पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । अमी पवनंनिक्षिप्ता विनदन्तीव पादपाः ।। षट्पदैरैनुकूजन्तो वनेषु मधुगन्धिषु ।। १८ ।। गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः ॥ संसक्तशिखराः शैला विराजन्ते महादुमैः ॥ १९ ॥ पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः ॥ अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥ २० ॥ पुंष्पिताग्रांस्तु पश्येमान्कर्णिकॉरान्समन्ततः ॥ हाटकप्रतिसंछन्नान्नरान्पीताम्बरानिव ।। २१ ॥ अयं वसन्तः सौमित्रे नानाविहगनादितः ।। सीतया विप्रहीणस्य शोकसंदीपनो मम ॥ २२ ॥ मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः । हँष्टः प्रवदमानश्च मामाह्वयति कोकिलः ॥ ॥ २३ एष नत्यूहको हृष्टो रम्ये मां वननिझेरे ॥ प्रणदन्मन्मथाविष्ट शोचयिष्यति लक्ष्मण ॥ २४ ॥ श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया । मामाहूय प्रमुदिता परमं प्रत्यनन्दत।॥ २५ ॥ { { [ किष्किन्धाकाण्डम् ४ चन्दनशीतलः मलयगतचन्दनेनशीतलः दक्षिणमा- | नरानिवपश्य । पुष्पिताग्राः कर्णिकारा: सुवर्ण रुतइत्यर्थः । चन्दनवच्छीतलोवा । गन्धं पुष्पगन्धं | | वस्राभरणवन्तइवभान्तीत्यर्थ पुण्यं रम्यं ! सुखसंस्पर्श इत्यनेन मान्द्यमुक्तं । एवं | त्सारूप्यं गताउच्यन्ते । । २१ । एवं मद्भत्तेषु सर्वेषु शैत्यमान्द्यसौरभ्यवान् । अतएव श्रमापनयन:। अनेन | मदनुभवतृपेषु बद्धा मांदु:खीकुर्वन्तीत्याह-अयमिति सर्वगन्ध:सर्वरस:-' इत्युक्तस्य भगवतो भत्तेषु | । इदानींवसन्तवर्णनेन नगरनिर्गममारभ्य त्रयोदश सान्निध्यमुक्तं ।॥१७॥ अमीइति । अनेन भगवदनुभव - | वत्सरागताइतिगम्यते ॥ २२ ॥ एवं वासन्तपुष्पस बलास्कारेण * एतत्सामगायन्नास्ते ?’ इत्युक्तसाम- | मृद्धिं वर्णयित्वा तथैवोद्दीपनभूतपक्षिरवानह-माभि गानरसिकाउच्यन्ते ।। १८ । गिरिप्रस्थेषु निजप्रस्थे- | त्यादिना । पूर्वार्ध स्पष्ट । मां शोकिनंमां । हृष्टः ष्वित्यर्थः । तदुत्पत्रैर्दूमैः संसक्तशिखराः परस्परसं-| कोकिलः प्रवदमानः प्रवदन् विजयघोषं कुर्वन्सन् । श्लिष्टाग्रा: । शैलाभान्ति महान्तः पुष्पराशयइवभा| आह्वयति स्पर्धतइवेतिगम्योत्प्रेक्षा । ज्ञानैकवत्सलं न्तीत्यर्थः । अनेन सर्वेषां ज्ञानिनामेककण्ठत्वमुक्तं | मामविज्ञाय केवलं कर्मठा मांस्पर्धन्तइतिभावः ॥ २३॥ ॥ १९ ॥ मधुकरा एव उत्तंसाः शेखराणि येषां ते । | नत्यूहकः कुकुटभेदः । वननिझरे प्रणदन्नित्यन्वयः । पुंस्युक्तंसावतंसौ द्वौ कर्णपूरेपि शेखरे ?' इत्यमरः । | अनेन केवलजपपराउच्यन्ते। ज्ञानभत्तयोरेव भगवत पुष्पावृतशिखोपरिनीलोष्णीषधारिण: सगीतिकंनृत्य- | सद्यः:प्रीत्यावहत्वात् साधनान्तरपरो नातिप्रिय इतिर न्तइवभान्तीत्यर्थः । अनेन भगवद्भक्तयानर्तनपरा | हस्यं । * ज्ञानी वालेमैव मे मतं?) *भक्तिक्रीतो गम्यन्ते ॥ २० ॥ पुष्पिताग्रान् पुष्पितोपरिप्र-| जनार्दनः” इत्यादिवचनात् ।। २४ । किमयं सर्वदेत्थं देशान् । अतएव हाटकसंच्छन्नान् पीताम्बरांश्च | शोकावहः नेत्यह-श्रुत्वेति । श्रुत्वा प्रमुदिता प्रिया गतिखंनिवारयति-सएषइति । अचक्षुर्विषयेखनिले एषइतिनिर्देशस्तदानींतनानांसान्द्रपरागदर्शनात् ॥ १७ ॥ रामानु० गिरिप्रस्थेष्विति । अत्राविवक्षितसंबन्धप्रस्थेष्वित्यर्थः । तत्रोत्पत्रैर्महाद्रुमैः संसक्तशिखराइतिसंबन्धः । अनेनद्रुमाणामौन्नत्यंसूचि तं ॥ १९ ॥ टीका० हाटकप्रतिसंछन्नाः अत्रहाटकशब्देनतन्मयान्याभरणानि ॥ वि० हाटकसंछन्नान् पीतांबरांश्चनरानिवपश्य । पुष्पिताग्राःकर्णिकाराः सुवर्णवस्राभरणाइवभान्तीत्यर्थ ॥ २१ ॥ ति० हृष्टयथातथाप्रवदमानः समाह्वयति स्पर्धयेवेत्यर्थः । शि० शोकसमाक्रान्तंमांमन्मथः मन्निष्ठमदापहारिखंसंतापयति सीतापहर्तृविज्ञानमन्तराऽवस्थिर्तिनलभतइत्यर्थ । हृष्टयथाभव तिथाप्रवदमानःकोकिलः समाह्वयति प्रिययासंयोतुंप्रेरयतीवेत्यर्थः॥२३॥ ती० नत्यूहः जलकुकुटः ॥ ति० हृष्टः कामावेशेन । शि० हृष्टएषदात्यूहकः जलकुकुटः । प्रणदन्सन् मन्मथाविष्टं मदापहारकत्वविशिष्टंमां शोषयिष्यति प्रियापहारिणोविशेषज्ञानाभा वात्तन्मदापहरणस्याशक्यतयाशोकएवतिष्ठतीत्यर्थः ॥ २४ ॥ ति० मामाहूय प्रदर्शनार्थमितिशेषः ॥ २५ [पा०]१ क.-ट. विक्षिप्ता. २ च. छ. ज. विचरन्तीव. ३ क. ग. छ-ट. रनुकूजद्रिःसंरूद्वैः • ४ ख. , ५ ग.-ट. विराजन्ति. ६ क. ख. छ. झ. ट. सुपुष्पितांस्तुपश्यैतान्.घ. डं. च. ज. ज. सुपुष्पितांस्तु. ७ क. ग. काराननेकशः. ८ ड छ.-झ. अ. ट. हृष्टं, ९ घ. प्रयतमानश्च, १० क. छ. ज. अ. ट. समाह्वयति