२॥ एष पुष्पवहो वायुः सुखस्पर्श हिमावहः । तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥ ५३ ॥ सदा सुखमहं मन्ये यं पुरा सह सीतया । मारुतः स विना सीतां शैोकं वर्धयते मम ।। ५४ ।। तां विना स विहङ्गो यः पक्षी प्रणदितस्तदा । वायसः पादपगतः प्रहृष्टमभिनर्दति ।। ५५ ॥ एष वै तत्र वैदेह्या विहगः प्रतिहारकः ॥ पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥ ५६ ॥ शकुनाः मम कामोन्माद्कराःसन्तः अन्योन्यमाह्वयन्त | वसन्तोद्दीपनतामुक्त्वा मलयमारुतोद्दीपनतामाह इव । कलं मधुरं । रावं वदन्ति शब्दं कुर्वन्तीत्यर्थः । | एष इत्यादिना । पुष्पवहः पुष्पगन्धवहः । अनेन मम कामोन्माद्करणार्थसंघीभवितुमन्योन्यमाह्वयन्त | सौरभ्यमुक्तं । सुखस्पर्श इत्यनेन मान्द्य । हिमावहः इवेत्युत्प्रेक्षा । अनेन खद्योत्तम्भकज्ञानिव्यापारउक्तः | हिमवत्त्वावह इति शैत्यं । * तुषारः शीतलः शीतो ।। ४६ । शोचति शोचेत् ॥ ४७ । गूढदेशप्रापणेन | हिम: सप्तान्यलिङ्गकाः” इत्यमरः । तां विचिन्तयत तद्देशे वसन्तप्रसङ्गाभावान्न तस्याः शोकप्रसक्तिरि- | विरहिण इत्यर्थःपावकप्रतिमः संतापकरइत्यर्थः॥५३॥ त्याशङ्कय वसन्ताभावेपि मां विना न जीवितं धारः - | उक्तमर्थे विवृणोति-सदेति । आभ्यां संसारिण्यकिं यिष्यतीत्याह-नूनमिति ।। ४८ । वसन्तप्राप्तिम- | चित्करी स्वद्या स्वस्याप्यसहयेत्युच्यते ॥५४॥ मध्ये ङ्गीकृत्याह--अथवेति ॥ ४९ । इयामा यौवनम- | यत्किंचिदाश्वसनं दृष्टमनुवदति द्वाभ्यां तदा प्रथमदर्श ध्यस्था ।। ५० । उक्तमर्थ सहेतुकं द्रढयति-दृढं | नकाले। सीताया वियोगपूर्वकाले वा । वायसः पक्षी। हीति । अस्यान्ते इतिकरणंद्रष्टव्यं । वर्तयितुं जीवि- | विहङ्गः आकाशगतःसन् । यः प्रणदितः परुषं वाशि तुं । नालं नसमर्था ।। ५१ । अत्र हेतुमाह-म - | तवान् । सः इदानीं तांविना तद्विरहावस्थायां। पाद् यीति । भावोऽनुराग । तन्त्वतः एकतन्त्वतया । | पगतःसन् प्रहृष्टं यथा तथा अभिनर्दति । पूर्वमाका सर्वथा “न चास्य माता न पिता न चान्यः स्रहा-|शगतःसन् परुषनादेन तद्विश्लेषं सूचितवान् । इदानीं द्विशिष्टोऽस्तिमया समो वा ? इत्युक्तप्रकारेण । अनेन | पादपगतःसन् प्रहृष्टनादेनास्याः संश्लेषंसूचयतीत्यर्थ स्वस्य जीवसंबन्धः स्वाभाविक उक्तः ।। ५२ । एवं | ॥५५॥ एतदेव विवृणोति--एष इति । तत्र तदानीं । ति० अथवावर्तते तत्रवसन्तः तथापिपरैःशत्रुभिःपीडितायत:सा । अतस्तस्यावसन्तःकिंकरिष्यति । परकृतपीडासत्त्वेकामपी डानवकाशादितिभावइतिप्राञ्चः ॥ परेतु तत्रवसन्तोनास्त्येव । तत्सत्त्वेमयाविनासाकथंतत्रतिष्ठत् । आगतैवस्यादित्यर्थः । तदेवसू चयन्नाह--अथवेति । परनिर्भत्सैनवशान्नायातीत्याशयइत्याहुः ॥४९॥ रामानु० साध्वीविरहंगतेतिवविशेषणद्वयंहेतुगर्भितं ॥ ति० साध्वीसीता मद्विरहंगता संप्राप्ता वसन्तस्यसत्त्वेऽसत्त्वेवासर्वथा वर्तयितुं जीवितुं । नालं नसमर्था ॥ शि० मद्विरहंगता सीता अलंवर्तयितुं शोभनतयास्थातुं । नशक्ष्यतीतिशेषः ॥ ५१ ॥ कतवक० पक्षीप्रणदितस्तथेति विहग:प्रीतिकारक [ पा० ] १ छ. झ. ट. नदन्ति. २ च. छ. झ. अ. ट. कामंशकुनामुदिताः. ३ घ. सर्वशः.४ ज. अ. अाह्वयन्तीवचा न्योन्यं. ५ ड. ज. अ. ननूनंतु. ६ क. ग .-ट. वसन्तस्तं. ७ घ. सापि. ड. च. ज. अ. साविनिर्भत्सिता. ८ ख. पद्मविशा लाक्षी. ९ च. छ. झ. झ. ट . मृदुभाषाचवमेप्रिया. क. मृदुभाषीचमेप्रिया. ड. ज. अ. विनाभूतामयाप्रिया. १० ड.-ट संपरिवर्तते. ११ क. ख. घ .-ट. भावोहि. ग. भावोपि. १२ क. सर्वश्वापिनिवेशितः. १३ क. ग .-ट. शोकसंजननोमम १४ क.-घ. छ,-ट. विनाथविहङ्गोसौ. १५ छ. झ. ट. मभिकूजति. १६ घ. पर्तिमांतु