पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्कन्धाकाण्डम् ४ पैश्य लक्ष्मण सन्नादं वने मदविवर्धनम् ॥ पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् ॥ ५७ ॥ विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम् ।। षट्पदः सहसाऽभ्येति मदोद्धतामिव प्रियाम् ॥ ५८ ॥ कामिनामयमत्यन्तमशोकः शोकवर्धनः । स्तबकैः पवनोत्क्षिसैस्तर्जयन्निव मां स्थितः ॥ ५९ ॥ अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः । विभ्रमोत्सिक्तमनसः साँङ्गरागा नरा इव ।। ६० । सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु । किन्नरा नरशार्दूल विचरन्ति तंतस्ततः ॥ ६१ ॥ इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः । नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥ ६२ ॥ एषा प्रसन्नसलिला पद्मनीलोत्पलायुता । हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता ॥ ६३ ।। जले तरुणसूर्याभैः षट्पदाहृतकेसरैः ॥ पङ्कजैः शोभते पम्पा समन्तादभिसंवृता ।। ६४ ।। चक्रवाकयुता नित्यं चिंत्रप्रस्थवनान्तरा । मतङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ॥ ६५ ॥ पर्वनाहितवेगाभिरूर्मिभिर्विमलेऽम्भसि ॥ पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ।। ६६ ।। प्रतिहारकः िवयोजकःसन्। आभ्यां यादृच्छिकप्रास-) कुर्वन्तीत्यर्थः ।। ५९ ॥ पुनरपि ज्ञानिनां समृद्धिं ङ्गिकसुकृतदर्शनमुक्तं ।॥५६॥ पश्येति । अनेनन परमपदे | दर्शयन्वर्णयति--अमी इत्यादिना । कुसुमशालिन ज्ञानप्रधाने सामगायिनां नित्यमुक्तानां स्थितिरुक्ता | अतएव साङ्गरागा: । विभ्रमोत्सिक्तमनसः विलास ॥५७॥ पवनेन विक्षिप्तां कम्पितां । प्रियामिव स्थितां | गर्वितमनसः । रागिण इति यावत् । नरा इव तिलकमञ्जरीं षट्पदः भृङ्गोऽभ्येति । अनेन भगवद्द-| भान्तिं ।। ६०-६१ ॥ नलेिनानि रक्तोत्पलानि । याविषयभूतस्योत्तरक्षणे द्वयप्राप्तिर्भवितेत्युच्यते | जले तरुणसूर्यवत् प्रतितरङ्ग प्रतिफलितबालसूर्यवत् ॥५८॥ कामिनां विरहिणां । शोकवर्धनः दुःखवर्ध -|॥६२॥ विरज़ादृष्टयापम्पां वर्णयति-एषेत्यादिभिश्च नखभावः । स्वभावतो दुष्टप्रकृतिरित्यर्थः । अशोकः | तुर्भि:। “सौगन्धिकंतुकहारं? इत्यमरः शोभत इति पवनोक्षितैः वायुना पत्राणां बहिश्चालितैः । स्तबकैः | शेषः ।। ६३ ॥ पङ्कजैरभिसंवृतेत्यन्वयः ॥ ६४ ॥ मां तर्जयन्निव स्थित: । त्वत्संहारार्थमेि तप्तबाणाः | चित्रप्रस्थवनान्तरा चित्रतीरवनपरिधाना । अन्तरं पश्चबाणेन स्थापिता इति भीषयन्निव स्थित इत्युत्प्रे-| परिधानं ।। ६५ । पवनाहितवेगाभिः पवनोत्पादित क्षा । संसारिणमनुज्जीवयन्तं मां ज्ञानिनो लज्जितं | वेगाभिः । ताडयमानानि कशाभिस्ताड्यमानानीव इंतिचप्राचीनःपाठः । असौपक्षी तथा अतिसुखंयथाभवतितथा विहग:सन् आकाशगः । प्रणदितः नादंकृतवान् । अस्यपूर्वमिति शेषः । तत्संयोगकालइतिशेषः । अथेदानींतांविना तद्वियोगकाले । अन्यथेतिशेषः । दुःखनादइत्यर्थः । अथकंचिच्छकुनमाह । पादपगतोवायसः प्रहृष्टयथाकूजति । एषविहगः एवंनादविशिष्टोविहगोवायसः यत्रसीतातिष्ठतितत्रतस्याः प्रीतिकारकः अतिपी डाभावसूचकः। मांतु मांच । तस्यास्समीपंतत्समीपगमनद्वारं । उपनेष्यति उपस्थापयिष्यतीत्यर्थः॥ स० प्रतिहारकः द्वारपालकः । द्वारपालकोयथाखनार्थप्रतिनेष्यतिथाऽयमपिसीतायास्समीपमुपनेष्यति ॥ ५६ ॥ रामानु० संनादंपश्य शब्दंश्धृण्वित्यर्थः । शि० पश्य जानीहि ॥ ५७ ॥ ति० मदोद्धतां मदेनस्खलन्तीं ॥ ५८ ॥ ति० विचरन्ति किंनरीभिस्सहेतिशेषः । खनायिका सहितनायकान्तरदर्शनमुद्दीपनं ॥ ६१ ॥ शि० जलेतरुणसूर्यवत् उद्यकालिकसूर्यइव । इमानिनलिनानि अरुणकमलानि । प्रकाशन्ते अभूतोपमैषा ॥ स० शुभगन्धीनि शुभश्चासौगन्धश्च । सएषामस्तीतिशुभगन्धीनि । यद्वा गन्धोयेषामस्तितानिगन्धी नेि । शुभानिचतानिगन्धीनिच । शुभखंतु * दीप्तानलार्कद्युतिमप्रमेयं इत्यत्राप्रमेयत्वंद्युताविवविशेषणेऽन्वेति । प्रथमे “नञ्जा निर्दिष्टमनित्यं'इति द्वितीये“रसादिभ्यश्च'इतिप्रायिकंइतिचएकदेशिनेत्यादिनारूपीघटइत्यादिनाचावसेयं । एतेन उदादिपूर्वक लाभावात्कथमित्वमितिशङ्कानिरस्ता ॥ ६२ ॥ ति० पद्मनीलोत्पलैरासमन्ताद्युता ॥ ६३ ॥ ति० षट्पदाहृतकेसरैः जलेभ्रमरपातितपुष्पधूलिभिः । अभिसंवृता व्याप्ता । स० तरुणसूर्याभैः तरुणसूर्यकाभैः ॥ ६४ ॥ ति० चित्रप्रस्थानि चित्र प्रदेशानि वनान्तराणियस्यास्सा ॥ ६५ ॥ शि० पवनेन आहताः वेगाःयासांताभिः ॥ ६६ ॥ [पा० ] १ क.-च. ज. अ. शृणु. २ क. ड. च. झ. अ. ट मवकूजतां. ३ ग. साङ्गरागाङ्गनाइव यतस्ततः• ख. समन्ततः, ५ क. सौगन्धिकान्विता. ६ ड. च. ज, ज. चित्रस्थल. ७ क. ख. मातङ्गेग. ८ क, ख. ग ड.-ट, पवनाहृत