पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] श्रीमद्वेोविन्दराजीयव्याख्यासमलंकृतम् पुष्पभारसमृद्धानि शिखराणि समन्ततः ॥ लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः ॥ ९ ॥ सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः गन्धवान्सुरभिमोसो जातपुष्पफलदुमः ॥ १ पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् ॥ सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव ।। ११ ।। प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ।। १२ ।। पतितैः पतमानैश्च पादपस्थैश्च मारुतः ।। कुसुमैः पश्य सौमित्रे क्रीडन्निव समन्ततः ।। १३ विक्षिपन्विविधाः शाखा नगानां कुसुमोत्कचाः ॥ मारुतश्चलितस्थानैः षट्पदैरनुगीयते ॥ १४ मत्तकोकिलसन्नादैनर्तयन्निव पादपान् । शैलकन्दरनिष्क्रान्तः प्रेगीत इव चानिलः ॥ १५ ॥ तेन विक्षिपताऽत्यर्थ पवनेन समन्ततः ॥ अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ।। १६ । स एष सुखसंस्पर्शों वाति चन्दनशीतलः । गन्धमॅभ्यावहन्पुण्यं श्रमापनयनोऽनिलः ॥ १७ ॥ परिस्तोमःकुथोद्वयोः' इत्यमर अनेन नानागु- | मान्नीकामरूप्यनुसंचरन् एतत्साम गायन्नास्ते रुमुखलब्धज्ञानतया भगवद्वासयोग्यः पुरुष उच्यते | इत्युक्तरीत्या तमनुगच्छन्भक्तलोक उच्यते ।। १४ ।। शिखराणि वृक्षाग्राणि । समन्ततः सर्वत्रप्रदे- | मत्तकोकिलसन्नादैः मुखवाद्यस्थानीयैः । पादपान्नर्त शे । आमूलाग्रं उपगूढानि शोभन्तइतिशेषः । अनेन | यन् । शैलकन्दरनिष्क्रान्ततया तन्निष्क्रमणध्वनियु गार्हस्थ्येऽपि निरवधिकबोधा उच्यन्ते । ९ । सुखेति | क्ततया । प्रगीतइव गातुमुपक्रान्त इव आदिक अनेन जनकादिवदैश्वर्ये सत्यपि भगवज्ज्ञानरत उच्य र्मणि क्तःकर्तरिच ? इति कर्तरि निष्ठा । यद्वा पाद् ते ।॥१०॥ तोयं सृजतां तोयमुचां रूपाणीवेति पूर्णो पान् नर्तयन् नर्तयितुमिव लक्षणहेत्वो पमा । अनन परोपदेशप्रवृत्ता आचार्या उच्यन्ते ।॥११॥ | इतिशतृप्रत्यय मत्तकोकिलसन्नादैः प्रगीत: प्रहृष्ट प्रस्तरेषु पाषाणेषु । गां भूमिं प्रस्तरभूमिमित्यर्थ अ- | गीतः सन् । शैलकन्दरात् नैपथ्यस्थानान्निष्क्रान्त नेन कठिनहृदयेष्वपि द्यावशात् ज्ञानवार्षिणउच्यन्ते | अनेन वेद्प्रवर्तनमुखेन लोकस्य भक्तयुत्पादनाय १२। पतमानैः पतद्भिः । अनेन सर्वगुरुप्रेरणैक- | वैकुण्ठादवतीर्णो भगवा नित्युच्यते ।। १५ । विक्षि लील:सर्वान्तर्याम्युच्यते १३ । कुसुमोत्कचाः | पता विविधं प्रेरयता । पवनेन । अत्यथे समन्तत कुसुमोत्कटाः । विक्षिपन् कम्पयन् । मारुत: चलि-| संसक्तशाखाग्रा अमी पादपाः प्रथिताः मालावन्नि तस्थानैः स्वस्थानकुसुमोचालितैः । षट्पदैः अनुगीय- | बद्धाइवभान्ति । अनेन भगवत्कृपया परस्परमनुर ते । अनेन “ज्ञानीत्वामैवमेमतं ? इत्यात्मभूतज्ञानि क्ताभागवताउच्यन्ते ।। १६ मन्दमारुतं वर्णयति नां भक्तिवृद्धये भगवति भुवमवतीर्णे “इमॉलोकान्का स एष इति । स्पार्शनप्रत्यक्षत्वादेष इत्युक्तिः । युतं । अतएवनीलपीतं एतत् शाद्वलं अधिकमेवप्रविभाति । इवएवार्थे स० उपगूढानीत्यनेन खस्यसीतालिङ्गनजसु खाभावंसूचयति ॥ ९ ॥ ति० अयंकालः वसन्तः । प्रचुरमन्मथः कामोद्दीपक अतएव गन्धवान् गर्ववान् गन्धोगन्ध कआमोदेलेशेसंबन्धगर्वयोः' इति । सुरभिमर्मासः मधुमास जातानिपुष्पफलानियत्रतादृग्दुम स० प्रचुरः उद्दीपित मन्मथोयस्मिन्सः ॥ शि० अयंमासः चैत्रइत्यर्थः कालः वियुक्तानांचित्तविक्षेपहेतुः अस्तीतिशेषः । क्षेपणार्थककलधातु प्रकृतिकणिजन्तप्रकृतिकोच्चु ति० प्रस्तरेषु समशिलातलेषु शि० पश्य पश्यमृगोधावति' इतिवत्प्र योग १३ रामानु० षट्पदैरिवनीयतइतिपाठ नीयतइवपुष्परसोत्कण्ठयास्तूयतइव । अनुगीयतइतिपाठे अनुसृत्य गीयतइत्यर्थः । कतक० कुसुमोत्कचाइतिपाठे कुसुमैरुदूतकचाः संजातकेशाइवेत्यर्थः । स० चलितस्थानैः वायुवेगेनशाखा दिषुइतस्ततोगतेषुसत्सुचलितस्थानै:भ्रमरैः अनुगीयतइवदृश्यते ॥ शि० शाखाः विक्षिपन्चालयन्मारुतः चलितस्थानैः कुसुमेभ्य कुसुमान्तराणिप्रासैः षट्पदैः अनुगीयते गानेनप्रशस्यतइवेत्यर्थ १४ ॥ रामानु० अत्रवायोर्नर्तकगायकसाधम्र्यमुच्यते । नर्त यितुंमुखवाद्यस्थानीयैर्मत्तकोकिलसंनादैः पादपान्नर्तयन्निव ॥ श० प्रगीयते गानंकरोति ॥ ति० अत्रवायोर्गानकर्तृत्वेननर्तकाचा यैसाधम्र्यमुच्यते १५ ॥ टीका० विक्षिपता दुमाग्राणीतिशेष १६ । रामानु० पूर्वश्लोकेविक्षिपतेतिपठितं वायोस्तीत्र [ पा०] १ क. ग. छ. झ. ट. वर्ष. २ क. ग. ड ट. क्रीडतीव, ३ क. ग. दुमाणां. ४ ड. छ. ट. कुसुमोत्कटाः. च कुसुमोत्करा ५ ट. प्रगीयतइवानिलः. ६ झ. ज. ट. सएव, ७ ख. ग. ड १२ (८ (१८